SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ २००० शब्दरत्नमहोदधिः। [शृगालविन्ना-शृङ्गारसहाय शृगालवित्रा, शृगालवृन्ता स्त्री. (शृगालैर्विद्यते, विद्+क्त | शृङ्गधूम पुं. (शृङ्गः धूमः धूमवर्णो यस्य) डोदोपक्षी.. तस्य नः+टाप्) श्रिय वनस्पति. शृङ्गधूमी स्री. (शृङ्गधूम+स्त्रियां जाति० ङीष्) &c.. शृगालिका स्त्री. (शृगाल+कन् टाप् अत इत्वं) भयथा शृङ्गनाम्नी स्त्री. (शृङ्ग इति नाप अस्याः ङीप्) वनस्पति. પલાયન કરવું તે. शृगाली स्त्री. (शृगालस्तत् पलायनं साद्दश्येनास्त्यस्य शृङ्गमोहिन् पु. (शृङ्गाय कामोद्रेकाय मोहयति, अच्+ङीप्) शियाणवी, BMBuक्ष, विहारी वनस्पति.. ___ मुह+णिच्+णिनि) यंपार्नु उ. शृङ्खल पुं., शृङ्खला स्त्री. (शृङ्गात् प्राधान्यात् स्खल्यतेऽनेन शृङ्गला स्त्री. (शृङ्गं तदाकारफलं लाति, ला+क+टाप्) पृषो० शृङ्खल+स्त्रियां टाप्) नि3, , Aism. - भ२७२/७0. लीलाकटाक्षमालाशृङ्खलाभिः-दश० । - संसारवासना शृङ्गवत् पुं. (शृंङ्ग प्रशस्त्येनास्त्यस्य मतुप् मस्य वः) बद्धशृङ्खलाम्-गीत० ३। दोधन - स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते-रघु० ५१७२। 307, 33 नामनी में सीमा पर्वत. (त्रि. शृङ्ग+अस्त्यर्थे मतप मस्य वः) शिपरवाणंशागवाण. બાંધવાનો પટો, કમરપટો. शृङ्खलक पुं. (शृङ्खल इव कायति, कै+क) Gie, शृङ्गवेर न. (शृङ्गमिव वेरमवयवो यस्य) साहु, झूठ, शृङ्खल श६ मी. રામના મિત્ર ગુહકનું શહેર-વર્તમાન મિર્જાપુરની નજીક शृङ्खलकी स्त्री. (शृङ्खलक+स्त्रियां जाति. ङीष) 625t. ગંગાના કાંઠે વસેલું નગર. शृङ्खलित त्रि. (शृङ्खला जाताऽस्य इतच्) सimथी. शृङ्गवेरक न. (शृङ्गवेर+स्वार्थे क) माटुं. बांधे ४. ६ रे... शृङ्गवेराभमूलक पुं. (शृङ्गवेरेण आभं तुल्यं मूलमस्य शृङ्खली स्त्री. (शृङ्खलः तदाकारोऽस्त्यस्याः अच्+गौरा० कप्) एरका श६ हुना ङीष्) साक्ष वृक्ष, 33 Miधवानो ५zो, उमर शृङ्गाट, शृङ्गाटक पुं. न. (शृङ्गं प्राधान्यमटति, ५ो. अट+अण्/शृङ्गाट+स्वार्थे कन्) या या२ २स्ता शृङ्ग न. (शृ+गन् पृषो० मुम् हस्वश्च) शि५२-"अद्रेः शृङ्गं ભેગા થાય છે તેવી ચોક, ઉત્તરમાં આવેલો એક हरति पवनः किंस्विदित्युन्मुखीभिः- मेघ० १४ । शृङ्गं पर्वत (न.) शान 3, ६२वा.. स दृप्तविनयाधिकृतः परेषामत्युच्छ्रितं न मृषे न तु शृङ्गार पुं. (शृङ्गं कामोद्रेकमृच्छति अनेन, ऋ+अण्) दीर्घमायुः - रघु० ९।६२ । प्रभुता, यिन, ४ी.. माटेर्नु સાહિત્ય પ્રસિદ્ધ એક રસ, ભૂષણ, અલંકાર, શણગાર, यंत्र, पीरी - गाहन्तां महिषा निपानसलिलं હાથીનો અલંકાર, પુરુષની સ્ત્રીમાં અને સ્ત્રીની પુરુષમાં शृङ्गर्मुहुस्ताडितम्-शकु० २।६। वर्णोदकैः काञ्चन संयोगानी छ। -शृङ्गारः सखि ! मूर्तिमानिव मघो शृङ्गमुक्तैः-रघु० १६ १७० । पशु कोर्नु शाई - मुग्धो हरिः क्रीडति-गीत० १। -पंसः स्त्रियां स्त्रियाः वन्यै रिदानी महिलै स्तदम्भः शृङ्गाहतं क्रोशति पुंसि संभोगं प्रति या स्पृहा । स शृङ्गार इति ख्यातः दीर्घिकाणाम्-रघु० १६।१३। 634, , dll, , क्रीडारत्यादिकारकः सान्द० २१० भैथन. २४६२२, मनी मति , भा. (. शृ+ गन्+मुम् शृङ्गार न. (शृङ्ग+ऋ+अण्) सविंगा, सिन्दूर, यूए, च) ते. नामनी 2.5 मुनि, मे. तनु काउ. tणु भग२. शृङ्गक पुं. (शृङ्गमिव कायति, कै+क) 04.5वृक्ष. (न. शृङ्ग+स्वार्थे कन्) ५वतनी टोय, माहूं. शृङ्गारक, शृङ्गारभूषण न. (शृङ्गार+स्वार्थे कन्/शृङ्गारे शृङ्गकन्द, शृङ्गकन्दक, शृङ्गमल, शृङ्गाट, शृङ्गाटक, तदर्थं भूषणम्) सिंदू२. शृङ्गाह्वा न. (शृङ्गमिव कन्दोऽस्य/शृङ्गकन्द+स्वार्थे शृङ्गारयोनि पुं. (शृङ्गारयोनिर्यस्य) महेव.. कन्/शृङ्गमिव मूलं यस्य/शृङ्गाटस्य फल अण्/ शृङ्गाररस पुं. (शृङ्गाराख्यो रसः) साहित्य प्रसिद्ध २.२२. शृङ्गाट+स्वार्थे कन्/शृङ्ग इति अह्वा यस्य) शिंगाई. ___ -शृङ्ग हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो शृङ्गज न. (शृङ्गे जायते, जन+ड) अगस्यहन. (पं.) | रसः शृङ्गार इष्यते सा० द० ।। भांथा. बा. 25 : छ तेg . (त्रि. शृङ्गाज्जायते, शृङ्गारसहाय, शृङ्गारसहायक पुं. (शृङ्गारे सहायः। जन्+ड) गमाथी थनार. शङ्खारसहाय+स्वार्थे क) Vou२म सहाय.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy