________________
शङ्खद्रावक-शठ शब्दरत्नमहोदधिः।
१९५७ शङ्खद्रावक पुं. (शङ्ख द्रावयति, द्रु+णिच्+ण्वुल्) . | शङ्खिनीफल पुं. (शङिन्याः फलमिव फल यस्य) शिरीष નામે એક ઔષધ.
! વૃક્ષ-સરસડાનો છોડ शङ्खद्राविन् पुं. (शङ्खाद् द्रावयति द्रु+णिनि) असावेतस./ शजिनीवास पुं. (शङ्खिन्याः वासः आश्रयस्थानम्) शङ्खधर, शङ्खभृत्, शविन् पुं. (शङ्ख घरति धृ+अच्/ url25 वृक्ष..
शङ्ख बिभर्ति, भ+क्विप+तक च/शङ्कः अस्त्यर्थे । शच (भ्वा. आ. सेट-शचते) पोसg, .. इनि) विष्ण, समुद्र (त्रि.) शं. २५॥ ४२५८२, शचि, शची स्त्री. (शच्+इन्/शच्+इन्+ङीप्) इन्द्रनी
पत्नी-इन्द्राए- उमावृषाङ्को शरजन्मना यथा यथा शङ्खधरा स्त्री. (धरतीति, धृ+अच्+टाप, शङ्खस्य धरा) जयन्ते शचीपुरन्दरौ-रघु० ३।२३। "हिलमोचि" श६ मी.
शचीपति, शचीभर्तृ, शचीस्वामिन, शतक्रतु पुं. शङ्खध्म, शङ्खध्मा पुं. (शङ्ख धमति, ध्मा+क/ (शच्याः पतिः/शच्याः भर्ता/शच्याः स्वामी/शतं क्रतवो शङ्ख धमति ध्मा+क्विप्) .4॥उना२- क्रोशाय
यस्य) छन्द्र- यदि जानासि धर्म त्वं त्वं वा शक्र तूणवध्यमवरम्पराय शङ्खध्यम्- वाजसनेयस० ३०।१९।
शचीपते ! मम यावत् प्रमाणं तु शुभं तद् वक्तुमर्हसिशङ्खध्वनि, शङ्खस्वन पुं. (शङ्खस्य ध्वनिः/शङ्खस्य स्वनः)
मार्कण्डेये १५/७०। શંખ ફૂંકવાથી થતો અવાજ.
शञ्च् (भ्वा. आ. स. सेट-शञ्चते) ४. शङ्खनख पुं, शङ्खनखी स्त्री. (शङ्खस्य नख इव/
शट् (चु. आ. स. सेट्-शाटयते) quusuj. (भ्वा. प. शङ्खनख+स्त्रियां जाति. ङीष्) नानु शं. ना .
सेट-शटति) दु:जी. थy, wi६ थ, रोग उत्पन्न नामे गंधद्रव्य- महांस्त्वसौ शङ्खनखः शङ्खाख्यो
थवी- अक. । ४, भे ५वो, भाग ४२वा
सक. | गन्धसारण:-रत्नमाला । शङ्खपाल पुं. (शखं पालयति, पालि+अच) सर्व शट त्रि. (शट+ अच्) पा. (शटति रुजति दन्तं,
शट+अच्) 25. એક નાગ, આકડાનું ઝાડ. शङ्खपुष्पी स्त्री. (शङ्खवत् पुष्पं यस्याः ङीष्)
| शटा स्त्री. (शट + अच्+टाप्) सिंडनी शवाजी, ४21. नामे मे. वनस्पति- शङ्खपुष्पी तु तीक्ष्णोष्णा मेध्या
| शटि, शटी स्त्री. (शट्+इन्/सट् + इन्+ ङीप्) Hil
६२. क्रिमिविषापहा-राजवल्लभः । शङ्खप्रस्थ (पुं.) यन्द्रमा २७८. 312- लिङ्ग शृङ्गं च चिह्न
शट्टक न. (शट्+क्विप्, टक्+अच् कर्म०) 40. अने.
घाथी. मि.श्र. वीयूए[- "शालीचूर्णं घृतं तोयं मिश्रितं ___ च शङ्खप्रस्थो विधोरथ-शब्दमाला ।
शट्टकं वदेत्"-भावप्रकाशे । शङ्खमुख पुं. (शङ्खवत् मुखं यस्य) . तन
3 शठ (भ्वा. प. सेट-शठति) व ४२वी- सक. । ४५८ ४सय२ प्रा५८, नागविशेष- नागः शङ्खमुखश्चैव तथा
४२, दु:५५म- अक. । (चु. आ. स. सेटकुष्माण्डकः परः-महा० १।३५।११।
शठयते) quustj. (तु. उभ. अ. सेट-शठयति-ते) शङ्खमुखी स्त्री. (शङ्खमुख+स्त्रियां ङीप्) शंभमु५-४६२२.
દુષ્ટ વચન બોલવું, ખરાબ શબ્દ બોલવા. माहा, नाग.
शठ न. (शठ+ अच्) त॥२, उस२, ता.दु. (पुं.) धतूरी, शलिका स्त्री. (शङ्खवत् पुष्पमस्त्यस्याः, शङ्ख+ठन्+टाप्)
મધ્યસ્થ પુરુષ, સાહિત્ય પ્રસિદ્ધ એક નાયકએક જાતનો છોડ.
"शठोऽयमेकत्र बद्धभावो यः । दर्शितहिरनुरागो शङ्खिनी स्त्री. (शङ्खस्तदाकारं पुष्पमस्त्यस्याः, इनि+ङीप्) विप्रियमन्त्रगूढमाचरति''-सा०द० ७४। (त्रि. योरपुष्प वनस्पति, श्वेतपुत्राय, श्वेतयु, श्वेतपुन्छ,
शठ+ अच्) धुता, ४॥. सुय्यु- ध्रुवमस्मि शठ ! યુવતિકતા વનસ્પતિ, ચાર જાતની સ્ત્રીઓ પૈકી એક
शुचिस्मिते विदितः केतनवत्सलस्तव-रघु० ८।४९।10. स्त्री- “दीर्घा सुदीर्घनयना वरसुन्दरी या पाखण्डिनो विकर्मस्थान् वैडालव्रतिकान् शठान्-मनु० कामोपभोगरसिका गुणशीलयुक्ता । रेखात्रयेण च
४।३०। -प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । विभूषितकण्ठदेशा संभोगकेलिरसिका किल शशिनी
व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः)-विष्णु सा'"-रतिमञ्जाम् । मे. ५वता.
०३।२८।२१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org