SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ____ वनस्पति. १९९२ शब्दरत्नमहोदधिः। [शुक्लला-शुचिमणि शुक्लला स्त्री. (शुक्लं लाति, ला+क+टाप्) उच्चटा | शुङ्गाकर्मन् न. (शुङ्गः वटपल्लवैः आ सम्यक् कर्म નામે વનસ્પતિ. यत्र) .5 dai. Hist२. "पुंसवने चन्द्रनामा शुक्लवायस पुं. (शुक्लश्चासौ वायसश्च) धोगो 32, शुङ्गाकर्मणि शोभनः" ति. ति. । जगमो. शुङ्गिन् पुं. (शुङ्गेऽस्त्यस्य इनि) 4.उनु जाउ, पी५२k. शुक्लवायसी स्त्री. (शुक्लवायस+स्त्रियां जाति. ङीष) ____.. (त्रि.) शृंग-sienauj. धोनी , anal. शुच् (दिवा. उभ. सक. सेट-शुच्यति-ते/भ्वा. प. स. शुक्लवृक्ष पुं. (शुक्लश्चासौ वृक्षश्च) 5 3. सेट- शोचति) us ४२वी, मीना थ, विदा५ शुक्लशाल पुं. (शुक्लश्चासौ शालश्च) ५४. elast, ४२वी- अरोदीद् रावणोऽशोचीन्मोहं चाशिश्रियत् परम्ધોળા રંગનું ઝાડ. भट्टि० १५।७१। अनु+शुच्=(अनुशोचति) आईने शुक्ला स्त्री. (शुक्ला+अर्श आद्यच्+टाप्) सरस्वती उद्देश। पश्चात्ता५. ४२वी- नाटं मृतमतिक्रान्तं मानसे रमतां नित्यं सर्वशुक्ला सरस्वती-काव्या० । सार, विहरी, धोनी स्त्री, sustel, स्नुडी वनस्पति. नानुशोचन्ति पण्डिताः-पञ्च० १।३३३। शुक्लाङ्ग त्रि. (शुक्लं अङ्गं यस्य) धोका अंगuj. | शुच्, शुचा स्त्री. (शुच्+क्विप्/शुच्+क्विप्+टाप्) शोs, (पुं. शुक्लं अङ्गमस्य) यो५यानी, वनस्पति. ५श्त५- विकलकरणः पाण्डुच्छायाः शुचा परिदुर्बल: शुक्लाङ्गी स्त्री. (शुक्लाङ्ग+स्त्रियां डीए) शेsfest नामे. -उत्तर ३।२२। -कामं जीवति मे नाथ इति सा विजहौ शुचम्-रघु० १२१७५ । शुक्लापाङ्ग पुं. (शुक्ल: अपाङ्गो यस्य) भोर ५क्षी. शुचि पं. (शुच्+कि) मागिन, मित्रानु, उ, घोगो - "शुक्लापांङ्गः सजलनयनैः स्वागतीकृत्य केकाः". વર્ણ, સૂર્ય, આષાઢ મહિનો, જેઠ મહિનો, શૃંગાર मेघ० २२। २.स., शुद्ध भाय२५५, श्रीम*तु-60ो - उपाययौ शुक्लापाङ्गी स्त्री. (शुक्लापाङ्ग+स्त्रियां जाति. ङीष्) विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः-शिशु० મોર પક્ષિણી. ६।२२। शुद्धमंत्री, मे. तनो. अग्नि, धोको २२, शुक्लाम्ल (न. (शुक्लं च तत् अम्लं च) में तन सूर्य, 31j , ४५, होपहित, शुद्ध, us. यंद, अपूर, शुध, विष्प, नाय, पवित्रता, निभगता. शुक्लार्क पुं. (शुक्लश्चासौ अर्कश्च) धोमो भाइ2. __(त्रि.) शुद्ध, पवित्र, घोj, Dोष, स्व२७- क्रीडावसाने शुक्लार्मन् (न.) मे तनो नत्र. ते सर्वे शुचिवस्त्राः स्वलकृताः-महा० ११२८।४९। शुक्लिमन् पुं. (शुक्लस्य भावः इमनिच्) धोमो - (स्त्री.) श्यपनी पत्नी, तमानी में न्या. ધોળાશ. शुचित त्रि. (शुच्+क्त) शुद्ध ४३८, पवित्र ४३०, शुक्लीकरण न. (शुक्ल+च्चि+कृ+ल्युट्) घाणु ७२ ते. स. शुक्लीकृत त्रि. (शुक्ला+च्चि+कृ+क्त) घोj ४३हुं शुचिता स्त्री., शुचित्व न. (शुचेः भावः, तल्+टाप्येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । __मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति"-सुभाषिते । त्व) पवित्रतानिर्मj, स्व५७५४, शुद्ध- शैत्यं शुक्लीभवन न., शुक्लीभाव पुं. (शुक्ल+च्चि+भू+ | नाम गुणस्तवैव सहजः स्वाभाविकी स्वच्छता । किं ल्युट्/शुक्ल+च्चि+भू+अण्) धोj था. ब्रूमः शुचितां भवन्ति शुचयः स्पर्शेन यस्वापरेशुक्लीभूत त्रि. (शुक्ल+च्चि+भू+क्त) घोj थये.. लक्ष्मणसेनः । शुक्लोपला स्त्री. (शुक्ल: उपलो यस्याः) स.७२. | शुचिद्म पुं. (शुचिः पवित्रो द्रुमः) पापमान 3. शङ्गः पुं. (शम्+ग तस्य नेत्वं नि. अत उत्वं च) | शुचिप्रणी स्त्री. (शुचिं प्रणयति, प्र+नी+क्विप्) मायमान वउवृक्ष, मामात वृक्ष, 323-sizl. वथा शुद्ध ४२ त- आचामः स्यादाचमनमुपस्पर्शः शुङ्गा स्त्री. (शुङ्गोऽस्त्यस्याः अच्+टाप्) पात५५र्नु शुचिप्रणी:-शब्दरत्नावली । आ3- अश्वत्थफलमूलत्वक्शुङ्गासिद्धं पयो नरः- सुश्रुते । शुचिमणि पुं. (शुचिश्चासौ मणिश्च) २६टिमBिL, घोगो ४।२६। धान्य 40३न sial. ___ मलि, स्वच्छ भलि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy