SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ संवर्द्धन-संवृत्त शब्दरत्नमहोदधिः। २०२९ संवर्द्धन न. (सम्+वृध्+णिच्+ल्युट) सन्मान २-४२, | संविग्नमानस त्रि. (संविग्न मानसं यस्य) 6वें पाया वधा२ना२, वृद्धि ४२ना२, 3130 ४२वी. ते- संवर्धनं મનવાળું. क्रीडनम् । -नित्यं च प्रियवादेन तथा संवर्धनेन च- । संवित्ति, संविद् स्त्री. (सम्+विद्+क्तिन्/सम्+विद्रामा० १११।१०। सम्प्र. क्विप्) शान, प्रतिपत्ति-स्वी.१२, संभाषासंवर्मित त्रि. (संवर्मन्+इतच्) मन्त२. ५३३९.. वातयात, बुद्धि, येतना लिया २वीत, युद्ध, ०.८२, संवलित त्रि. (सम्+वल्+क्त) मणेस, मिश्र थयेट, नाम, मायार, संत. -स राजलोकः कृतपूर्वसंवित् तूटेj -उदितोपलस्खलनसंवलिता (ध्वनयः) -किरा० आरम्भसिद्धौ समयोपलभ्यम्-रघु० ७।३१। संतोष, ६।४। સમાધિ, ચિત્તની એક ગતિ. संवसथ पुं. (सम्+वस्+अथच्) म, यमाई, संविदा स्त्री. (संविद्यतेऽनया, सम्+विद्+क्विप्+टाप्) જનસમૂહનું નિવાસ સ્થળ. मin. संवह पुं. (संवहति, सं+व+अच्) तनामनी सात संविदित त्रि. (सम्+विद्+क्त) सारी त. j, વાયુ પૈકી ત્રીજો વાયુ. सं.२ , स्वी३८. संवात् त्रि. (सम्+वा+शतृ) पातुं. संविद्व्यतिक्रम (संविदो व्यतिक्रमो यत्र) स्वीरेसंवाद पुं. (सम्+वद्+घञ्) सारी रात वाह, ५२२५२. કબૂલેલું નહિ, કબૂલ કરવા રૂપ એક વિવાદ. वाह. -अध्येष्यते च य इमं धर्म संवादयावयोः-भग० संविधान न. (सम्+वि+धा+ल्युट्) 641य, २यना, १८७० । सदृश्य- रूपसंवादाच्च संशयादनया पृष्टः- विधान, 3. दश० । -(नादः) चित्ताकर्षी परिचित इव | संविभक्त त्रि. (सम्+वि+भज्+क्त) ॥ ७३j, श्रोत्रसंवादमेति-मा० ५।२०। ___ मा उसु, वयेल. संवादिन त्रि. (संवाद+इनि) पोखना२, वातयात ४२ना२, | संविभाग पुं. (सम्+वि+भज्+घञ्) विमा २५, सदृश, समान.- षड्जसंवादिनी: के काः- रघु० १।३९ । मारा पाउवो, वय. अस्मदङ्गसंवादिन्याकृतिः-उत्तर० ६। संविषा स्री. (संमदितं विषं यया) लिdिual svी. संवार पुं. (सम्+वृ+घञ्) व्या७२९ प्रसिद्ध . मा. | संविष्ट त्रि. (सम्+विश्+क्त) ५३३८, सूतेय. प्रयत्न, संगोपन, संरक्षण, छुपावj, aisj, सोय. संवीक्षण न. (सम्+वीक्ष+ल्युट) सारी रात से, संवास पुं. (संवसन्त्यत्र, सम्+वस्+घञ्) वसतुं ते, ___तपासj, शोधj, ring.. पास, घ२- मयदो संवासात् यदि भाण्डान्यपनयेत् संवीत त्रि. (सम्+व्येञ्+क्त) घेरायेj, रोj, मावृत्त, काकः-बृहत् सं. ९५।१३। -शृण्वन् वाचो मनुष्याणां ढie, संतरा, छुपावस, ३८- तिरस्कृत्योच्चरेत् ग्रामसंवासवासिनाम्-रामा० २१४९।४ । नगरनी महार काष्ठलोष्टपत्रतृणादिना । नियम्य पयतो वाचं નગરવાસીઓને રહેવા લાયક ખુલ્લું સ્થાન. संवीताङ्गोऽवगुण्ठितः-मनु० ४।४९। (त्रि. संवासिन् त्रि. (सम्+वस्+णिनि) वसन॥२, २३२, | समऽ+वि+इण्+क्त) संत, मणेस, डोउयेल. घरवाणु. संवुवूर्षत् त्रि. (सम्+वृ+सन्+शतृ) छुपाचवा २७तुं, संवाह, संवाहक पुं. (संवाहयति, सम्+व+णिच्+अच्/ छार्नु राणवा २७j, aisal यातुं. सम्+व+णिच्+ण्वुल) शरी२ यांना२. 4.3२, | संवुवूर्षा स्त्री. (सम्+वृ+सन्+अ+टाप्) छुपाक्वानी अंगमन. ४२८२. सेव.. -प्रसाधका भोजकाश्च । २७, छार्नु राजवानी 291, ढiजवानी ६२७. गात्रसंवाहका अपि । जलताम्बूलकुसुमगन्ध- । संवुवूर्षु त्रि. (सम्+वृ+सन्+उ) संतu34 २७८२, भूषणदायका- कामन्दकीयनीतिसारे १२१४५। । ઢાંકવા ચાહનાર, છાનું રાખવા ઇચ્છનાર. संवाहन न. (सम्+व+णिच्+ल्युट) शरी२ यi, | संवृत त्रि. (सम्+वृ+क्त) २५॥ ४३८, संतuse, Eng, अंगमईन ४२. ઢાંકેલ, છુપાવેલ, વ્યાકરણ પ્રસિદ્ધ એક આભ્યન્તર, संविग्न त्रि. (सम्+विज्+क्त) वैशय पाभेद, उद्वेग । प्रयत्न. પામેલ, ભય વગેરેથી ઉત્કંઠિત થયેલ. | संवृत्त पुं. (सम्+वृत्+क्त) ५२३५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy