SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः। मन्दगत–मन्दायमान] मन्दगत त्रि. (मन्दं गच्छति स्म, गम् + क्त) धीभे गयेस, थोडुं गयेस. मन्दगति त्रि. (मन्दा गतिर्यस्य) धीभी यासवाणुं ( स्त्री. मन्दा चासौ गतिश्च) धीमी यास, धीमी गति. मन्दजननी स्त्री. ( मन्दस्य शनेर्जननी) शनिनी माता, સૂર્યની પત્ની. मन्दट पुं. (मन्दमति, अट्+अच् शक. साधुः) उवो सींजडी. मन्दता स्त्री, मन्दत्व न. ( मन्दस्य भावः तल्+टाप्त्व) धीमाश, सणस, ४उता, भूज, श्रीशतामध्यस्य प्रथिमानमेति जघनं वक्षोजयोर्मन्दताम् । दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति - सा० द० ३ । ६८ । मन्दन न. ( मन्दते स्तौति अनेन मन्द् + ल्यु) स्तुति, प्रशंसा.. मन्दबुद्धि, मन्दमति त्रि. ( मन्दा बुद्धिर्यस्य / मन्दा मतिर्यस्य) ४३ बुद्धिवाणी, खोछी बुद्धिवाणी, भूर्ख ( स्त्री. मन्दा चासौ बुद्धिश्च ) ४३ सेवी बुद्धि. मन्दभाग्य त्रि. (मन्दं भाग्यं यस्य) भागियुं, हुर्भागी. मन्दर पुं. ( मदि+ अरन्/मंदर, जै. प्रा.) भंघरायस पर्वत (समुद्रमंथन समये आ पर्वतन हेवासुरो રવૈયો બનાવ્યો હતો અને અમૃતનું મંથન કર્યું હતું.) • पृषतैर्मन्दरोद्भूतैः क्षीरोर्मय इवाच्युतम्-रघु० ४।२७। अभिनवजलधरसुन्दर ! धृतमन्दर ! ए-गीत० १ । - शोभैव मन्दरक्षुभिताम्भोधिवर्णना- शिशु० २।१०७ । મેરુપર્વત, તે નામનો દ્વીપ, તે નામનો સમુદ્ર કલ્પવૃક્ષ, સ્વર્ગ, તેરમા તીર્થંકર વિમલનાથના પ્રથમ ગણધરનું નામ, મંદર પર્વતના અધિષ્ઠાયક દેવનું નામ, એક भतनो रहर्षण (त्रि मन्द् + अरन्) ध ४३, भन्छ, भूर्ख. मन्दरकूट पुं. (मंदरकूट, जै. प्रा.) नन्हनवननां नवरभानुं श्रीभुं डूट-शिजर.. मन्दरचूलिका स्त्री. (मंदरचूलिया, जै. प्रा.) भेरु पर्वतनुं शिजर. मन्दराचल पुं. (मन्दरश्चासौ अचलश्च) भंधरायस पर्वत. - मन्दरः सैव विज्ञेयः सर्वधातुमयः शुभःमात्स्ये० १२१ । ६१ । Jain Education International १६६९ मन्दसान पुं. (मन्दते स्तुत्यादिकं प्राप्नोति, मन्द्+ असानच्) अग्नि, प्राश, वित्र वृक्ष, निद्रा. मन्दसानु पुं. ( मन्दं मन्दतां सनोति ददाति, मन्द + सन् + बाहु. उण्) व स्वप्न. मन्दा स्त्री. ( मन्द + स्त्रियां टाप्) भ्योतिषप्रसिद्ध खेड सूर्यसंश्रांति होनी खेड गति, भंह स्त्री. मन्दाक पुं. (मन्द + आक) धारा, नही. मन्दाकिनी स्त्री. (मन्दमकति, अक् + णिनि + ङीप् ) वियहूगंगा-स्वर्गगंगा- 'स्वर्गे मन्दाकिनी तथा' -पुराणम् । - मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः- रघु० १३ । ४८ । - मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिः । खेह भतनी संडाति. मन्दाक्रान्ता स्त्री. ( मन्दं यथा स्यात्तथा आक्रान्ता) सत्तर अक्षरना यरशवाजी रोड छन् -' मन्दाक्रान्ता जलधिषडजैम्भ नतौ तौ गुरू चेत् । ' मन्दाक्ष न. ( मन्दं संकुचितमक्षि यस्मात् षच् समा.) खा, शरभ- मन्दाक्षमन्दाक्षरमुद्रमुक्ता तस्यां समाकुञ्चितवाचि हंसः-नैं० ३।६१ | (त्रि मन्दं संकुचितं अक्षि यस्य षच् समा.) संझेयायेसा नेत्रवाणु, भन्छ नेत्रवामुं. मन्दाक्षी स्त्री. ( मन्दाक्ष + स्त्रियां ङीष्) संप्रीयायेसा नेत्रवाणी स्त्री. मन्दाग्नि पुं. (मन्दः पचने अल्पशक्तिकः अग्निः अनलः स यस्माद् वा) जाघेधुं न पथावी शडतो शरीरनो भन्छ अग्नि, खेड रोग.. मन्दाग्निता स्त्री, मन्दाग्नित्व न. ( मन्दाग्नेर्भावः तल् + टाप्-त्व) भन्दाग्निपशु. मन्दात्मन् त्रि. (मन्दः आत्मा यस्य ) खाणसु, घीभुं, अज्ञानी- मन्दात्मानुजिघृक्षया - मल्लि० । मन्दादर त्रि. (मन्दः आदरो यस्य) थोडी आह२ ९२ तेवु, अनार अस्तु. (पुं. मन्दश्चासौ आदरश्च ) थोडी सत्कार. मन्दानिल पुं. (मन्दश्चासौ अनिलश्च) धीमो पवन. मन्दायते ( ना. धा. आ.) धीमे धीमे यासकुं, वार सगाडीने यासवुं- मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः - मेघ० ४० । मन्दायमान त्रि. ( मन्द् +क्यच् + शानच) ढील अस्तु, धीभुं, खाजसु. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy