SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मभ्र-मरण] शब्दरत्नमहोदधिः । १६७१ मभ्र (भ्वा. प. सक. सेट्-मभ्रति) ४. मयूरक पुं. ( मयूर + इवार्थे कन् ) अधाडी वनस्पति. मम अव्य. (मा+बा. डम / अस्मद् शब्द- सर्वनाम मयूरग्रीवक, मयूरतुत्थ न ( मयूरग्रीवेव कन् / मयूर उत्तमपुसंब. ए. व.) भारी-भारी-भारं. ममता स्त्री, ममत्व न. ( मम भाव: तल्+टाप्-त्व) भारा पशु- तथापि ममतागर्ते मोहगर्ते निपातिताःदेवीमाहात्म्यम् । - ममत्वं मम राज्यस्य राज्याङ्गेष्वखिलेष्यपि देवीमाहा० । गर्व, अहंअर, आत्मनिर्भरता, व्यक्तित्व. ममापताल पुं. (मव्यति बध्नाति जनान्, मव्य + आलधातोर्यलोपः मकारश्चान्तस्य प्रत्ययस्याप-तुडागमश्च) જ્ઞાનેંદ્રિયનો વિષય. मम्मट (पुं.) 'अव्यप्राश' नाम साहित्यग्रंथना . मय् (भ्वा. आत्म. सक. सेट-मयते) ४. मय पुं. (मयते द्रुतं गच्छति, मय् +अच्) खेड छानव (धानवोनो शिल्पी), घोडी, 2, जय्यर. मट पुं. (मयते गच्छत्यत्र, मय् + अटन् ) घास-पांडां વગેરેની બનાવેલી ઝૂંપડી. मया स्त्री. (मय + स्त्रियां टाप) चिडित्सा, अंडी जय्यरी. अस्मत् शब्छनुं तृतीया खेडवयन- इहैव दृष्टानि मयैव तानि जन्मान्तराणि दशान्तराणि हितो० १।२२१ । मयु पुं. (मिनोति सुशब्दं करोति मि+उ) डिनर स्वर्गीय संगीतज्ञ, भृग, साखरशींग- मयुं पशुं तुरङ्गवदनं किंपुरुषं पशुं मयुं कृष्णमृगं वा जुषस्यबाजनेयटीकायां महीधरः । मयूराज पुं. (मयूनां किन्नराणां राजा टच् समा.) डुजे२. मयूख पुं. (मापयन् गगनं प्रमाणयन् ओखति गच्छति पृषो वा माङ् - ऊख मयादेश:) (२५- यथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन्रघौ० २।४६ । अंति- विसृजति हिमगर्भे रग्निमिन्दुर्मयूखैः - शकुं० ३।२। शिजा, शोभा, सौंदर्य, जीसो. मयूर पुं. ( मयुरिव राति शब्दायते, रा+क पृषो. यद्वा मीनाति हन्ति सर्पान्, मी+ ऊरन्) भोर पक्षी- स्मरति गिरिमयूर एष देव्या:- उत्तर० ३ । २० । - फणी मयूरस्य तले निषीदति ऋतुसं० १ । १३ । - वरमद्य कपोतो न श्वो मयूरः । मयूरशिणा वृक्ष, ते नाभे खेड अवियस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरः - प्रसन्न० १।२२ । (न. मी ऊरन्) भोरथुथु, दुखो नीयेना शब्दो Jain Education International इव तुत्थम्) भोरथुथु. मयूरचटक पुं. ( मयूर इव चटकः) डूडी. मयूरचूडा, मयूरशिखा स्त्री. (मयूरस्य चूडेव चूडाशिखा अग्रं यस्याः ) मयूरशिक्षा वृक्ष. मयूरजङ्घ पुं. ( मयूरस्य जङ्घेव जङ्घा यस्य) श्योनाङઅરડુસો વૃક્ષ. मयूरपदक न. ( मयूरस्येव पदकं स्थानम् ) नजथी કરેલ ચિહ્ન. मयूरविदला, मयूरिका स्त्री. ( मयूरान् विशेषेण दलति स्वपुष्पशोभया तिरस्करोति, वि+दल् + अच्+टाप्/ मयूरस्तदाकारो विद्यतेऽस्याः तच्चन्द्रकतुल्यदलत्वात् ठन्+टाप्) अम्बष्ठा- जाडी नाभे औषधि वनस्पति, मयूरारि पुं. ( मयूरस्य अरिः) डायंडी, अडीडी. मयूरी स्त्री. ( मयूर + स्त्रियां जाति ङीष्) भोर-पक्षिएशी ढेस- वरं तत्कालोपनता तित्तिरी न पुनर्दिवसान्तरिता मयूरीविद्ध० १। अमोह. मयूरोल्लासक पुं. (मयूरं + उत्+लस्+ण्वुल्) वर्षाऋतु. मर न. ( म्रियन्ते जना यस्मात्, मृ + अप्) विष. मरक पुं. (म्रियन्ते जना यस्मात् मृ+ वुन्) प्राशीसोना खडास भरा३प झेलेरानी श्रीभारी-भरडी- हुताशनो जलं व्याधिर्दुर्भिक्षो मरकस्तथा । इति पञ्चविधं दैवं व्यसनं मानुषं परम्-काम० नीतिसारे १३ ।२० । मरकत, मरतकमणि, मरक्त न. ( मरकं मारिभयं तरत्यनेन तृ+ड/मरतकाख्यो मणिः / मरकत पृषो.) भरहुतमसि (सीसा रंगनो) - पन्ना- वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा - मेघ० ७६ । -तुलया पद्मरागस्य यन्मूल्यमुपजायते । लभतेऽभ्यधिकं तस्मात् गुणैर्मरकतं स्मृतम् - गारुडे ७१ अ० I मरकपत्री स्त्री. ( मरकतमिव पत्रं यस्याः ङीष्) वनस्पति पाची. मरञ्जिका (स्त्री.) खेड भतनुं वृक्ष. मरट (पुं.) खेड भतनो जेर. मरण न., मरत, मरिमन् पुं. ( म्रियतेऽनेन, मृ + करणे ल्युट् / मृ + अतच् / म्रियते, मृ+उणा इमनिन्) वछनाग, भरा, मृत्यु, भोत- मरणं प्रकृतिः शरीरिणाम्रघु० ८।८७ । -या संभावितस्य चाकीर्तिर्मरणा www.jainelibrary.org For Private & Personal Use Only
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy