SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सितकण्ठ-सिता] शब्दरत्नमहोदधिः । २१०५ सितकण्ठ पुं. (सितः कण्ठोऽस्य ) (563डुट पक्षी, ठे | सितपाटलिका स्त्री. (सिता चासौ पाटलिका च) धोजी दात्यूह नामे प्रसिद्ध छे. सितकण्ठी स्त्री. (सितकण्ठ + स्त्रियां जाति ङीष् ) 435352 पक्षिशी - दात्यूही. सितकर, सितकिरण, सितदीधिति पुं. (सिताः कराः यस्य/ सितानि किरणानि यस्य / सितश्चासौ दीधितिश्च) यन्द्र, ड्यूर. सितकर्णिका, सितकर्णी स्त्री. (सितः कर्ण इव पुष्पं यस्याः कप्+टाप् अत इत्वम् / सितः कर्ण इव पुष्पं यस्याः ङीप्) अरुसो. सितकुञ्जर पुं. ( सितश्चासौ कुञ्जरश्च) न्द्र, भैरावत हाथी, घोनो हाथी. सितगुञ्जा स्त्री. (सिता चासौ गुञ्जा च) धोणी यशोठी. सितछत्र न. ( सितं च तत् छत्रं च) धोणुं छत्र, धोनी छत्री. सितछत्रा स्त्री. (सितं छत्रमिव पुष्पमस्याः टाप्) सुवा.. सितछत्रित पुं. (सितछत्रं जातमस्येति इतच् ) श्वेत छत्रवाणी - नलः सितछत्रितकीर्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलः - नैष० १|१| सितछद पुं. (सितः छदोऽस्य) इंसपक्षी. सितछदा, सितदर्वा स्त्री. (सितः छदो यस्याः टापू / सिता चासौ दर्वा च) धोणी प्रोज. सितछदी, सितपक्षिणी, सितपक्षी स्त्री. (सितच्छद + स्त्रियां जाति ङीष् / सितपक्षिन् + स्त्रियां ङीप् / सितपक्ष + स्त्रियां जाति ङीष् ) हंस पक्षिशी, हंसली. सितदर्भ पुं. (सितश्चासौ दर्भश्च ) धोणी हल. सितदीप्य पुं. (दीपयति अग्नि, दीप् + णिच् + यत्) धोणुं भरं. सितद्रु पुं. (सितश्चासौ द्रुश्च) धोना रंगनुं आउ, मोरटा लेह. सितधातु पुं. (सितश्चासी धातुश्च ) ३युं, जडी-थोड, કલઈ વગેરે ધોળી ધાતુ. सितपक्ष, सितपक्षिन् पुं. (सितः पक्षो यस्य / सिताः पक्षाः सन्त्यस्य इनि) हंस, शुद्ध-भवानियुं, सुहपटवारियुं. - उदगयने सितपक्षे शिशिरगभस्तौ च जीववर्गस्थे बृहत्सं० ६०|२०| सितपणिका, सितपर्णी स्त्री. (सितं पर्णं यस्याः कप्+टाप् अत इत्वम् / सितं पर्णमस्याः ङीप् ) खई પુષ્ટિકા વૃક્ષ. Jain Education International પાડલનું ઝાડ. सितपुङ्खा स्त्री. (सितः पुङ्खो यस्याः ) घोणा शरयुंजानु 313. सितपुष्प न (सितं पुष्पमस्य) खेड भतनी भोथ. (न. सितं च तत् पुष्पं च) घोणुं डूस. तगरनुं आउ, કાસડો, ધોળા રોહિડાનું ઝાડ. सितपुष्पा स्त्री. (सितं पुष्पं यस्याः ) भोगरानी वेस. सितमरिच न. ( सितं च तत् मरिचं च) धोणी भरी. सितमाष पुं. (सितश्चासौ माषश्च) 'राजमाष' वनस्पतिધોળા અડદ. सितरञ्जन पुं. (सितं रञ्जयति, रज् + णिच् + ल्यु) પીળો રંગ. सितरञ्जन त्रि. (सितं रञ्जयति, रज् + ल्यु) पीजा रंगवाजु, पी. सितरश्मि पुं. (सिताः रश्मयो यस्य) सूर्य, खडडार्नु लाड. सितवर्षांभू स्त्री. (सिता चासौ वर्षाभूश्च) धोणी सारो.डी. सितशिम्बि, सितशिम्बिक पुं. (सिता शिम्वि यस्य / सिता शिम्बि यस्य कप्) ६. सितशूक पुं. (सितो शूको यस्य ) ४. सितशूरण पुं. ( सितश्चासौ सूरणश्च ) भंगली सूरए . सितसप्ति त्रि. (सिताः सप्तयो घोटका यस्य) धोणा घोडावा. (पुं. सितासप्तयो घोटका यस्य) अर्जुन वृक्ष- स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थम् - किरा० १३ । १९ । साहउानुं आउ, घोणो घोडी. सितसायका स्त्री. (सितः सायको यस्याः) धोणुं सरयुंजानुं सितसर्षप पुं. (सितश्चासौ सर्षपश्च) घोनो सरसव. वृक्ष. सितसार, सितसारक पुं. (सितः सारो निर्यासी यस्य / स्वार्थे क वा) खेड भतनुं शा- शालिश्च सितसारश्च प्रचुरो लोहमारक:- वैद्यकरत्नमालायाम् । सितसिन्धु स्त्री. (सिता चासौ सिन्धुश्च) गंगा नहीं. (पुं. सितश्चासौ सन्धुश्च) धोजो समुद्र. सिता स्त्री. ( सोॠक्त +टाप्) सा४२ - पित्तेन दूने रसने सीताऽपि तिक्तायते हंसकुलावतंसः - नै० ३।९४। - खण्डं तु सिकतारूपं सुश्वेतं शर्करा सिता । सिता सुमधुरा रुच्या वातपित्तास्रदाहहत्-राजनिर्घण्टः । भोगरी, धोजी भोरींगशी, विधारी वनस्पति, धोनी For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy