SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ २०५८ शब्दरत्नमहोदधिः। [समन्वित-समर्थता समन्वित त्रि. (सम्+अनु+इण्+क्त) युत, संगत, | समयभेद, समयव्यभिचार पुं. (समयस्य भेदः/समयस्य सडित, साथे, अस्त, प्राकृतभम Mg. ___ व्यभिचारः) भूसातन , नियमन , मत समपद न., समपाद पुं. (समं पदं यस्मिन्/समाः ગુમાવવો. पादाः स्त्रीपुंसोर्यत्र) १क्ष्य वीत. वमते धनुधाशमीनी. समया अव्य. (सम्+ इण्+आ) सेप, सभी५- समया ઊભા રહેવાની એક રીત, એક રતિબન્ધ-મૈથુન પ્રકાર. सौधभित्तिम्-दश० । मध्ये, वय्ये. -योषित्पादौ हृदि स्थाप्य कराभ्यां पीडयेत् स्तनौ । समयाकार पुं. (समयस्य सङ्केतस्याकारः) संत. यथेष्टं ताडयेत् योनि बन्धः समपदः स्मृतः . | समयाध्युषित न. (समयः अध्युषितो यत्र) सूर्य अने रतिमञ्जरी। તારા જે સમયે દેખાતા નથી તે સમય-પરોઢ-પ્રભાત समबुद्धि त्रि. (समा बुद्धिर्यस्य) सभी बुद्धिवाणु. . तथा प्रभातसमये नष्टे नक्षत्रमण्डले । रविर्यावन्नसमभाव पुं. (समस्य भावः) समानभाव, समान, । द्दश्यते समयाध्युषतं च तत्' ।। तुल्य५i. (त्रि. समः समानः भावो यस्य) समान | समयाशद्धि स्त्री. (समयस्य अशद्धिः) समय-ना ભાવવાળું, તત્ત્વજ્ઞાની, સર્વ ઉપર સમાનભાવ રાખનાર. मशुद्धि. समभिप्लुत न. (सम्+अभि+प्लु+क्त) पूरग्रस्त, AL समर पुं. न. (सम्-ऋ+आधारे अप) युद्ध, 35, . व्यात. कर्णादयोऽपि समरात् पराङ्मुखी भवन्ति-वेणी० ३। समभिव्यवहार पुं., समभिव्याहृति स्त्री. (सम्+अभि+ रजांसि समरत्थानि तच्छोणितनदीष्विव-रघु० १२।८२ । वि+आ+ह/सम्+अभि+वि+आ+ह+ भावे क्तिन्) समरभ पुं. (समरवत् भाति, भा+क) ते. नामे . સહિતપણું, પૂવપરીભાવ, વ્યવધાન-રહિતપણું. રતિબન્ધ-મૈથુન પ્રકાર. સહોચ્ચારણ. समरमूर्द्धन् पुं. (समरस्य मूर्धा) युद्धनौ. AAHI, समभिव्याहत त्रि. (सम्+अभि+वि+आ+ह+क्त) લડાઈનો મોખરો. સહિત, સહોચ્ચારણ કરેલ, વ્યવધાન રહિત. समरोचित पुं. (समरे उचितः) युद्धने. 145 &tथी.. समभिसरण न. (सम्+अभि+सृ+भावे ल्युट) सामे समर्चन न., समर्चना स्त्री. (सम्यक् अर्चनम्/सम्यक् ४, भेजवा शोध, भगवा या. ___अर्चना) सारी सते. पून. समभिहरण न. (सम्+अभि+ह+भावे ल्युट) ४२j, समर्चित त्रि. (सम्+अद्+क्त) सारी त ५४८.. ____४२५४२, Aj, ५४3.. समर्ण त्रि. (सम्+अद्+क्त) सारी रात पाउस.. समभिहार पुं. (सम्+अभि+ह+घञ्) वारंवार, Bियानु समर्थ त्रि. (सम्+अर्थ+अच् यद् वा संगतोऽर्थो यस्य सततप, अत्यन्त, घuj. समभूमि स्त्री. (समा समाना भूमिः) सी. मोय प्रा. स.) शास्तिवा, सामथ्र्यवाणु, मणवान, हितहारी, समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रंस्यामहे योग्य अर्थवाणु, -प्रतिग्रहसमर्थोऽपि मनु० ४।१८६ । तात ! चित्रकूटस्य कानने-रामा० २।५६।११।। 6यित- तद्धनुग्रहणमेव राघवः प्रत्यपद्यत समर्थसमम् अव्य. (सम्+अमु) साथै, सहित५j, मे समये, मुत्तरम्-रघु० ११७९। -ये समर्था जगत्यस्मिन् ४ मते- 'सममेव समाक्रान्तं द्वयं द्विरदगामिना' सृष्टिस्थित्यन्तकारिणः । तेऽपि कालेन लीयन्ने कालो -रधौ० हि बलवत्तरः-तिथितत्त्व । धनेसता अथवाj. (पं. सम्यक अर्थ) योग्य अर्थ सारी अथ. छित सममिति त्रि. (समा मितिर्यस्य) समान भा५वाणु, समान भाप . (स्री. समा चासौ मितिश्च) समान भा५. અર્થ, વ્યાકરણ પ્રસિદ્ધ પદ સંબંધી વિધિ સમાસ समय पुं. (सम्+इण्+अच्) 10, 4मत, शपथ, सोगन्द, वगेरे, बणवान. मायार, सिद्धान्त-हैन, मौद्ध, नैयायि, वैशेषि, समर्थक त्रि. (सम्+अर्थ+ण्वुल्) समर्थन ४२४२, सिद्ध सांज्य, भीमांसा से ७ सिद्धांता-भत. 01२, ४२।२, सावित ४२नार. (न. समर्थ+ संज्ञायां कन्) स्वी..(२, संत, निश, भाषा, बोस, लोदी, संपत्ति, અગર, ચન્દનની લાકડી. ALL, नियम, अवसर, विशान, समयानु, शान, | समर्थता स्त्री., समर्थत्व न. (समर्थस्य भावः तल्+टाप् नियम बांधवो, शस्त्र, ७२४२, ४२॥4, भोसम, नियम. समर्थस्य भावः त्व) समर्थ, समय, ति.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy