SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मरुत्प्लव–मरोल] मरुत्प्लव पुं. ( मरुतं प्रति प्लवो यस्य) सिंह मरुत्प्लवी स्त्री. (मरुत्प्लव + स्त्रियां जाति ङीष्) सिंहए . मरुत्फल न. ( मरुतां वायूनां फलमिव) वरसाधना शब्दरत्नमहोदधिः । ६२. मरुत्वत् पुं. ( मरुतो देवाः पालनीयत्वेन सन्त्यस्य मरुत् + मतुप् मस्य वः) वाह, न्द्र- दिवं मरुत्वानिव भोक्ष्यते भुवम् - रघु० ३।४ । हनुमान मरुत्वती स्त्री. ( मरुत्वत् + स्त्रियां ङीप् ) ६क्ष प्रभयतिनी न्या, धर्म ऋषिनी पत्नी. मरुत्सख पुं. ( मरुतां देवानां सखा टच् समा. यद्वा मरुतो वायोः सखा टच्) न्द्र- 'तावदाशु विदधे मरुत्सखैः, सा सपुष्पजलवर्षिभिर्धनैः ' - रघौ० ११ । ३ । अग्नि, चित्रवृक्ष. मरुदान्दोल न. ( मरुतमान्दोलयत्यनेन करणे घञ्) पंजो. मरुदिष्ट पुं. (मरुतां देवानामिष्टः) गुगण. मरुदेव पुं. ( मरुदेव, जै. प्रा.) भरतक्षेत्रना यासु અવસર્પિણીના તેરમા કુલકરનું નામ, ભરતક્ષેત્રના ચાલુ અવસર્પિણીના છઠ્ઠા કુલકરનું નામ, જંબુદ્વીપના ઐરવતક્ષેત્રમાં ચાલુ અવસર્પિણીમાં થયેલા ૧૮મા तीर्थ४२. मरुदेवा स्त्री. ( मरुदेवा, जै. प्रा.) ऋषभदेवस्वामीनी માતા, ‘અંતગડસૂત્ર'ના સાતમા વર્ગના આઠમા અધ્યયનનું નામ, રાજગૃહ નગરના શ્રેણિક રાજાની મરુદેવા નામે રાણી. मरुद्धवा स्त्री. ( मरुतो वायोर्भवति वर्द्धते, भू+अच्+टाप्) ધમાસ નામે વનસ્પતિ. मरुद्रथ पुं. ( मरुद्वायू रथो यानमिवास्य) पृथ्वीमां थो અને આકાશમાં વિશેષ ચાલનાર દેવનો રથ, ઘોડો. मरुद्रुम पुं. (मरोर्निर्जलदेशस्य द्रुमः) खेड भतनुं खेरनुं आउ. मरुद्गण पुं. ( मरुतां गण:) वायुगल, योगशपयासमो वायु, हेवसमूह. मरुद्वाह पुं. ( मरुत् वाह इव यस्य) घुमाउरो, अग्नि, ચિત્રક વૃક્ષ. मरुद्विप, मरुप्रिय पुं. ( मरौ मरुदेशे द्विपो हस्तीव / मरुर्निज्र्ज्जलदेशः प्रियोऽस्य) i2. Jain Education International १६७३ मरुद्वृता स्त्री. ( मरुद्भिः वृता) झावेरी नही. मरुन्माला स्त्री. ( मरुतो मालेव) वनस्पति स्पृच्छा, स्वएसिता मरुपतन न. (मरुपडण. जै. प्रा.) भरुद्देशमां पडवु ते, નિર્જલ પ્રદેશમાં જઈ મરવું તે, બાલમરણનો એક प्रार. मरुबक पुं. ( मरुअअ, जै. प्रा.) भींढजनुं आउ. मरुभू पुं. ( मरुर्निर्जला भूर्यत्र) भारवाड हेश. (स्त्री. मरु: निर्जला भूः) ४५ विनानी भमीन, निर्भ लूमि. मरुभूरुह पुं. ( मरुद्भुवि निर्जलभूमौ रोहति, रुह् +क) डेरानुं आड. (त्रि. मरुद्भुवि निर्जलभूमौ रोहति रुह् +क) मरुभूमिमां उगनार आउ वगेरे- सत्पुंसो मरुभूरुह इव जीवनमात्रमाशास्यम् आर्यासप्त० ६७६ । मरुल पुं. (म्रियते जलं विना, मृ+उल) २एडव पक्षी. मरुव पुं. ( मरुं निर्ज्जलदेशं वाति प्राप्नोति वा+क) भरवो नाभे छोड़, राहु मरुवक पुं. ( मरुव + स्वार्थे इवार्थे वा कन्) भींढजनुं झाड, जीभेरानुं झाड, वाघ, राहु, जगतो पक्षी. (त्रि.) भयं२. मरुसंभव, मरुद्भव पुं. ( मरुः सम्भव उत्पत्तिस्थानमस्य / मरौ उद्भवो यस्य) भारवाडी भूजी, पशु, वानर. मरुसंभवा, मरुस्था स्त्री. ( मरौ सम्भवति, सम्+भू+ अच्+टाप्/मरौ तिष्ठति, स्था+क+टाप्) धमासो वनस्पति. मरुस्थल न., मरुस्थली स्त्री. (मरो: स्थलम् / मरुस्थल + स्त्रियां ङीष्) निर्माण - रेतीली प्रदेश- तत् प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम्भर्तृ० २।४९ । मरूक पुं. (प्रियते इव, मृ+ऊक) खेड भतनो मृग, भोर, साजरसींगो. मरुद्भवा स्त्री. ( मरौ उद्भवति, उद् + भू+अच्+टाप्) उपास, खेड भतनो जेर, ४वासी, धमासी वनस्पति. मरोल, मरोलि (मरौ लीयते, ली+क पृषो./मरौ निर्जलदेशे लीयते म्रियते, मरु+ली+इन् पृषो.) भगरमच्छ, भग२- जलरूपस्तु मकरो मरोलिरसिदूष्ट्रक:त्रिकाण्डशेषः । For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy