SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ संयत-संयोगपृथक्त्व शब्दरत्नमहोदधिः। २०२७ सान्द्रीकृतः स्यन्दनवंश चक्रे-रघु० ७।३९। (त्रि. संयमिन् त्रि. (संयम+अस्त्यर्थे इनि) इन्द्रिय. नि सम्+यम्+कर्तरि क्विप् तुक् च) संयम ४२.२, २नार, संयम ४२नार, नियमवाणु. (पुं. संयम+इनि) संयभ.. में तनो भुनि. -या निशा सर्वभूतानां तस्यां संयत (सम्+यम्+कर्मणि क्त) हामipj, हाडं, जागति संयमी । यस्यां जाग्रति भूतानि सा निशा -मायामिव परिभ्रष्टां हरिणीमिव संयताम्-रामा० पश्यतो मुनेः-भग० २. अ० । १।१०।२५। ३४ी, धाये, ie, . शास्त्रोत संयात्रा स्त्री. (सम्+या+त्राच्+आप्) भुसारी, tal. નિયમ કરેલ હોય તે. संयात्रा स्त्री. (सम्यग् यात्रा संयात्रा) नी. द्वीपमi संयतात्मन् त्रि. (संयत: आत्मा येन) संयम ४२८. ४ ते. मात्मावाणु, संयम.. संयाव पुं. (सम्यक् घृतादिभिर्भूयते मिश्रूयते गोधूमचूर्णाद्यत्र, संयतेन्द्रिय त्रि. (संयतानि इन्द्रियाणि येन) तेन्द्रिय, सम्+यु+आधारे घञ्) योग, धी. अने. दूधथी. ५वेडं - ઇન્દ્રિયોને વશમાં રાખનાર. संयत्त्वर पुं. (सम्+यम्+क्वरप्-तुक् च) प्रएमीनो घ6न यू[. 'संयावस्तु घृतक्षीरगुडगोधूमपाकजः' . शब्दचन्द्रिका । समूह. (त्रि.) वान. संयम. १२२. संयत्त्वर पुं. (सम्+यत्+क्वच् संयतः वरः) २.%1, भूप. संयुक्त त्रि. (सम्+युज्+क्त) ठोडायो, संयोगवाj. संयद्वाम पुं. (वामं संयाति, सम्+या+शतृ पृषो० -कुर्यादलाभे संयुक्तां नालाभेऽपि प्रवेशनीम्-तिथ्यादि० । पूर्वनिपातः) भांमi udो पु२५. संयुग न. (सम्+युज्+क) 4.315, युद्ध- अनयस्यानुसंयन्तृ त्रि. (संयच्छति, सम्+यम्+तृच्) संयममा पायस्य संयुगे परमः क्षयः-महा० २।१७।५। રાખનાર, નિયમમાં રાખનાર, વશ કરનાર, બાંધનાર, | संयुज् त्रि. (सम्+युज्-क्विप्) Buढय, संयुत, येस. કેદ કરનાર, __ -सम्बन्धो गुणवान् संयुक् मित्रयुमित्र-वत्सल:संयम, संयाम पुं. (सम्+यम्+घञ् वा वृद्धिः/सम्+यम्+ __त्रिकाण्डशेषः । घञ्) व्रत, दीक्षा, व्रतना संग तरी भाग हवसे संयुत त्रि. (सम्+यु+क्त) , संयोग उरेકરવાનો નિયમ, હરકોઈ નિયમ, ઇન્દ્રિયોને વશ કરવી. | चतुर्थीसंयुता कार्या पञ्चमी परया न तु-तिथ्यादि० । ते, धन- श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वाति- | संयुयुक्षत् त्रि. (सम्+यु+सन्+शतृ) संयोग ४२वाभग० ४।२६।२७। योगनी ॥ अवस्थामाने वा यातुं. Puवन श- धारणाध्यानसमाधित्रयमन्तर- | संयुयुक्षा, संयुयूषा स्त्री. (सम्+युज्+ सन्+अ+टाप्/ ङ्गसंयमपदवाच्यम्-शर्य०, कुं० २५९। काऽपि सम्+यू+सन्+टाप्) ठोउवानी २७, संयोग-मिश्र कुन्तलसंव्यानसंयमव्यपदेशतः । बाहुमूलं स्तनौ કરવાની ઇચ્છા. नाभिपङ्कजं दर्शयेत् स्फुटम्-सा० द० ३।१५५नियम, | संययन. संययष त्रि. (सम+यज+सन सम्+यू+सन्+उ) उवा २७२, संयोग १२वा संयमन न. (सम्+यम्+ल्युट) संयम, अन्धन -यथा ઇચ્છનાર. वा वेण्यां द्रौपदीकेशसंयमनहेतुर्भीमसेनक्रोधापचितो युधिष्ठिरोत्साहः -सा० द०६।३१८ । यार वाणु संयुयूषत् त्रि. (सम्+यू+सन्+शत) 34६२७तुं, घर, य२रा उuj घ२, ते नामे में श२. (पुं. મિશ્ર કરવા ઇચ્છતું. सम्+यम्+णिच्-ल्यु) यमक, गृड. -एतत्संयमनं संयोग पुं. (सम्+यु-घञ्) संव, भगj -अप्राप्तयोस्तु पुण्यमतीबाद्भुतदर्शनम् । प्रेतराजस्य भवनमृद्ध्या या प्राप्तिः सैव संयोग ईरितः-भाषापरि० । -संयोगो परमया युतम्-महा० ३।१६३।९। । हि वियोगस्य संसूचयति संभवः-सुभा० । -संचय संयमनी स्त्री. (संयम्यतेऽस्यां, सम्+यम+अधिकरणे . आभरण संयोगाः-मा० ६। tuj. ल्यूट +ङीप) यमनी नगश- ततः संयमनी नाम | संयोगपृथक्त्व न. (संयोगेने फलसम्बन्धभेदेन पृथक्त्वम् यमस्य दयितां पुरीम् । गत्वा जनार्दनः शङ्ख प्रदध्मौ नानाविधत्वं यत्र) में. ४ भर्नु नित्य-अनित्यप सहलायुधः-भाग० १०।४५।४२। । | પ્રતિપાદન કરનાર મીમાંસકોએ કહેલ એક ન્યાય. Jain Education International For Private & Personal Use Only www.jainelibrary.org सप्पण हलाए.
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy