SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ समादाय-समानीत शब्दरत्नमहोदधिः। २०६१ समादाय अव्य. (सम्+आ+दा+ल्यप्) बन, अड | समाध्मात त्रि. (सम्+आ+मा+क्त) सारी ते गव रीन, स्वारीने. पामेल, सारीरीतश६ ३८, धमेस, स. समादिष्ट त्रि. (सम्+आ+दिश्+क्त) मा ४२८, समान त्रि. (सममानयति, अन्+अण्) तुल्य, सर, म. ४३८. समान- भुजे भुजगेन्द्रसमानसारे भूयः स भूमे(रमाससमादेय त्रि. (सम्+आ+दा+यत्) an43, अडए. सञ्ज-रघु० २१७४। . अभिमानी, भानवाणु, કરવા યોગ્ય, સ્વીકારવા લાયક. ५५. वगेरे पाय वायुमांनो . वायु- हृदि प्राणो समादेश पुं. (सम्+आ+दिश्+अ) सा, हुम, गुदेऽपानः समानो नाभि संस्थितः-अमर-भरतौ । ३२मान. समानकाल पुं. (समानः कालः) स२५ो. , मे समाधा स्त्री., समाधान न. (सम्+आ+धा+अ+टाप, quत. सम्+आ+धा+ल्युट) निष्पत्ति, सिद्धि, विवाह समानकालीन त्रि. (समानकाले भवः ख) समान आणे. ભાંગવો, સમાધાન કરવું, ધ્યેય વસ્તુમાં એકાગ્રપણે डोना२-थना२, . समये थना२. મનને સ્થાપવું. समानगोत्र त्रि. (समानं गोत्रं यस्य) मे. मुं. समाधि पुं. (सम्+आ+धा+कि) ध्यान २al enis समानजन्मन् त्रि. (समानं जन्म यस्य) समान. माणु, વસ્તુમાં એકાગ્રપણે મનને સ્થાપવા રૂપ એકધ્યાન साधेन्मेला. अत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो समानजाति त्रि. (समाना जातिर्यस्य) मे तk. भवन्ति-कुमा० ३।४०। -तस्यां लग्नसमाधिम्- समानजातीय त्रि. (समाना जातिर्यस्य छ) Andwi (मानसम्)-गीत० । - तपःसमाधिः-कुमा० ३।२४ । डोना२-थना२. संड. तं वेधा विदधे नूनं महाभूतसमाधिना-रघु० | समानता स्त्री., समानत्व न. (समानस्य भावः तल्+टाप्१।२९। -निगृहीतस्य मनसः श्रवणादौ तदनुगुणविषये त्व) समानपत. च समाधिः समाधानम्-वेदान्तसारः । वयननी अभाव, समानयन न. (सम्+आ+नी+ल्युट) मार, ६uag. મૌન, નિયમ, ઇન્દ્રિયોને વશ રાખવી તે, તે નામે | समानविभक्तिक त्रि. (समाना विभक्तिर्यस्मात् कप्) से मा२- समाधिः सुकरे कार्ये दैवाद् स२विमतिaaj, मे. विभातिवाj. वस्त्वन्तरागमात् -सा० द० १० १७४० । व्यनो में | समानविषय पुं. (समानश्चासौ विषयश्च) 2. विषय, गुए. 12अनु संग विशेष . उपक्षेपः परिकरः । समान विषय. परिन्यासो विलोभनम् । युक्तिः प्राप्तिः समाधानं | समानविषयक त्रि. (समानो विषयो यस्य कप्) । विधानं परिभावना । उद्भेदः करणं भेद एतान्यङ्गा विषयन, समान. विषयवाणु. वै मुखे-सा० द० ६३३८ । सारी रात नing, समानाकार, समानाकृति पुं. (समानश्चासौ आकारश्च। ६३ नाव, भननी माता- ध्यानमेव समाना आकृतिः) स.२५ो मार, समान माइति. ध्येयाकारनिभासं प्रत्ययात्मकेन स्वरू समानाकारक पं. (समानः आकारो यस्य कप) स२५॥ यदा भवति ध्येयस्वभावादेशात् तदा समाधिरित्युच्यते- । , समान A Pauj. योगसूत्रभाष्ये ।' . अयाचतारण्यनिवासमात्मनः | समानाधिकरण त्रि. (समानमेकमधिकरणं यस्य) मे. फलोदयान्ताय तपः समाधये-कुमा० ५।६। અધિકરણમાં વર્તનાર-પોતાના અધિકરણમાં વર્તનાર समाधिमत्, समाधिस्थ त्रि. (समाधि+अस्त्यर्थे मतुप ।। पार्थ, दुही विमस्तिवाणु न मे सने मे समाधौ तिष्ठतीति स्था+क) समाधिवाणु, माननी. | मने ४९uबनाई ५६. मेयताauj. -मनः संकल्परहितमिन्द्रि- | समानाधिकार पुं. (समानश्चासौ अधिकारश्च) समान यार्थानचिन्तयन् । यस्य ब्रह्मणि संलीनं समाधिस्थः माघ२. स कीर्तितः । ध्यायतः परमात्मानमात्मस्थं यस्य | समानाशौच न. (समानं च तत् आशौचञ्च) समानतुल्य योगिनः । मनस्तल्लयतां याति समाधिस्थः स ___ शौय-सूत. कीर्तितः । -गारुडे गीतासारे २४० अ. । समानीत त्रि. (सम्+आ+नी+क्त) भाशर, दावेद. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy