SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ वेश्या . मसुर-महक्क शब्दरत्नमहोदधिः। १६७९ मसुर, मसूर, मसूरक पुं, मसुरी स्त्री. (मस्यते । निमज्जत्युदकेन तरन् । तथा निमज्जतोऽधस्तादज्ञौ परिमीयतेऽसौ, मंस्+ उरच्/मस+ऊरच्/मस्+ दातृप्रतीच्छकौ-मनु० ४।१९४। -शोके मुहुश्चाविरतं ऊरच्+स्वार्थे क/मसुर+स्त्रियां ङीप्) भसू२ धान्य. न्यमाङ्क्षीत्-भट्टि० ३।३०। -जी. ४- एको हि मसुरा, मसूरा स्त्री. (मस्+उरन्+टाप्/मस्यति परिणमति, दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः - मस्+ऊरन्+ स्त्रियां टाप्) मे तना योना, कुमा० १३। मस्त, मस्तक न. (मस्यति परिमात्यनेन, मस्+क्त/ मसूरविदला स्त्री. (मसूरस्येव विशिष्टं दलं यस्याः) मस्त+स्वार्थे कन्) माथु- अतिलोभाभिभूतस्य चक्र आणु नसोतर, जी. सता. भ्रमति मस्तके-पञ्च० ५।२२। (त्रि.) यु. (पुं. न. मसूरिका स्री. (मसूरेव, मसूर+इवार्थे कन्+टाप् अत __ मस्यति परिमात्यनेन मस्+करणे क्त) माथु.. इत्वम) वेश्या. मी. वसन्तरोग- दंशांश्च मशकांश्चैव । मस्तकस्नेह पुं., मस्तिष्क न., मस्तुलुङ्ग, मस्तुलुङ्गक वर्षाकाले निवारयेत् । मसूरिकाभिः प्रावृत्य पुं. (मस्तकस्य स्नेहः/मस्+भावे क्तिन्/मस्+क्तिन्) __ मञ्चशायिनमच्युतम्-पाद्मे क्रियायोगसारे । मस्ति परिणतिभेदं मुष्कति, मुष्क्-गतो+अच् पृषो./ मसूरी स्री. मस्+ ऊरच् गौरा. ङीष्) 6५२नअर्थ, मस्तु इव लिङ्ग सादृश्यमस्य पृषो. इकारस्यो कारः । કાળું નસોતર, નસોતર. मस्तुलुङ्ग+ स्वार्थे कन्) माथा २३८ी. भ% 80मसृण त्रि. (मस्+ऋण, समृणोति दीप्यते, सम्+ऋण+क भा४- गोदं तु मस्तकस्नेहो मस्तिष्को मस्तुलुङ्गकःपृषो. वा) या, ओमन- 'करुणामसृणैः कटाक्षपातैः अभि० चि० ३।२८९ । भगभथी. तब वो पहा कुरु मामम्ब ! कृतार्थसार्थवाहम्' -टीकायां મોં ઉપર નીકળે છે તે. मल्लिनाथः । - मसृणचन्दनचर्चिताङ्गी-चौर० ७। - | मस्तदारु न. (मस्यति परिमात्यनेन, मस्तमुच्चं दारु) सरसमसृणमपि मलयजपङ्कम्-गीत० ४। बी, सौम्य, विहार. मृदु- मधुरमसृणवाणि-गीत० १०। प्रिय, मनो२ मस्तमूलक न. (मस्तस्य मूलमिव इवार्थे कन्) 315, २४. विनयमसृणोऽयाचि नियमः-उत्तर० २।२। मसृणा स्त्री. (मसृण+स्त्रियां टाप्) मी मस्ति स्त्री. (मस्+भावे क्तिन्) भा५g, 4४न ४२j. .. मस्तु न. (मस्यति परिणमति, मस्+तुन्) ६हानी. त२, मस्क् (भ्वा. आ. सक. सेट्-मस्कते) ४, म.न. ___मा भदाई. मंह (भ्वा. आ. अक. सेट मंहते) 4, वि.सित थj. मस्कर पुं. (मस्कते गच्छत्यनेन, मस्क्+अरच्) diस., | मह (भ्वा. प. स. सेट-महति) (चुरा. उभ. सक. सेट छिद्रवण iस, शान. (पुं. मस्क् भावे अरच्) महयति- ते) पू४, सन्मान. ४२j, श्रद्धा वी, महत्तामयु सभ४j - गोप्तारं न निधीनां महयन्ति मस्करिन् पुं. (मस्करो ज्ञानं गतिर्वाऽस्त्यस्य इनि, मा महेश्वरं विबुधाः-सुभा० । - जयश्रीविन्यस्तैर्महित कर्तृ कर्म निषेद्धम् शीलमस्य, मा+कृ+इनि निपा.) इव मन्दारकुसुमैः-गीत० ११। संन्यासी- धारयन् मस्करिव्रतम्-भट्टि० ५।६३। - | मह पुं. (मह +घञर्थे क) उत्सव, तवा२- बन्धुता यन्द्र, पू२. हृदयकौमुदीमहः-मा० ९।२१। -स खलु दूरगतोऽप्यतिमस्ज् (तुदा. पर. अक. अनिट-मज्जति) स्नान ४२, __वर्तते महमसाविति बन्धुतयोदितैः-शिशु०६।१९। - नहा, 51.50 भा२वी- सीदन्नन्धे तमसि विधुरो સ્થાયી આનન્દ ઉત્પન્ન કરનાર વ્યાપાર, તેજ. પાડો, मज्जतीवान्तरात्मा-उत्तर० ३।३८। -सोऽसंवृतं नाम | यश. तमः सह तेनैव मज्जति-मनु० ४।८१। -उद्+मस्ज्- | महक पुं. (मह+संज्ञाया कन्) यलो, विष्!, श्रेष्ठ उन्मज्जति -पाएमाथी २ नी.. वन्यः सरित्तो । मनुष्य. गज उन्ममज्ज-रघु० ५।४३। नि+ मस्ज्-निमज्जति | महक्क पुं. (महः कायति प्रकाशयति, महस्+के+क पृषो. -म.g, नीयस.-ढा ५७j- यथा प्लवेनोपलेन । साधुः) या३ मा ३ती. सुगंध, सुवास., म. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy