SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सव्यभिचार-सह शब्दरत्नमहोदधिः। २०८५ सव्यभिचार त्रि. (सह व्यभिचारेण, सहस्य सः) | ससीमम् (अध्य.) समी५, न®, पासे. व्यमिया२वाणु, व्यभियारी-हेत्वाभासना पांय भुण्य | ससौष्ठव पुं. (सौष्ठवेन सह वर्तमानः सहस्य सः) होमनी मे... उत्तम, श्रेष्ठ, तावणु, सुंदरतावाj. सव्यसाचिन् पुं. (सव्येन वामेनापि सति सन्दधाति सस्ज् षस्ज् धातु सो.. बाणं, सच्+णिनि) अर्जुन. 'उभौ मे दक्षिणी पाणी सस्तर पुं. (स्तरेण सह वर्तमानः सहस्य सः) ५isi गाण्डीवस्य विकर्षणे । तेन देवमनुष्येषु सव्यसाचीति कोनी शय्या-बीछान. मां विदुः' -महाभारते । - निमित्तमात्रं भव सस्य न. (सस्+यत्) वृक्ष वगैरेनु ३५, तरमi, सव्यसाचिन् ! -भप० ११।३३। स॥६॥र्नु आ. २j धान्य. -'सस्यं क्षेत्रगतं प्रोक्तम्...स्मृति० । सव्याज त्रि. (सह व्याजन, सहस्य सः) बडानावाणु, सस्यैः पूर्णे जठरपिठरे प्राणिनां संभवन्ति-पञ्च० मिषवाणु, ४५८वाणु, ४५४ी. ५।९७। गुए, शस्त्र. सव्येष्ठ, सव्येष्ठ पुं. (सव्ये तिष्ठति, स्था+क अलुक् | सस्यक पं. (सस्यमिव कायति, के+क) मे तनो समा./सव्ये तिष्ठति, स्था+ऋत्+किच्च अलुक् समा. महि, तरवार. षत्वम्) २५ &il२, सारथि.. सस्यमारिन् पुं. (सस्यं मारयति, मृ+णिच्+णिनि) सनीड त्रि. (बीडया सहितः सहस्य सः) 40वाणु, २. (त्रि.) वृक्ष वगेरेना इनो नाश. १२८२, शरमवाणु, शरमाण. ખેતરના ધાન્યનો નાશ કરનાર, ગુણનો નાશ કરનાર, सशड त्रि. (शङ्कया सहितः, सहस्य सः) वाणं. सस्यमारिणी स्री. (सस्यं मारयति, मृ+णिच् + शंसहित. णिनि+ङीष्) २31. सशस्य त्रि. (शस्येन सहितः, सहस्य सः) धान्यवाणु, सस्यशीर्षक न. (सस्यस्य शीर्षकम्) मनानु हु. धान्य सहित.. सस्यशूक न. (सस्यस्य शूकम्) धान्य वगैरेनो मामा. सशस्या स्त्री. (सह शस्येन, सहस्य सः+टाप्) नागहती. सस्यसंवर पुं. (सस्यं संवृणोति, सम्+वृ+अच्) सालवृक्ष बनस्पति. पर्नु, उ. सशोक त्रि. (शोकेन सह वर्तमानः, सहस्य सः) हि0२, सस्यसंवरण पुं. (सस्यं संवृणोति, सम्+वृ+ल्युट) शोवाणु, शोसडित. અશ્વકર્ણ વૃક્ષ. सश्मश्रु स्रो. (सह श्मश्रुणा, सहस्य सः) ढीभूजी सस्याद् त्रि. (सस्यमत्ति, अद्+क्विप्) मन मानार, ખેતરમાં રહેલા અનાજને ખાનાર, વૃક્ષ વગેરેના ફળને सश्रीक त्रि. (श्रिया सह ब. स. कप्) समृद्धिवाणु पाना२. सुं८२, प्रिय, सौभाग्यशाली.. सस्येष्टि स्री. (सस्यार्थं इष्टिः) न धान्य 4.40 6५२. सस् (अदा० पर० सेट्-सस्ति) ४. सू. ससत्त्व त्रि. (सत्त्वेन सहितः, सहस्य सः) सत्यवाणु, થતી એક જાતની ઈષ્ટિ યજ્ઞ. પરાક્રમી, ધીરજવાળું, ધીર પ્રાણીવાળું. सस्वाद त्रि. (सह स्वादेन, सहस्य सः) स्वावा, ससत्त्वा स्त्री. (सत्त्वेन सह वर्तमाना, सहस्य सः) स्वादिष्ट. गमिस्त्री .. सस्वेद त्रि. (स्वेदेन सह, सहस्य सः) ५२सेवावा, ससन न. (सस्+भावे ल्युंट) यश भाटे ५शुनी व घामवा. ७२वो ते. सस्वेदा स्त्री. (स्वेदेन सह, सहस्य सः टाप्) दूषित सस्मित त्रि. (स्मितेन सह वर्तमानम्) भाछु उसते. उन्या . सस्मितऽननसरोजमङ्गने रिङ्गमाणमतिलोलकुन्तलम् । सह अव्य. (सह+अच्) साथे- शशिना सह याति रोचनोल्लसितभालमस्तु मे कैशवं मनसि शैशवं वपुः कौमुदी सह मेघेन तडित् प्रलीयते-कुमा० ४।३३। अनुमिती जगदीशः । विद्यमानता, समृद्धि, संबन्ध, सामथ्र्य, सलितपशु, ससाध्वस त्रि. (साध्वसेन सहितः, सहस्य सः) भय | समय, समानता, मेहसाये५- अस्तोदयौ पामे, जीवन.. सहैवासी कुरुते नपतिर्द्विषाम्-सुभा० । 'सहास्ति' For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy