SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ शीतकर - शीतलता] :- सा० द० १०. । तव शीतकर, शीतगु, शीतमयूख, शीतमरीचि, शीतरश्मि, शीतांशु, शीतिकिरण, शीतप्रभ, शीतभानु पुं. (शीतः शीतलः करो यस्य / शीता गावः किरणानि यस्य / शीतो मयूखो यस्य / शीता मरीचिर्यस्य / शीतो रश्मिर्यस्य / शीता अंशवो यस्य / शीतानि किरणानि यस्य/ शीतस्य हिमस्येव प्रभा यस्य / शीतो भानुर्यस्य) शून्द्र, - वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भतेकाव्य० १०। -कान्ते ! कोऽयमुदेति शीतकिरणो जातः कुतो वार उद्भटः । - भुजङ्गकुण्डली व्यक्तशिशुभ्रांशुशीतगुःकुसुमशरत्वं शीतरश्मित्वमिन्दोः - शकुं० ३।२ यूर. (त्रि. शीतं करोति, कृ+अच्) हडु ४२नार. शीतकाल पुं. (शीतस्य कालः) ईडीनों वजत - कूगेदकं वटच्छाया श्यामा स्त्री इष्टकागृहम् । शीतकाले भवेदुष्णमुष्णकाले च शीतलम् - चाणक्यम् । शियाणी, માગસર અને પોષ માસની ઋતુ. शीतकालीन त्रि. (शीतकाले भवः तस्येदं वा ख) टाढना समयमां होनार-थनार, हडीना वजतनुं. शीतकुम्भ पुं. (शीतं स्कुभ्नाति, स्कुन्भ + अच् निपा.) खेड भतनुं झाड, करवीरवृक्ष । शीतकुम्भी स्त्री. (शीतकुम्भ + स्त्रियां गौरा० ङीष्) पाए मां धतुं खेड आउ शीतकृच्छ्र (न.) खेड भतनुं प्रायश्चित्त प्रेम प्रथम ત્રણ દિવસ ઠંડું પાણી પછી ત્રણ દિવસ ઠંડું દૂધ ત્યારબાદ ત્રણ દિવસ ઠંડું ઘી પછી ત્રણ દિન વાયુનો ०४ खाहार ४२वानो होय छे ते " त्र्यहं शीतं पिबेत्तोयं त्र्यहं शीतं पयः पिबेत् । त्र्यहं शीतं घृतं पीत्वा वायुभक्षपरस्त्र्ययहम् ।" - मिताक्षरा । शीतक्षार न. ( शीतञ्च तत् क्षारञ्च ) धोजो टंडा शब्दरत्नमहोदधिः । - जार. शीतगन्ध न. ( शीतः शीतलो गन्धो यस्य) धोणुं हन. शीतगिरि पुं. (शीतश्चासौ गिरिश्च ) हिमालय पर्वत. शीतचम्पक पुं. (शीतः चम्पक इव) हर्ष, हीवो, खारसी. Jain Education International शीतता स्त्री, शीतत्व न. ( शीतस्य भावः तल्+टाप्शीतस्य भावः त्व) 2ाढ, हडप, शीतजता. शीतपर्णी स्त्री. (शीतं पर्णं यस्याः ङीष्) भेड भतनी वनस्पति. १९८७ | शीतपल्लवा स्त्री. (शीतः पल्लवो यस्याः) खेड भतनी भंजुरी. शीतपाकिनी, शीतपाकी स्त्री. (शीते पाकोऽस्त्यस्याः, इनि + ङीप् / शीतेन पाको यस्याः ङीप् ) "वाट्यालक" કાર્કોલી વનસ્પતિ. शीतपुष्प पुं. (शीतं शीतवीर्यकरं पुष्पं यस्य) सरसानुं आड, साडडानुं आउ. शीतपुष्प, शीतपुष्पक न. ( शीतं च तत् पुष्पं च / शीतं पुष्पं यस्य संज्ञा०- कन्) शिसालत. शीतपुष्पा स्त्री. (शीतानि पुष्पाणि यस्याः टाप्) अतिजसा वनस्पति. शीतप्रिय पुं. (शीतः सन् प्रियः) पीतपापडी. शीतफल पुं. (शीतं शीतवीर्यकरं फलं यस्य) Gulनुं आउ, "शेलु" शब्द दुख. शीतबला स्त्री. (शीतं बलं वीर्यं यस्याः) खेड भतनी वनस्पति. शीतभीरु स्त्री. (शीताद् भीरुः) भोगरो (त्रि.) हंडीथी ભય પામનાર. शीतभोजिन् त्रि. (शीत+भुज् + णिनि ) ठडु जानार. शीतमञ्जरी स्त्री. (शीता मञ्जरी यस्याः ) शेशसिडा वनस्पति. शीतमूलक न. ( शीतं मूलं यस्य कप्) सुगन्धीवानो स. त्रि. शीतानि मूलानि यस्य कप् ठंडां भूणियांवामुं. शीतरम्य पुं. (शीते रम्यः) हीवो.. शीतल पुं. (शीतं लाति, ला+क शीतमस्त्यस्य लच् वा) हडी स्पर्श, थंपी, राज, यन्द्र, ड्यूर, जडुवार वृक्ष (न.) भलययन्धन, शिवाछत, हीराङ्सी, मोती, सुगन्धीवाणी-जस. (त्रि. शीतोऽस्यास्ति, शीत+लच्) ઠંડું, ટાઢું अतिशीतलमप्यम्भः किं भिनत्ति न भूभृतः - सुमा० । महदपि परदुःखं शीतलं सम्यगाहुःविक्रम० ४ | १३ | शीतलक न. ( शीतलमिव इवार्थे कन् ) धोजुं भण. (पुं.) भरवो. शीतलच्छद पुं. (शीतलच्छदो यस्य यद्वा शीतलच्छदः) ચંપો, ઠંડુ પાંદડું शीतलजल न. ( शीतलं जलं यस्य शीतलं जलं वा) उमज, ठडु पाशी. शीतलता स्त्री, शीतलत्व न. ( शीतलस्य भावः, तल्+टाप्-त्व) ठंडी, शीतल, ४३ता. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy