SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ शतपत्रयोनि-शतवीर्या ] शतपत्रैश्च जीवञ्जीवककोकिलैः - महा० ३ । १०८ ८ | स383ड्रूट पक्षी, रा४ पोपट, सारस पक्षी. शतपत्रयोनि ब्रह्म (कम्पेन मूर्ध्नः शतपत्रयोनि (संभावयामास ) - कुमा० ७ । ३६ । शतपत्रक पुं. ( शतपत्र + संज्ञायां कन्) खेड भतनुं झाड. शतपत्री स्त्री. ( शतं पत्राणि दलानि अस्याः ङीप् ) 2.5 ईलाउ. शतपथ पुं. (शतं पन्थानो यत्र अच् समा० ) यदुर्वेधनो खेडब्रह्म विभाग-ग्रन्थ शब्दरत्नमहोदधिः । शतपथिक त्रि. (शतपथं वेत्त्यधीते वा ठन्) 'शतपथ બ્રાહ્મણ' ગ્રન્થ ભણનાર કે જાણનાર. शतपद्, शतपाद् त्रि. ( शतं पादा अस्य पाद् भावः) સો પગવાળો. शतपद न. ( शतं पदानि यत्र) भ्योतिष प्रसिद्ध નામકરણમાં ઉપયોગી એક ચક્ર. शतपदी स्त्री. ( शतं पादाः यस्याः ङीप् पद्भावः) खेड भतनो डीडी, शतभूसी वनस्पति, अनजबूरी. शतपद्म न. ( शतदलयुक्तं पद्मम् ) सो पांजीवाणुं मण, घोणुं भज- शतपद्मं महापद्मं पुण्डरीकं सिताम्बुजम्-रत्नमाला । शतपर्वन् पुं. (शतं पर्वाणि ग्रन्थयो यस्य) वांस, भेड જાતની સેલડી. शतपर्वा स्त्री. (शतं पर्वाणि यस्याः ) हुर्वा, व%, 53बृहस्पतिश्च तारायां शुक्रश्च शतपर्वया -महा० ५।११७ । १३ । भार्गवपत्नी. शतपर्विका स्त्री. (शतपर्वा+कन्+टाप् अत इत्वम् ) ४व, शरहपूनम (खसो सुधि पूनम ) भारंग वनस्पति शतपादिका स्त्री. ( शतं पादा मूलान्यस्याः कप्) अओसी वनस्पति, जो. शतपुष्प, शतलुम्पक (पुं. शतं लुम्पयति, लुम्प्+ण्वुल्) ‘કિરાતાર્જુનીય મહાકાવ્ય'નો કર્તા મહાકવિ ભાવિ. शतपुष्पा, शतपुष्पिका स्त्री. ( शतं पुष्पाणि यस्याः / शतपुष्पा + स्वार्थे कन् अत इत्वम्) भेड भतनुं शा, सुवा- "शतपुष्पा कटुः स्निग्धा तिक्तोष्णा कफवातकृत्" - भावप्र० । शतपोरक (पुं.) खेड भतनी सेसी. शतप्रसूना स्त्री. ( शतं प्रसूनानि यस्याः ) सुवानो छोउ . शतप्रास पुं. ( शतं प्रासा इव फलानि यस्य) खेड भतनुं आउ Jain Education International १९५९ शतभिषज्, शतभिषा स्त्री. (शतं भिषज इव तारा यत्र) शतभिषा नक्षत्र शतभिषजि शौण्डिकानामजैकपै द्युतजीविनां पीडा - बृहत्सं० ९ ३४ । शतभीरु स्त्री. ( शतं बहवो वियोगिनो भीरवो यस्याः ) મોગરાનો વેલો. शतमख, शतमन्यु पुं. ( शतं मखा यज्ञा यस्य / शतं मन्यवो यज्ञा यस्य) न्द्र- सहचरमधुहस्तन्यस्तचूताङ्कुरश्च । शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वाकुमा० २।६४ | धुवउ पक्षी. शतमान पुं. न. ( शतेन मीयते, मि+ ल्युट् ) खेड सोनुं માપ, ચાર પ્રસ્થ બરોબર વજન, એક હજાર ચોવીસ મૂઠીનું માપ, બસો છપ્પન પળ, સોના વગેરેનું માપ, ते भानुं सोनुं वगेरे - धरणानि दश ज्ञेयाः शतमानस्तु राजतः । सौवर्णिको निष्को विज्ञेयस्तु प्रमाणतःमनु० ८।१३ । शतमारिन् पुं. ( शतं मारयति, मृ+ णिच् + णिनि ) सो માણસને મારનારો, ઘણા અનુભવવાળો વૈદ્ય. शतमार्ज, शतमार्जक (शतं मार्जयति, मृज् + णिच् +अच् / शतमार्ज + स्वार्थे क) सराशियो-शस्त्र घसनाशे. शतमुख त्रि. ( शतं मुखानि यस्य) सो मुजवाणुं, सो द्वारवाणुं- “अधोऽधोगङ्गेयं पदमुपगता स्तोकमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखः " भर्तृο २1१०1 शतमुखी स्त्री. ( शतं मुखानि यस्याः ङीष् ) सावरली. शतमूला स्त्री. ( शतं मूलान्यस्याः टाप्) प्रोजउ, सतावरी हूर्वाधास शतमूली स्त्री. ( शतं मूलानि यस्याः ङीष् ) शतावरी, શતમૂળીનો વેલો. शतयष्टिक पुं. ( शतं यष्टयो यस्य कप्) सो सेरनो हार. शतरथ पुं. ( शतं रथा यस्य) ते नामनो खेड राभ शतरुद्रीय न. ( शतरुद्र अधिकृत्य कृतो ग्रन्थः छ) યજુર્વેદનો એક રુદ્વાધ્યાય शतरूपा स्त्री. ( शतं रूपाण्यस्याः) ब्रह्मानी पत्नी, ब्रह्मानी रोड हुन्या- "शतरूपा च सा ख्याता सावित्रीति निगद्यते" - मत्स्यपुराणे । शतलक्ष न. ( शतगुणितं लक्षम् ) सो बाज, खेड रोड. शतवीर्या स्त्री. ( शतं वीर्य्याणि यस्याः ) धोजी प्रोजउ, શતાવરી વનસ્પતિ, પીળી દ્રાક્ષ. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy