SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ शरल-शर्करी] शब्दरत्नमहोदधिः। १९६५ शरल, सरल त्रि. (शृ+अलच्) स२८, सुगम, सां, । शरीरक पुं. (शरीरं कायति आत्मत्वेनाभिमन्यते, कै+क) साधु, स२५ भनव. (फु.) १२८. नामनु वृक्ष. ___®., सात्मu. शरलक न. (शरल+संज्ञायां कन्) ५९. शरीरकर्तृ पुं. (शरीरस्य कर्ता) ५५, पिता. शरलता स्त्री., शरलत्व न. (शरलस्य भावः तल्+टाप्त्व) शरीरज, शरीरजन्मन् पुं. (शरीरात् जायते, जन्+ड/ स२०५९. शरीराज्जन्म यस्य) रोग, महेव, शरीरथी उत्पन्न शरव (पुं.) शिव, dise. थनार, प्रयन उन्माद, पुत्र... शरवर्ष पुं., शरवृष्टि स्त्री. (शराणां वर्षः/शराणां वृष्टिः) शरीरभाज्, शरीरिन् त्रि. (शरीरं भजति, भज्+क्विप्/ બાણનો વરસાદ. शरीरमात्माभिमानाश्रयत्वेनास्त्यस्य इति) शरी२ने शरव्य न. (शरवे बाणशिक्षायै हितं, शरु+यत्) मार्नु सेवनार, डधारी- शरीरिणां स्थावर-जङ्गमानां सुखाय सक्ष्य, निशान- "कृता शरव्यं हरिणा तवासुराः शरासनं तज्जन्मदिनं बभूव-कुमा० २३. ।-करुणस्य मूर्तिरथवा तेषु विकृष्यतामिदम्'-शकुं० ६।२९।-व्यसनशत शरीरिणी विरहव्यथेव वनमेति जानकी-उत्तर० ३।४ । शरव्यतां गताः-का० ।-तौ शरव्यमकरोत् स नेतरान्रघु० ११।२७। 04, Huel. शराटि, शराडि, शराति स्त्री. (शरमनुलक्ष्य अटति, शरीरावरण न. त्रि. (शरीरमावृणोति, आ+वृ+युच्) अतति अट+इन्/शरमनुलक्ष्य अटति, अट्+इन् पृषो० શરીરનું ઢાંકણ ચામડી, દેહનું ઢાંકણ, શરીર ઢાંકનાર. टस्य डो वा/अट्+अत्) में तर्नु पक्षी... शरु पुं. (शृ+उ) ला, लोध, 4%४, थियार. (त्रि.) शराभ्यास पुं. (शरक्षेपणे अभ्यासः) मा ३४ानो डिंस, घातडी, २. अभ्यास.. शरेष्ट पुं. (शरस्य इष्टः) मार्नु . शरारीमुखी (स्त्री.) त२. शर्करक पुं. (शर्करायाः रसः अण् वृद्ध्यभावः शर्करः शरारु त्रि. (शृ+आरु) हिंस., घात, मनिष्ट ४२२. रस इव कायति मधुरत्वात् कै+क) भी81 वीसुर्नु शरारोप पुं. (शराः आरोप्यन्तेऽत्र, आ+रुह्+णिच् 53. पुक् च) धनुष. शर्करा स्त्री. (शृ+कर+टाप् कस्य नेत्वम्) सा४२शराव न. (शरं दध्यादिसारमवति, अव+अण्) भाटीनु "स्निग्धा पण्ड्रकशर्करा हितकरी क्षीणे क्षयेऽरोचके, उयु- मोदकशरावं गृहीत्वा-विक्रम० ३। सराबडं, चक्षुष्या बलवर्धनी सुमधुरा रूक्षा च वंशेक्षुजा". રામપાતર, બે કુડવનું માપ, ઢાંકણ. राजनिघण्टुः । ५थ्य२।। 8251, Mi3, 3231, 81४२), शरावती स्त्री. (शराः सन्त्यस्याम्, मतुप् मस्य वः મીઠી પેશાબનો રોગ, સાકરવાળું, રેતાળ. पूर्वदीर्घश्च) ते नामे मे नही, तन 18 मावेसा शर्कराचल पुं. (शर्करामयोऽचल:) हान. भाटे sepal ગામનો શાસક રામે લવને બનાવ્યો હતો. સાકરનો પર્વત. शराश्रय पुं., शरासन न. (शराणामाश्रयः/शराणामासनम्) शर्कराप्रभा स्त्री. (शर्कराया प्रभा बाहुल्यं यस्याम्) ते पाए. राजवानी माथो. (पुं. शराः अस्यन्तेऽनेन, નામે બીજી નરક. अस्+ल्युट) धनुष, महुँ. शर्कराबूंद पुं. (शर्करावदर्बुदः) 2.5 %udन रोय. शराहत त्रि. (शरेणाहतः) Gueue. , auyn 43 . शर्करावत् त्रि. (शर्करा+अस्त्यर्थे मतुप् मस्य वः) शरिमत् पुं. (शृ+उणा० इमनिच्) प्रसव, अं.२ ४न्म સાકરવાળું, ખાંડવાળું, પથ્થરના ટુકડાવાળું, રેતાળ. सापको. शर्करासप्तमी (स्रो.) वैशाप २१.६६. सप्तमी... शरी स्री. (शीर्य्यते, शृ+ई) थियार्नु काउ. शर्करिक, शर्करिल त्रि. (शर्करा विद्यतेऽस्मिन् ठक् / शरीर न. (श+रन) इ. शरी२- शरीरमाद्यं खल __ शर्करा+इलच्) ५थ्यरन isualj, घe0. ABPatra धर्मसाधनम्-कुमा० ५।३३। भउर्दु, ६ ५९॥ ४७ | प्रश, घट ३ताण प्रश.. वस्तुनो मा२. शर्करी (स्री.) नही, भेडा, थनी पडोंची.. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy