SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १६७६ शब्दरत्नमहोदधिः। [मलदूषित-मलिनप्रभ मलदूषित त्रि. (मलेन दूषितः) भेj, भासन, पापी. | मलया स्त्री. (मल्+कयन्+टाप्) नसो.त२. मलद्राविन् पुं. (मलं द्रावयति-रेचयति, द्रु+णिच्+णिनि) | मलयू स्री. (मलपू पृषो. पस्य यः) भावयी. बनस्पति નેપાળાનું ઝાડ. शुओ. 'मलपू' श६. मलन न. (मल्यते मद्यते, मल्+ ल्युट) मईन. ४२, | मलविनाशिनी स्त्री. (मलं तद्दोषं विनाशयति, वि+नश्+ योग. (पुं. मलते धारयति वृष्टितापो, मल _णिच्+णिनि) शंजपुष्पी वनस्पति. धुतौ+ल्यु) तमु, रावी. मला स्त्री. (मल्+अच्+स्त्रियां टाप्) मोयinel. मलपू स्त्री. (मलं मलस्थानं पुनाति, पू+क्विप्) में तना ५२८नु - बिभीतकत्वं मलपूजटानां मलाकर्षिन् पुं. (मलमाकर्षति, आ+ कृष्+णिनि) भेल ढना२, आई अढना२ मग वगे३. क्वाथेन कृत्या गुडसंयुतेन-भावप्र० । | मलका स्त्री. (मलेन मनोमालिन्येन अकति कटिलं मलभुज् पुं., स्त्री. (मलं भुङ्क्ते, भुज+क्विप्) 1132, डी. गच्छति मल्+ अक्+अच्+टाप्) हूती, til, मलभेदिन् त्रि. (मूलं भेदयति, भिद्+णिनि) भेसनो શૃંગારપ્રિય કામિની સ્ત્રી. નાશ કરનાર, મળનાશક સાબુ વગેરે. मलापकर्षण न. (अप+कृष्+ल्युट, मलस्यापकर्षणम्) मलभेदिनी स्त्री. (मलभेदिन्+स्त्रियां ङीष्) अडु औषधि.. મેલ કાઢવો તે, સાફ કરવું તે, પાપને દૂર કરવું તે. मलमल्लक (पुं.) गुदा aisवान साधन on20. | मलापहा स्त्री. (मलमपहन्ति, अप+हन्+ड+टाप्) नही. मलमास पुं. (मलो दुष्टो मासः) मचि. भास, ५२सोत्तम -मलापहाघट्टगयोस्तथापि पथ्यं लघु स्वादुतरं भास.- अमावास्याद्वयं यत्र रविसंक्रान्तिवर्जितम् सुकान्तिदम्-राजनिघण्टः । वाय. मलमासः स विज्ञेयः । . मलारि पुं. (मलस्य कलङ्ककिट्टादेररिः) सर्व क्षा२द्रव्य. मलय, मलयाचल पुं. (मल+कयन्/मलयश्चासौ मलावह त्रि. (मलमावहति. आ+वह+अच) मलान अचलश्च) क्षाराम सावेत. मे. पर्वत- स्तनाविव वडन. ४२८२, भेल. ४२८२, पापी, भे... (पुं. मलस्य दिशस्तस्याः शैलौ मलयदर्दुगै-रघु० ४।५१। . आवहः) ३२मावेस. ५४५नी सूतात. १२वी. ते. यत्राहतानिलविकम्पितपुष्पदाम्नि हिमन्तविन्ध्यहिम मलि स्त्री. (मल्+इन) युत. थ, सरित. थj. वन्मलयाचलानाम्-सुश्रुते उत्तरतन्त्रे । ते ५वत पासेना मलिन, मलिन त्रि. (मल+अस्त्यर्थे इनि/मल+अस्त्यर्थे १२(ममा२ प्रदेश) 6५वन, शैलाङ्ग शुमा, ईन्द्रनु નન્દનવન, અઢાર દ્વીપોમાંનો એક દ્વીપ, ઋષભ દેવનો इनन्) भेडं, दूषित- धन्यास्तदङ्गरजसा मलिनीभवन्ति शकुं० ७५७। - किमिति मुधा मलिनं यशः कुरुध्वेमलयगन्धिनी स्त्री. (मलयस्य गन्धोऽस्त्यस्याः इनि+ङीप्) वेणी० ३।४। पापी- मलिनाचरितं कर्म सुरभेनन्वપાર્વતીની તે નામની એક સખી. सांप्रतम्-काव्या० २।७८ । नीय, अधम, दुष्टमलयज, मलयानिल पुं. (मलये पर्वते जायते जन्+ड/ मलिनमपि हिमांलघवः प्रकटीभवन्ति मकिनाप्रयतः मलयस्य अनिल:) मलय पर्वतन वायु- मलयज- -शिशु० ९।२३। आणु शोर्लक्ष्म लक्ष्मी तनोतिशीतलाम्-भारतराष्ट्रगीतम् । भदयशम वातो. पवन- शकुं० १।२०। - अतिमलिने कर्तव्ये भवति ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे-गी० १। खलानामतीवनिपणा धीः- वास० । (तु०) -अपगतदाक्षिण्यदक्षिणानिलहतकपूर्णास्ते । मलिन न. (मलते धरति दोषं, मल+इनच) भथे.सं. मनोरथाः कृतं कर्तव्यं वहेदानीं यथेष्टम्-का० । डा-महो, होप, ४९140२ थि२. (पुं.) मलते दोषम्, वसंत समयनो पवन. (न. पुं.) यन्न.. (त्रि. मलये मल्+इनच्) सनी. मे. त, कृष्ण पक्ष-अंधारयु. जायते, जन्+ड) मलय पर्वतमहेशमा उत्पन्न मलिनता स्त्री. (मलिनस्य भावः तल्+टाप्) भनिन५५, थनार- अयि मलयजमहिमायं कस्य गिरामस्तु विषयस्ते भामिनी० १।११। -स एव सुरभि: काल: स एव भेदाj. inj, हुनj. मलयानिलः । सैवेयमबला किन्तु मनोऽन्यादिव दृश्यते मलिनप्रभ त्रि. (मलिना प्रभा यस्य) ठेन लिमसिन सा० द० ३११२६। થઈ ગઈ હોય તે. पुत्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy