SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ सचिल्लक-सञ्चकित शब्दरत्नमहोदधिः। २०३९ सचिल्लक पुं. (सह क्लिन्नेन सहस्य सः कप् नि०) | सजुस् अव्य. (सह जुषते, जुष्+क्विप्) साथे. (त्रि.) ચીપડા-પિયા વાળી આંખ. प्रीnिauj. स्नेवाणु, सेवा २८२, से45. (पुं. सह सचिव पुं. (सच-इन् तथा सन् वाति, वा+क) सहाय, जुषते, जुष्+क्विप्) तपस्वी, तपस... मंत्री, प्रधान- सचिवान् सप्त चाष्टौ वा प्रकुर्वीत सज्ज त्रि. (सस्ज्+अच्) तैयार, सां , मन्त२ ५:३j, परीक्षितान्-मनु० ७।५४। जो धतूरी. श५॥३९, ७५ ५३२९. (न. सस्+भावे अ) सचिवामय पुं. (सचिवः सहायः आमयो यस्य) मे ३२१, उj (त्रि. सतः साधोर्जायते, जन्+ड) Auथी. જાતનો રોગ. ઉત્પન્ન થયેલું, સજ્જનથી ઉત્પન્ન થયેલું. सचीनन्दन पुं. (सच्याः नन्दनः) वैष्णव संप्रदाय ads सज्जन न. (सस्ज्+णिच्+ ल्युट) स%%४ ४२j, तैयार ते. नामनो वैवायाय- "शाके मुनिव्योमयुगेन्दु ७२, २९५ माटे सैन्यानी स्थापना, घाट, योहार. (१४०७) माने पुण्ये तिथौ फाल्गुनपौर्णमास्याम् । नौलो क्यभाग्योदयपुण्यकीर्ति वः सचीनन्दन (पुं. सन् चासौ जनश्च) सारो भास, संत, पुणवान.. आविरासीत्"-चैतन्यचन्द्रोदये । इन्द्रनो पुत्र.. __-"निजाचारग्राहिणो ये कुर्वन्ति वेदसंमतम् । सचेतन त्रि. (सह चेतनया) येतनावाणु, विशिष्टतावाणु, पापाभिलाषरहिताः सज्जनास्ते प्रकीर्तिताः"-पद्मपुराणे । ભાનવાળું. सज्जना स्त्री. (सस्ज्+णिच्+युच्+टाप्) २०% बो३ने. सचेतस त्रि. (सह चेतसा) भनवाणु, मानवाणु. ચઢવા માટે હાથી શણગારવો તે. सचेल त्रि. (सह चेलेन) संग सहित. वस्त्र साथै | सज्जमान त्रि. (सस्+शानच) तैयार थतं. सी -सचेलं स्नानमचरेत्-सुभा० । यतुं, वेश धा२९. २तुं, मन्त२ ५डेरतुं. सचेष्ट त्रि. (सह चेष्टया) येष्टावाj. (पुं. सचते, | सज्जा स्त्री. (सस्ज्+भावे अच्+टाप्) ३२, पन्त२. सच+अच तथाभूतः सन् इष्टः) भान-बान आ3. | सज्जित त्रि. (सज्जा+तार० इतच्, सस्+णिच-कर्मणि सच्चरित त्रि. (सत् चरितं यस्य) सारी. यासवाणु, ३७८ क्त वा) वेश ५४३९, ३j, त२ ५.३j, ___यरितवाणु-सहायरी. તૈયાર થયેલું. सच्चारा स्त्री. (सन् चारो यस्याः) १६२. सज्जीकरण न. (सस्ज्+च्चि+कृ+ल्युट) तैयार ४२j सच्चिदानन्द पुं. (सन् चासौ चिच्चासौ आनन्दश्च ते, श ॥२ ते. त्रिपद कर्म०) नित्य नस्व३५. साने सुममय बह- सज्जीकृत त्रि. (सज्ज+च्चि+कृ+क्त) स%88 ४३८, પરમાત્મા, શ્રદ્ધા જ્ઞાન અને ચારિત્ર સ્વરૂપ આત્મા. તૈયાર કરેલ, શણગારેલ, વેશ પહેરાવેલ. (त्रि.) नित्य, शान. स्व.३५. अने. सुखमय. सज्जीभवन न. (सज्ज+च्चि+भू+ल्युट) स४४ थj, सच्छूद्र पुं. (सत् चासौ शूद्रश्च) गोवाणियो-म.२413 તૈયાર થવું, વેશ પહેરવો, બખ્તર ધારણ કરવું. वावगे३. सज्जीभूत त्रि. (सज्ज+च्चि+भू+क्त) स४४ थयेस, सजम्बाल त्रि. (सह जम्बालेन सहस्य सः) ४६व તૈયાર થયેલ, વેશ પહેરેલ, બખ્તર ધારણ કરેલ. सडित, यशवाणु, भेटु.. सज्य त्रि. (सहज्यया ब०स०, सहस्य सः) धनुष्यनी सजल त्रि. (सह जलेन) ४णयुस्त, ५uslauj. દોરીસહિત, દોરીથી કસેલું ધનુષ્ય. सजाति पुं. (समाना जातिरस्य समानस्य सः) .5°४ सज्योत्स्ना स्त्री. (ज्योत्स्नया सहितः, ब०स०) यांनी uतिनी स्त्री पुरुषनो पुत्र- सवर्णेभ्यः सवर्णासु जायन्ते च सजातयः". मिता० स्मृ० । शत. सजाति, सजातीय त्रि. (सह समाना जातिर्यस्य) सञ्च पुं. (संचिनोति वर्णान्, संचीयते अत्र वा, समान तिवाणु, सातीय, मे. तनुं (त्रि. समानां सम्+चि+ड) 2. Amal भाटे 6५योगी पत्रानो जातिमर्हति, छ समानस्य सः) स२५. तनु, समान संग्रह જાતિનું, સમાન ગુણવાળું, સમાન ધર્મવાળું, એક જ सञ्चकित त्रि. (सम्+चकितः) भी., स. पामेल, જ્ઞાતિનાં માબાપથી પેદા થયેલું. ભયભીત. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy