SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ । ३. १९५४ शब्दरत्नमहोदधिः। [शकुली-शक्मन् शकुली स्त्री. (शकुल+स्त्रियां जाति० ङीष्) is तनी कोषाप्तवाक्याद् व्यवहारतश्च-दुर्गादासः । शिव, भा७८0- शकुली रोहिताकारा भूगौः प्रायश्चरत्यसौं- suतिस्वामी. (त्रि. शक्ति गृह्णाति, ग्रह+अच्) शास्ति राजवल्लभः । ધારણ કરનાર, શક્તિ અસ્ત્રને ધારણ કરનાર, शकृत् न. (शक्नोति सर्तुम्, शक्+उणा० ऋतिन्) સામર્થ્યવાળું. विष्टl.- "स दृष्ट्वा त्रस्तहदयः शकृन्मूत्रं विमुञ्चति"-. शक्तिग्राहक पुं. (शक्ति गृह्णाति, ग्रह +ण्वुल) भाग० ३।३०।१९। ति स्वामी- (त्रि. शक्ति ग्राहयति बोधयति, शकृत्करि पुं., शकृत्करी (शकृत् करोति, । ग्रह+णिच्+ण्वुल) शस्तिो व्या४२५५-५मान शकृत्+कृ+इन्/शकृत् करोति, कृ+इन्+ङीप्) गाय कोनी वा७२32-41७२.- शकृत्करिर्वत्सः-सिद्धा० । | शक्तितस् अव्य. (शक्ति+पञ्चम्यर्थे तसिल्) शतिथी, शकृत्कार पुं. (शकृत् करोति, शकृत्+कृ+षण) विष्ट સામર્થ્યથી, શક્તિ પ્રમાણે ४२नार. शक्तिधर, शक्तिधारक, शक्तिपाणि, शक्तिभृत् शकृद्वार न. (शकृतः द्वारम्) गुEl, ois. पं. (शक्ति धरति, धृ+अच/शक्ति घरति, ध+ण्वुल/ शकृत्पिण्ड, शकृत्पिण्डक पुं. (शकृतः पिण्ड:- शक्तिः पाणौ यस्य/शक्ति बिभति, भृ+क्विप तक च) पिण्डकः) ७५नो गोगी- शष्पाण्यत्ति प्रकिरति शकृत् ति:२वामी- बलेन वपुषा चैव बाल्येन चरितेन पिण्डकानाम्रमात्रान्-उत्तर० ४।२७। च । स्यात् ते शक्तिधरस्तुल्यो न तु कश्चन मानुषःशक्कर, शक्वर पुं. (शक्+क्विप्+कृ+अच्/शक्+ हरिवंशे ७३।९। (त्रि.) शति. घा२५॥ ४२८२, - वन+र) ६, सia. સામર્થ્યવાળું, શક્તિ અસ્ત્રને ધારણ કરનાર. शक्करी स्त्री. (शक्कर+स्त्रियां ङीप्) यौह अक्षरना । शक्तिपर्ण पुं. (शक्तिरिव पर्णं यस्य) सातपुडानु काउ. ચરણવાળો એક છન્દ, તે નામે એક નદી, કંદોરો, शक्तिपूजक पुं. (शक्त्याः पूजकः) utu. भेजस, Hinी, ५हया, नीय. तिनी स्त्री.. शक्तिपूजा स्री. (शक्त्याः पूजा) शतिनी पू%t. शक्त त्रि. (शक+क्त) समर्थ, शक्तिमान- बहवोऽस्य | शक्तिमत् त्रि. (शक्तिरस्त्य मतुप्) शान्तवाण. कर्मणः शक्ताः-वेणी ०३।- तस्योपकारे शक्तस्त्वं शक्तिरहित, शक्तिहीन त्रि. (शक्त्या रहितः/शक्त्या किं जीवन् किमुतान्यथा-तर्क० ।। ___ हीनः) शति. नु, निप. शक्तता स्त्री., शक्तत्व न. (शक्तस्य भावः तल्+टाप्- | शक्तिवैकल्य न. (शक्त्या वैकल्यम्) शतिनो क्षय, त्व) शस्ति, सामथ्य. निज, डीन, नपुंस.. शक्ति स्त्री. (शक+क्तिन्) शति, सामथ्य/- दैवं निहत्य | शक्तिहेतिक पुं. (शक्तिहेतिः प्रहरणास्त्रं यस्य कप्) कुरु पौरुषमात्मशक्त्या - पञ्च० ११३६१।-ज्ञाने मौनं | શક્તિઅસ્ત્રથી લઢનાર યોદ્ધો. क्षमा शक्ती-रघु० १।२२। ४२६ हेवी, वानी. शक्तु पुं. ब. व. (शच्+तुन) साथवी, शे3 4 મૂર્તિ, ન્યાય વગેરેમાં કહેલ કારણનિષ્ઠ કાર્યોત્પાદન वगैरेनी मोट- यवानां शक्तवो रूक्षा लेखना वह्निवर्धनाः યોગ્ય એક ધર્મ, શબ્દમાં રહેલ અર્થબોધકતા રૂપ | वातुलाः कफरोगना वातवर्षो ऽनुलोमनाःशस्ति-वृत्ति, मे. तनुं शस्त्र- ततो विभेद पौलस्त्यः | राजवल्लभः । शक्त्या वक्षसि लक्षणम्-रघु० १२७७। तंत्रप्रसिद्ध | शक्तफला, शक्तफली स्त्री. (शक्तव इव सूक्ष्माणि पापिष्ठात्री. म. देवता, २%ामीनी भाव-मंत्र- फलान्यस्याः, वा डीप) जाडी आउ. 6त्सा ३५. शति-सामथ्य- त्रिसाधना शक्तिरिवार्थ- शक्त्रि, शक्थि (पुं.) वसिष्ठनो पुत्र-५२२२२नो पिता सञ्चयम-रघु० ३।१३। गौ.२, सक्ष्मी, वित्वनी शक्ति- | .मुनि. शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात्-काव्य० १! शक्नु, शक्ल त्रि. (शक्+नु/सक्+क्ल) प्रियवाही, સ્ત્રીની યોનિ. मिष्टमा.. शक्तिग्रह पु. (शक्तेः ग्रहः) २०६नी. अमो.५5.३५. | शक्मन् पुं. (शक+उणा० मनिन्) शति, सामथ्र्य, शति-वृत्तिनु, शान- शक्तिग्रहं व्याकरणोपमान- सत्त. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy