SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ वेश्मभू-वैखरी] शब्दरत्नमहोदधिः। १९३३ वेश्मभू स्त्री. (वेश्मनो भूः) घ२ ४२वायोग्य स्थान. | वेह (भ्वा. आ. अ. सेट-वेहते) यत्न ४२व.. वेश्य, वेश्यागृह, वेश्याश्रम पुं. न. (वेशायै हितं | वेहत् स्त्री. (वि+हन्+अति नलोपः) fuud 3२नारी यद्वा वेशे भवं यत्/वेश्यायाः गृहम्/वेश्यायाः आश्रमः) वेश्यानु घर, वेश्यावा.. वेहार पुं. (वि+ह+घञ् पृषो.) लड.२ . वेश्या स्त्री. (वेशमर्हति वेशेन दीव्यति आचरति वा, वेह्र (भ्वा. प. स. सेट-वेह्वति) ४.. विश्+ण्यत्+टाप्) वेश्या स्त्री, 480. वनस्पति.. वेह्वल (भ्वा. प. स. सेट-वेह्वलति) ४j, stuj. वेश्यागण, वेश्यावार पुं. (वेश्यायाः गणः-वारः) वै (भ्वा. प. स. अनिट-वायति) सुडा, सूच. વેશ્યાઓનો સમૂહ. __(अव्य. वा+डै) पाहपू२९मi, अनुनयम, संबोधनमा वेश्यागुरु, वेश्यावार पुं. (वेश्यायाः गुरुरिव/वेश्याया ५२राय छे. आचार्य इव) वेश्यानो भव.. वैशतिक त्रि. (विंशतिना क्रीतं, ठक्) वीसी परीस.. वेषण पुं. (विष्+करणे ल्युट्) सम वृक्ष.. वैकक्ष, वैकक्षक न. (विशेषेण कक्षति व्याप्नोति अण/ वेषणा स्त्री. (वेष्टि व्याप्योति, विश्+ल्यु+टाप्) धान | वैकक्षमेव, वैकक्ष+वुन्) उत्तरीय वस्त्र, नोनी 3. પેઠે પહેરેલી એક જાતની હારમાળા. वेष्ट (भ्वा. आ. स. सेट-वेष्टते) वीzj, धेर. | वैकङ्कत पुं. (विकङ्कत+स्वार्थेऽण्) मे. तनु जाउ. वेष्ट पुं. (वेष्ट्+घञ्-अच् वा) वीर ते, धेरते, (त्रि. विकङ्कतस्यैदमण) वि . वृक्ष संबंधा.. वार, उनी २स-मुं४२ वर्ग३, ५ाधी. वैकटिक पुं. (विकट+ठक्) अवे. वेष्टक न. (वेष्ट + संज्ञायां कन्) पाचही. (पुं. वेष्टते, वैकर्तन पुं. (विकर्तनस्यापत्यम्, अण्) ४[नु, नाम. वेष्ट्+ण्वुल्) Beal, भात, al. (विष्ट+कत्रर्थे वैकल्पिक त्रि. (विकल्पेन प्राप्तः, तत्र भवः वा ठक्) ण्वुल्) वीरनार, घेरना२. विधे. डोना२-धनार, मानिश्चित, पक्षप्राप्त. वेष्टन त्रि. (वेष्ट+भावकरणादौ ल्युट्) वlaj, धे२j. | वैकल्य न. (विकलस्य भावः ष्यञ्) वि.स५, बेटी, क्रीडार्शल: कनककदलीवेष्टनप्रेक्षणीयः- मेघ० ७७। मामी.. छाननु, छिद्र, पाच, भुगट- अस्पृष्टालकवेष्टनौ वैकाल पुं. (विकाल+अण्) सायंडा, सां°४. रघु० १।४२। -शिरसा वेष्टनशोभिना-रघु० ८।१२। वैकुण्ठ पुं. (विकुण्ठायां भवः अण् यद्वा विविधा गुगण, भात, वा. वेष्टनक पुं. (वेष्टन+कन्) संभोगना समय नी. मास. कुण्ठा यस्य स्वार्थेऽण्) विष्णु, ईन्द्र, धोमु सन.२५, तुलसीनो छोउ. શરીરની સ્થિતિ. वेष्टनीय त्रि. (वेष्ट+कर्मणि अनीयर्) वी24 दाय, वैकुष्ठ न. (विकुष्ठायां भव, अण्) विदोs, विष्णन धाम, २वा लाय.. वेष्टवंश पुं. (वेष्टः वंशः) . तनो diस. | वैकृत न. (विकृतस्य भावः, अण्/त्रि. विकृतित आगतः वेष्टासार पुं. (वेष्टस्य सारः) 'श्रीवेष्ट' २६ शुभ.. अण) वि.२, बीभत्स. २स, वि.२थी सत्पन्न येतवेष्टित त्रि. (वेष्ट+कर्मणि क्त) वी24, ३३८, रो३८, 'तत्प्रतीपपवनादि वैकृतं, प्रेक्ष्य शान्तिमधिकृत्य नायनार. (न. वेष्ट+भावे क्त) वीरj, धे२. - कृत्यविद्' -रघौ० ११।६२। वेस (भ्वा. प. स. सेट-वेसति) ४... वैकृतापह त्रि. (वैकृति अपहन्ति, अप+हन्+ड) वि5121 वेसन न. (वेस्+भावकरणादौ ल्युट) या वगैरेनी. नाश.२ना२. हनी सोट, 8j, गमन २.. वैक्रान्त न. (विक्रान्त+स्वार्थे अण) .तनी भ.. वेसवार पुं. (वेसं वारयति, वृ+अच्) Aug- 'निरस्थि वैखरी स्त्री. (विशेषेण खं राति, रा+क+स्वार्थे अण्) पिशितं पिष्टं सिद्धगुडघृतान्वितम् । कृष्णमारिचसंयुक्तं કંઠ વગેરેમાં ઉચ્ચારાતો અર્થબોધક-વર્ણાત્મક એક वेसवार इति स्मृतम् । 'वेसवारो गुरुः स्निग्धो श६ - वक्त्रे वैखर्यथ रुरुदिषोरस्य जन्तोः वलोपचयवर्धनः' -राजवल्लभः । रिया, ५, सषम्णाबद्धस्तस्माद भवति पवनप्रेरितो वर्णसंघ:એક ખાણું. अलंकारकौस्तुभे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy