SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ २०४२ - सती स्त्री. ( अस्ति इति, अस् शतृ + ऋदित्त्वात् ङीप् ) पतिव्रता स्त्री. सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे - कुमा० १।२१। - निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता कुमा० ५।१। દક્ષની એક કન્યા, સોરઠ દેશની માટી. सतीता स्त्री, सतीत्व न. ( सत्याः भावः, तल्+टाप्त्व) सतीपशु, पतिव्रतायचं. सतीन, सतीनक पुं. ( सतीं नयति, नी+ड / सतीन+स्वार्थे क) खेड भतनो वांस, खेड भतनुं उठो, सतीर्थ, सतीर्थ्य पुं. ( समाने तीर्थे गुरौ वसति यत् समानस्य सः / समानः तीर्थो गुरुः यस्य) खेड गुरु पासे भशेष, सहाध्यायी- स्यात् सतीर्थः सतीर्थ्योऽपि तथैकगुरुरित्यपि - शब्दरत्नावली । सतील, सतीलक पुं. (सतीं लक्षयति, लक्ष्+ड / सतील इव कायति, कै+कः, सह तिलेन तिलचिह्नेन कप् पृषो० दीर्घः) खेड भतनुं होज - कलायस्त्रिपुटः प्रोक्तः सतीलो वर्तुलो मतः- भरतधृतव्याडि: । वांस, वायु सतीला स्त्री. (सह तिलेन तिलचिह्नेन सहस्य सः पृषो० दीर्घः टाप्) खेड भतनुं उठोज सतृष् त्रि. (तृषा सह वर्त्तमानः) तृष्णावाणुं, तरस्युं. सतेर त्रि. (सन् एर तान्तादेशः) शेतरांवाणुं धान्य. सत्कदम्ब पुं. (सन् चासौ कदम्बश्च ) खेड भतना કદમ્બનું ઝાડ. सत्कर्तृ पुं. (सतां कर्त्ता) विष्णु. (त्रि. सत् + कृ + तृच्) સત્કાર કરનાર, સારું કરનાર. सत्कर्मन् न. ( सत् प्रशस्तं कर्म विहितक्रिया) सारं अम, वेहोस्त यज्ञयागाहि दुर्भ, पुएय भ. सत्काञ्चनार पुं. (सन् काञ्चनारः) खेड भतनी २४. शब्दरत्नमहोदधिः । सत्काण्ड पुं. (सन् चासौ काण्डश्च) समजो पक्षी. सत्काण्डी स्त्री. (सत्काण्ड + स्त्रियां जाति० ङीष् ) समजी. सत्कार पुं, सत्कृति, सत्क्रिया स्त्री. (सत्करणं. सत्+कृ+घञ्/सत्+कृ+ क्तिन् / सती चासौ क्रिया च) सन्मान, पूभ, सत्ा२ - विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः - कुमा० ६ । ५२ । - तत् सत्कृतिं समधिगम्य विवेश गोष्ठम्- ततो नृपे तक्षकतेजसा हते प्रयुज्य सर्वाः परलोकसत्क्रिया:- महा० १/४४ । ५ । सहर. सत्कार्य न. ( सच्च तत् कार्यं च ) सारं अभ, वेहोत યજ્ઞયાગાદિ કર્મ, પુણ્યકર્મ. Jain Education International [सती-सत्पत्र सत्कार्यवाद पुं. (कार्यस्य सत्त्वनिर्णायकः वादः ) डार्थना આવિવિ પૂર્વે કારણમાં તેના અસ્તિત્વનો નિર્ણય કરનાર વાદ. सत्कृत त्रि. ( सत् +कृ+क्त) पुढेसुं, सत्कार रेसुं सन्मान पाभेलुं- तस्थौ कञ्चित् स कालं च मुनिना तेन सत्कृतः - देवी माहात्म्ये । सत्तम त्रि. (अयमेषामतिशयेन सन्, सत् + तमप्-तरप्) અતિશય ઉત્તમ, ઘણું જ સારું, બહુ જ શ્રેષ્ઠ. सत्ता स्त्री. (सतो भावः तल् टाप्) द्रव्य-गुण-दुर्भमा रहेनारी भति, विद्यमानपशु, हयाती, होवापशु, उत्तमपशु. 542, घन, घर, सत्त्र न. ( सद्+ष्ट्रन्) स्थान, खेड भतनो यज्ञ, सहानु छान, मंगल-अयमेव मृगव्यसत्रकामः प्रहरिष्यन् मयि मायया समस्थे- किरा० १३ ।९ । छान, सरोवर, तणाव, ढांडला. सत्त्रम्, सत्त्रा अव्य. (सद् +त्रमु) साथे. सत्त्रशाला स्त्री. ( सत्त्रस्य शाळा ) धानशाला, अन्नभण વગેરેનું દાન આપવા માટેનું સ્થળ. सत्त्राजित् (सत्त्रेणाजयति लोकान्, आ+जि+क्विप् चुक् च) श्रीकृष्णनो ससरी -सत्यभामानो पिता खेड राम. सत्त्रि पुं. (सद् + बा० त्रि.) भेघ, हाथी. (त्रि. सत्त्रम स्त्यस्येति इनि) छतवाना स्वभाववाणु, छतनार सत्त्रिन् पुं. ( सत्त्रं गृहं यज्ञो वा विद्यतेऽस्य इनि) गृहपति, गृहस्थ, यज्ञ ४२नार. सत्त्व न. ( सतो भावः त्व) सांध्य प्रसिद्ध प्रद्धतिनी अवयव, भेड पद्दार्थ-सत्त्वगुण, द्रव्य, प्राण, व्यवसाय, जण, पुरुषार्थ- क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे - सुभा० । स्वभाव, मन, चित्त, पिशाय वगेरे, रस, आयुष, घन, आत्मा, सत्ता, खेड प्रहारनी, भति, होवापशु. (पुं. न. सत्त्वमस्त्यस्य, अर्शआदित्वादच्) प्राए- “रक्षापदेशान्मुनिहोमधेनोः वन्यान् विनेष्यान्निव दुष्टसत्त्वान् " - रघौ० २।८। सत्त्वगुण पुं. ( सत्त्वश्चासौ गुणश्च सत्त्वगुए. सत्त्वस्थ त्रि. (सत्त्वे तिष्ठतीति, स्था+क) सत्त्वशाणी ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति रजसाः भग० १४ । १८ । सत्पत्र त्रि. (सत् पत्रं यस्य) सुंदर पांडवा. (न. सच्च तत् पत्रं च ) सारं पाहहुँ, भजनुं नवं पांडु (पुं. सन् चासौ पन्था च समा० अच्) सारी मार्ग, વેદ વગેરેમાં કહેલ આચાર. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy