SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ शुभकर-शुभ्रता शब्दरत्नमहोदधिः। १९९५ शुभकर, शुभकर त्रि. (शुभं करोति, कृ+अच्) शुभ | शुभा स्त्री. (शुभ+क+टाप्) शोभा, न्ति- जो 5२८२, भंगण. १२नार, इत्या. ४२ना२- शुभङ्करः शुभे सृष्टवतस्तदीये-कुमा० १३५। ७२७रोयना, क्षेमकारो भद्रङ्करशुभङ्करौ । 150831, प्रियंशु, स.२स.व., in, धोनी धो, हेक्समा, शुभगन्ध पुं. (शुभो गन्धः) सारी 4, 6त्तम गन्.. પાર્વતીની એક સખી. (त्रि. शुभो गन्धो यस्य) सारी गन्धवाणु, उत्तम. शभाकिनी (स्त्री.) स तन. वनस्पति. ગન્ધવાળું. शुभाङ्ग त्रि. (शुभं अङ्ग यस्य) स॥२. मंगवाणु, सुंदर शुभगन्धक न. (शुभो गन्धोऽस्य कप्) लोय नामे अंगवाj. न. शुभं च तत् अङ्ग च) सा-सुं६२ સુગન્ધી દ્રવ્ય. (2.) શુભ ગન્ધવાળું, ઉત્તમ વાસવાળું. अंग. शुभग्रह पुं. (शुभः शुभदायकः ग्रहः) शुमाय४ &, शुभाङ्गी स्री. (शुभानि अङ्गानि यस्याः) मुखर पत्नी, गुरु-शुर-यन्द्र-जुध- अर्धा नेन्दुः कुजो राहुः शनिस्तैर्युत इन्दुजः । रविः पापा भवन्त्येते शुभाश्चान्ये प्रकीर्तिताः अमव. पत्नी रति, २२।४ पत्नी- कुरुः खलु दशाहीमुषयेमे शुभाङ्गी नाम तस्यामस्य जज्ञे विदूरथः । सारसंग्रहे । शुभंकरी स्त्री. (शुभंकर+स्त्रियां जाति. ङीष्) हुहवी.. __-महा० १९५।३९।। शुभद पुं. (शुभं ददाति, दा+क) पी५पार्नु, झाड. (त्रि. शुभाचार त्रि. (शुभः आचारो यस्य) सा२। पवित्र शुभं ददाति, दा+क) भंगण मापनार, स्याए। આચારવાળું. मापना२. - अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि शुभाचारा स्त्री. (शुभः आचारो यस्याः) पावतानी में मण्डलं शुभदम्-बृहत् सं० ९।२२।। સખી, સારા આચારવાળી સ્ત્રી. शुभदन्ती स्त्री. (शुभा दन्ता अस्याः ङीष) सारा शुभाञ्जन पुं. (शुभं अंजनं यस्मात्) स.२०॥वार्नु काउ. દાંતવાળી સ્ત્રી, વાયવ્યકોણના દિગ્ગજની સ્ત્રી, शुभानन त्रि. (शुभं आननं यस्य) सुं६२ भुपाणु (न. हाथी शुभं च तत् आननं च) साई भुप. शुभपत्रिका, शुभपत्री स्त्री. (शुभानि पत्राण्यस्याः कप् | शुभापाङ्गा स्त्री. (शुभः अपाङ्गो यस्याः) सुं४२ 52क्षवाणी टाप् अत इत्वम्/शुभानि पत्राणि यस्याः ङीप्) स्त्री . સાલપાન વનસ્પતિ. | शुभाशुभ न. (शुभं चाशुभं च) शुभ भने अशुभ. शुभम् (अव्य (शुभ+कमु) भंग, उल्याए।. शुभेतर न. (शुभादितरः) अशुभ, अमरास, राम. शुभलग्न न. (शुभं च तत् लग्नं च) सासन, शुभ्र न. (शुभ+रक्) स., ३ , २05A0, सैन्धव માંગલિક લગ્ન. Aqel, धोमु यन्न (पुं. शुभ+रक्) धौगो रंग शुभवासन पुं. (शुभं वासयति मुखम्, वासि+ल्यु) २६25 भलि. (त्रि. शुभ्+रक्) धोणु, घोगा रंगkभुमवास. द्रव्य-पान सोपारी वर्ग३ (त्रि. शुभा वासना पपौ वशिष्ठेन कृताभ्यनज्ञः शुभ्रं यशो मूर्त्तमिवातितृष्णःयस्य) सारी वासनावाj. रघु० २१६९। 6384m. शुभशील त्रि. (शुभः शीलो यस्य) स॥२॥ स्वाभाववाणु, शुभ्रकर, शुभ्रकिरण पुं. (शुभं करोति, कृ+अच्/ ઉત્તમ ચારિત્રવાળું. शुभ्राणि किरणानि यस्य) यन्द्र, ७५२, घोगो हाथ. शुभसूचक, शुभसूचन त्रि. (शुभ सूचयति, सूच्+ कञर्थे (त्रि. शुभ्राः कराः किरणानि यस्य) घोBि२वाणु, ण्वुल्/शुभं सूचयति, सूच+ल्यु) सा सूयवाना२. शुभसूचिका, शुभसूचनी स्त्री. (शुभ+सूच+ण्वुल अत ઉજ્જવલ કિરણવાળું, ધોળા હાથવાળું. इत्वम्/शुभसूचन+स्त्रियां ङीप्) शुभ सूयवनारी, ते. शुभ्रकृत् पुं. (शुभं करोति, कृ+क्विप् तुक् च) साह नामे में हैवी - ध्ये या सा शुभसूचनी | संवत्स२ पै.डी. 5 वर्ष (त्रि. शुभं करोति, कृ+क्विप् त्रिजगतामम्बापदुद्धारिणी-आचारमार्तण्डः । तुक् च) धोj ४२।२. शुभस्थली स्त्री. (शुभा चासौ स्थली च) शामि, शुभ्रता स्त्री., शुभ्रत्व न. (शुभ्रस्य भावः, तल+टापસારું સ્થળ. त्व) धोश, घोणस, 64K५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy