SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ शद - शब्दतन्मात्र ] शद पुं. (शद् + अच्) इज-भूण, शाभाऊ शद्रि पुं. (शद् + क्रि) भेघ, अर्जुन, हाथी. (स्त्री.) वी४जी, એક જાતની ખાંડ. शब्दरत्नमहोदधिः । शब्द त्रि. (शद् + क्रु) पतनशील, ४नार, क्षय पामनार. शनकावली, शनकावलि स्त्री. ( शनैः कायति, कै+क पृषो० तेषामावलिः यत्र / शनकावलि + स्त्रियां ङीप् ) ગજ પીપર. शनकैः, शनैस् अव्य. (शनैः + अकच् / शण् + डैसि पृषो० नुक् च ) शनैः शनैः धीमे धीमे, उजवे उजवेसंचिनुयाच्छनैः - कुमा० ३ । ५९ । शनपर्णी स्त्री. (शणस्येव पर्णान्यस्याः पृषो० णस्य नः) डुदुडी. - डुडु शनि पुं. (शो + अनि किच्च) सूर्यनो पुत्र खेड अs, शनिवार, शिव. शनिज न. ( शनि + जन्+ड) अजां भरी. शनिप्रसू स्त्री. ( शनेः प्रसूः) सूर्यनी पत्नी, छाया, શનિગ્રહની માતા. शनिवार, शनिवासर पुं. ( शनिस्वामिको वारः / शनिस्वामिक वासरः) सूर्य वगैरे वारमांनी सातभी शनिवार. शनैश्चर पुं. ( शनैश्चरति, चर् +अच्) शनिग्रह. (त्रि. शनैश्चति, चर् + अच्) धीमे शासनार- शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा भर्तृ० १।१७ । शंस् (भ्वा. प. स. सेट - शंसति) हिंसा ४२वी स्तुति रवी, डडेवु. शप् (भ्वा. उभ. स. अनिट् शपति-ते / दिवा. उभ. सक. अनिट् शयति-ते) शाप देवो भरतेनात्मना चाहं शपे ते मनुजाधिप । यथा नान्येन तुष्येयमृते रामविवासनात्- राम० ।- अशपद् भव मानुषीति ताम्रघु० ८।८० । सोऽभूत् परासुरथ भूमिपतिः शशाप ( वृद्धः ) - रघु० ९ । ७८ । गाणो देवी, निंध्वं-सोगन्द्र जावा. शप पुं. (शप् +अच्) अतिशय गुस्से यहने महेवु. शपत्, शपमान, शप्यत्, शप्यमान त्रि. (शप् + वर्तमाने शतृ+शानप् मुगागमश्च/ शप् + दिवा० वर्तमाने शतृ/ शप् + दिवा० शानच् मुक्) शाप हेतुं, सोगंह जातु, गाणी हेतु. शपथ पुं. (शप् + अथन्) सोगन्:- आमोदो न हि कस्तूर्याः शपथेनानुभाव्यते - भामिनी० १।१२० | शाय, गाज. शपन न. ( शप् + भावे ल्युट् ) सोगन्ह जावा, शाप देवो. Jain Education International १९६१ शप्त त्रि. ( शप् + क्त) शाप हीधेस, गाणो हीधेस, सोगंध जाघेस. (पुं.) खेड भतनुं घास. शफ न. ( शम्+अच् पृषो मस्य फः ) गायो वगेरेनी जरी आउनु भूज. शफर, शफराधिप पुं. ( शफं राति, रा+क / शफरस्य अधिपः) खेड भतनुं भाछसुं- मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितोनि - मेघ० ४० । शफरी स्त्री. ( शफर + स्त्रियां जाति ङीष्) नानी माछी. शबर (पुं.) म्लेच्छ भति, लिल्सविशेष राजन् ! गुञ्जाफलानां स्नज इति शबरा नैव हारं हरन्ति - काव्य० १० | खेड शास्त्रविशेष अथवा धार्मिक ग्रंथ, 'भीमांसा'ना ज्यात भाष्यार. शबरावास, शबरालय पुं. (शबरस्यावासः / शबरानामालयः) लिल्सोनुं रहेठाए. शबल पुं. ( शब + क्लच्) अजरयित्रो रंग ( त्रि. शवल + अच्) अजरचित्रं, रंगबेरंगी. शब्द (चु. उभ. अ. सेट् शब्दयति-ते) शब्द ४२वोवित मृदुकराग्रः शब्दयन्त्या । वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्य:- शिशु० ११।४७। शब्द पुं. (शब्द +घञ्) जवा४ - विश्वासोपगमादभिन्नगतयः शब्द सहन्ते मृगाः - शकुं० १।१४ | अक्षरात्म शब्द, નામ, સંજ્ઞા, શ્રોત્રેન્દ્રિયથી ગ્રહણ કરાતો આકાશનો खेड गुल- एकः शब्दः सम्यगधीतः, सम्यक् प्रयुक्तः स्वर्गे लोके कामधुक् भवति । शब्दकार त्रि. (शब्दं करोति, कृ + अण् ) शब्छ डरनार, वा२नार - विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः- शिशु० ११।४७ । शब्दग्रह पुं. (शदं गृह्णाति ग्रह् +अच्) शब्द अह डरनार अननी हैन्द्रिय श्रोत्रेन्द्रिय (पुं. शब्द + ग्रह + अच्) शब्दज्ञान. शब्दग्राम पुं. (शब्दानां ग्रामः) शब्दोनो समूह. शब्दग्राहिन् त्रि. ( शब्दं ग्रह्णाति, ग्रह् + णिनि) शब्द અવાજ ગ્રહણ કરનાર કાન. शब्दतन्मात्र न. ( शब्दः तन्मात्रमिव ) सांख्यमतप्रसिद्ध આકાશનું કારણ એક સૂક્ષ્મભૂત, ધ્વનિનું સૂક્ષ્મ તત્ત્વ. (त्रि. शब्दं कर्तुं शीलमस्य, शब्द + युच्) शब्दअवा ४२नार (न. शब्द + भावे ल्युट् ) शब्६ अवार डवो. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy