SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ जाउ. शौभाञ्जन-श्यावदत् शब्दरत्नमहोदधिः। २००७ शौभाजन पुं. (शोभाजन एव स्वार्थे अण्) स२२वानु । श्चुत्, श्च्युत् (भ्वा. प. अ. सेट्-श्चोतति/भ्वा. प. सेट-श्च्योतति) २j, २, ८५७. अ० । सीयj, शौभिक त्रि. (शोभं व्योमपुरं शिल्पमस्य ठक्) ईन्द्र , | छ2j, -स० । निश्च्योतन्ते सुतनु कबरीबिन्दवो ६२, महारी, शि... -इति चिन्तयतो हृदये | यावदेते-मा० ८।२। पिकस्य समधायि शौभिकेन शरः-भामि० १।१।१४। | | श्चोत पुं., श्च्युति त्रि. (श्चुत्+घञ्) २j, M२, ८५, शौरसेनी (शूरसेन+अण्+ङीप्) .5 4.51२नी प्राकृत. छiej. मोदी-भाषा. प्रच्युतित त्रि. (श्च्यु त्+क्त) ५.३८, ३६, ८५.३८.. शौरि पुं. (शूरस्य यादवभेदस्य वसुदेवस्य सूर्यस्य वा प्रच्योत पुं. (श्च्युत्+घञ्) योत.२३थी. सीयj-sizj. ___अपत्यं इञ्) विष्] १, पराम, शनैश्वर. श्मन् न. (शेते, शी+मनिन् डिच्च) पुरुषर्नु भुज, शक, शौर्प, शौर्पिक त्रि. (शूर्प+अण्/शूर्प+ठञ्) सू५.७॥थी. भुउद्दु. માપેલ. श्मशान न. (श्मनः शवाः शेरतेऽत्र, शी+आनच डिच्च) शौर्य न. (शूरस्य भावः ष्यञ्) वाय, , शूरवीरत... स्मशान, मसा!- राजद्वारे श्मशाने च यस्तिष्ठति स -शौर्य वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलम् बान्धवः-सुभा० । भर्तृ० २।३९। -नये च शौर्ये च वसन्ति संपदः श्मशानकाली स्त्री. (श्मशानस्था काली) मे sulast सुभा० । शति, सामथ्र्य, आरभटी हुमी. हवी.. शौर्यान्वित त्रि. (शौर्येण अन्वितः) शूरवीर, ५२॥3भी.. श्मशाननिवास पुं. (श्मशाने निवासः) स्मशानमा २३. शौर्यार्जित, शौर्योपार्जित त्रि. (शौर्येण अर्जितः/शौर्येण श्मशाननिवासिन् त्रि., श्मशानवासिन् पुं., श्मशानउपार्जितः) शू२५uथी. मेणवेल. वेश्मन् पुं. (श्मशाने निवासो यस्य, इन्/पुं. श्मशाने शौल्क त्रि., शौल्किक पुं., (शुल्कस्येदं, शुल्क+अण्/ निवसति, नि+वस्+णिनि/श्मशाने वसति, पुं. शुल्के अधिकृतः ठक्) २% suk, संधी, वस्+णिनि/श्मशानं वेश्म यस्य) स्मशानमा २२नार, શુલ્ક સંબંધી. (૬) રાજાની જકાત કર વગેરે લેનારअधिकारी મહાદેવ, શિવ, બટુકભૈરવ. અંગવાળી સ્ત્રી, કાળી शौल्किकेय पुं. (शुल्किकः देशभेदः तत्र भवः ठक्) धोम. એક જાતનું ઝેર. श्यामाम्ली स्त्री. (श्यामा चासो अम्ली च) मे तना शौल्विक पुं. (शुल्वः तानं तन्मयपात्रादि पण्यमस्य छोउ. ठक्) सा.. श्यामाह्वा स्त्री. (श्योमेति आह्वा यस्याः) पी५२. शौल्विकी स्त्री. (शौल्विक+स्त्रियां जाति. ङीष्) स॥२४५. श्यामिका स्री. (श्याम+वा. भावे ठन्+टाप्) stul, शोव न. (शुनः संकोचः, श्वन्+अण् टिलोपः) तराना Call, सोना वगेरेन भेदापj. -'हेम्नः संलक्ष्यते संजोय-स्वभाव, तमोर्नु, टोj. ह्यग्नौ विशुद्धिः श्यामिकापि वा' -रघु० । शौवन त्रि. (शुन इदं, श्वन्+अण् न टिलोपः) दूतik, श्यामित त्रि. (श्याम+ईतच्) tणु थयेj, दी. थयेट. त२संबंधी. श्याल, श्यालक, श्यालिक पुं. (श्य+कालन्। शौवस्तिक -त्रि. (श्वः परदिने भवः, श्वस्+ठक्+तुट् श्याल+स्वार्थे क/श्यै+कालन् संज्ञायां कन् अत ___च) मावतीले थनार, महसनु, सल्य®वी. __ ईत्वम्) सापो. शौवापद त्रि. (श्वापदस्येदं, श्वापद+अण) शिरी | श्यालिका स्त्री. (श्यालिक+स्त्रियां टाप) साजी. પશુનું, શિકારી પશુ સંબન્ધી. श्याव पुं. (श्यै+वन्) गो पालो मिश्र २. (त्रि.) शौष्कल त्रि. (शष्कलं शकमांसं पण्यमस्य अण | पी मिश्र [.. तद्भक्ष्यमस्य अण् वा) सूई मास. वेयना२, सूई मांस. | श्यावतैल पुं. (श्यावं तैलं यस्मात्) Hink . माना२. श्यावदत्, श्यावदन्त, श्यावदन्तक पुं. (श्यावाः दन्ताः शौष्कल न. (शुष्कल+अण्) सू5 Hiसनी भित. यस्य दत् आदेशः) stu nu sidवाj. (पुं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy