________________
२०५२
शब्दरत्नमहोदधिः।
[सन्ध्याबल-सन्निपातनुद् सन्ध्याबल पुं. (सन्ध्यायां सन्ध्योपलक्षिते रात्रिकाले | सन्नाह्य पुं. सम्+नह+ण्यत्) युद्धमा यो-य मेवो. tथी. बलं यस्य) राक्षस...
सन्निकर्ष पुं. सत्रिकर्षण न. (सम्+नि+कृष्+घञ्/ सन्ध्याबलि (पु.) नहानी में भूति.
सम्+नि+कृष्+भावे ल्युट) सभी५५j, सभी५, पासे, सन्ध्याबली स्त्री. (सन्ध्याबल+स्त्रियां डीए) राक्षसी.
-उत्कण्ठिते च युष्मत्सनिकर्षस्य-उत्तर० ६। विषय सन्ध्याभ न. (सन्ध्याकालिनमभ्रमिव) सोनार,
અને ઇન્દ્રિયનો સંબન્ધ છ પ્રકારનો હોય છે, અલૌકિક संध्यागर्नु वाहणु-मेघ. -सन्ध्या-रेखेव मुहूर्तरागा
प्रत्यक्ष. साधना में 6414 -यावद्देहेन्द्रियप्राणैरात्मनः पञ्च० १।१९४।
सत्रिकर्षणम । संसारः फलवांस्तावदपार्थोऽप्यसन्ध्याराग पं. (सन्ध्याया इव रागोऽस्य) सिन्दूर,
विवेकिनः-भाग० ११।२८ ॥१२ संध्यानो - प्राचीरान्तरितयं प्रियस्य वदनेऽधरं
| सन्निकृष्ट त्रि. (सम्+नि+कृष्+क्त) सभीपन, पासेन, समर्पयति । प्रागिरिपिहिता रात्रि सन्ध्यारागं दिनस्येव
ઈન્દ્રિય અને વિષયના સંબંધનું. आर्यास० ३९२। सन्ध्याराम पुं. (सन्ध्यायां तदाख्यभार्यायां रमते,
सनिक्षार पुं. (सम्+नि+क्ष+घञ्) मे. तनु जाउ. रम्+संज्ञायां कर्तरि घञ्) हu.
सत्रिचय पुं. (सम्+नि+चि+अच्) संयय, संग्रह. सत्र, सनक, सत्रकद्रु, सत्रकद्रुम, सत्रकवृक्ष पुं.
सनिध न. त्रि. (सम्+नि+धा+क) सभी५. २३८., (सीदति, सद्+क्त/सन्न एव, सन्न+स्वार्थ क सनश्चासौ
पासे. २८.. द्रुश्च/सन्नकश्चासौ द्रुमश्च/सन्नकश्चासौ वृक्षश्च) यारोजानु
सनिधातृ त्रि. (सम्+नि+धा+तृच्) सभा५. भू-२, उ, नीयु काउ.
પાસે રાખનાર, થાપણ રાખનાર, ચોરોનો માલ લેનાર, सत्र, सत्रक त्रि. (सीदति, सद्+क्त/सन एव, सन्न+स्वार्थे ન્યાયાલયમાં લોકોનો પરિચય કરાવનાર અધિકારી.
क) नीयु, 8uj, वामन, नाशपामेल, हुमी थेये, सन्निधान न. सन्निधि पुं. (सम्+नि+धा+ल्युट/सम्+ જેનો અંત આવેલ હોય તે.
नि+धा+कि) सभी५५९j, पासे५, माश्रय, सभी५ सनत त्रि. (सम्+नम् + क्त) नभेस, निवाणु, भव. -गङ्ग च यमुने चैव गोदावरि सरस्वांत ! અવાજવાળું.
नर्मदे सिन्धकावेरि जलेऽस्मिन सन्निधि करुसत्रति स्त्री. (सम्+नम्+क्तन्) नमन, नम२४१२.- जलशुद्धिप्रकरणे । इन्द्रियन विषय, सारो भ31२,
पुराणपत्रापगमादनन्तरं लतेव सन्नद्धमनोज्ञपल्लवा-रघु० સજ્જનનો ભંડાર. ३१७। Muम, नम्रता, नि, सेवा, मे. तनो सनिपतित त्रि. (सम्+नि+पत्+क्त) मणेल, पासे होम.
રહેલ, મરણ પામેલ, ઉતરેલ. સમીપ આવેલ. सबद्ध त्रि. (सम्+न+क्त) अन्तर घा२५॥ ४३८,
सन्निपात पुं. (सम्+नि+पत्+घञ्) मणjपासे २३j, વ્યુહરચનામાં ઊભેલ સૈન્ય, હથિયાર ધારણ કરી
મરણ પામવું, નીચે ઉતરવું, સમીપે આવવું, જે જેના तैयार थयेल-वायेस- नवजलधरः सन्नद्धोऽयं न
આશ્રયે ઉત્પન્ન થાય તે તેના પ્રત્યે સત્રિપાત, નાશ, दृप्त निशाचरः-विक्रम० ४।१। -कुसुममिव लोभनीयं
કફ વગેરે ત્રણ ધાતુની વિષમતારૂપ ત્રિદોષ જ્વર, यौवनमङ्गेषु सन्नद्धम्-शकुं० १।२१। मंत्र वगै३थी.
‘एको हि दोषो गुणसनिपराते निमज्जतीन्दो युत.
किरणेष्विवाङ्कः' - कुमारसंभवे । -धूमज्योतिः सन्त्रय पुं. (सम्+नी+अच्) समूड, पासे. २४८. सैन्य, કોઈ સેનાનો પાછલો ભાગ.
सलिलमरुतां सन्निपातः क्व मेघः- मेघ० ५। संगीत. सत्रहन न. (सम्+नह+भावे ल्युट) अन्त२ ५२५८
પ્રસિદ્ધ એક તાલ, સંગમ, વિવિધ સંચય, સમુચ્ચય ४२. शस्त्र-त्रयी तैया२ ५, 6घोग, म.
संध्या- नानारत्नज्योतिषां सन्निपातैः-कुमा० १।३। सन्नाह पुं. (सम्+नह+कर्मणि घञ्) तर, वय -
सन्निपातज्वर पुं. (सन्निपातजो ज्वरः) 5 व३ । अस्मिन् कलौ खलोत्सृष्टदुष्टवाग्बाणदारणः । कथं |
ધાતુની વિષમતારૂપ ત્રિદોષનો તાવ. जीवेज्जगन्न स्यः सन्नाहाः सज्जना यदि-कीर्तिः १३६। सत्रिपातनुद् पुं. (सन्निपातं नुदति, नुद्+क्विप्) त्रिदोषना સંબન્ધ પામવો, સારી રીતે બન્ધન.
વિકારને દૂર કરનાર નેપાળી લીંબડો.
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only