SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १९२४ शब्दरत्नमहोदधिः। [वृत्तिकर्षित-वृद्धि वृत्तिकर्षित त्रि. (वृत्त्या कर्षितः) अल्प साविsanj, वृद्धकाक पुं. (वृद्धः काकः) मे तनो आगो. મુશ્કેલીમાં રહેલ ધંધા વડે ખેંચાયેલ. वृद्धगङ्गा स्त्री. (वृद्धा गङ्गा) ते नामे नही. वृत्तिता स्त्री., वृत्तित्व न. (वृत्तेर्भावः तल्+टाप्-त्व) वृद्धता, वृद्धावस्था स्री., वृद्धभाव, वृद्धत्व न. (वृद्धस्य साविड धंधो शे०४॥२. स्थिति. | भावः तल्+टाप्-त्व/वृद्धा चासौ अवस्था च/वृद्धस्यवृत्तिदान न. (वृत्तेर्दानम्) मालवि.नु, साधन आप. भावः) वृद्धावस्था, वृद्धप.. वृत्तिमत् त्रि. (वृत्ति+अस्त्यर्थे मतुप्) भाविtuj, वृद्धदार, वृद्धदारक, वृद्धदारु न. (वृद्धं दारयति, ધંધારોજગારવાળું. ___६+ अण/वृद्धदार + स्वार्थे क/वृद्धं दारयति, वृत्तिस्थ त्रि. (वृत्तौ तिष्ठति, स्था+क) स. १२.२. द+णिच्+उ) वीरता वृक्ष. (पुं. वृत्तये तिष्ठति, स्था+क) यंडी -3151.3.. वृद्धनाभि त्रि. (वृद्धा नाभिर्यस्य) मो. नमवाणु, वत्तिस्थी स्त्री. (वत्तिस्थ+स्त्रियां जाति. ङीष) आयडी- મોટા ઘૂંટાવાળું, 38.sn. वृद्धपितामह पुं. (वृद्धः पितामहात् राज०) मोटो alal. वृत्तिहेतु पुं. (वृत्तेः हेतुः) मालवि.डान २.५. वृद्धपितामही स्त्री. (वृद्धपितामह+स्त्रियां ङीप्) भोट वृत्तौज त्रि. (वृत्तं ओजः यस्य) अत्यन्त जवान.. हाही. वृत्र पुं. (वृत्+रक्) मंध२, शत्रु- तथा वृत्रवधे प्राप्ते वृद्धप्रपितामह पुं. (वृद्धः प्रपितामहात् राज०) हाहानो साहाय्यार्थं वृतो मया-देवीभाग० । नामे में हो. हानव, भेघ, भोथ, में, पर्वत, ईन्द्र, २०६. . वृद्धप्रपितामही स्त्री. (वृद्धप्रपितामह+स्त्रियां ङीप्) हानी वृत्रद्विष, वृत्ररिपु, वृत्रशत्रु, वृत्रहन्, वृत्रहन्त, वृत्राराति, ही. वृत्रारि पुं. (वृत्रं द्वेष्टि, द्विष्+क्विप्/वृत्रस्य रिपुः/ | वृद्धप्रमातामह पुं. (वृद्धः प्रमातामहात् राज०) माना वृत्रस्य शत्रु/वृत्रं हतवान्, हन्+क्विप्/वृत्रं हन्ति. हाहानो मा५. हन्+तृच्/वृत्रस्यारातिः/वृत्रस्यारिः) छन्द्र- क्रुद्धेऽपि | वृद्धप्रमातामही स्त्री. (वृद्धप्रमातामह+स्त्रियां ङीप्) माना पक्षच्छिदि वृत्रशत्रौ-कुमा० १।२०। દાદાની માતા. वृथा अव्य. (वृ+थाल् किच्च) गट, व्यर्थ, निष्क्षण, वृद्धबला स्त्री. (वृद्धं बलं यस्याः ) ते. नामे 2.5 वनस्पति. निर:- अदण्डपाशिको ग्रामः अदासीकं च यद्गृहम् ! वृद्धवाहन (पुं.) मार्नु . अनाज्यभोजनं यच्च वथा तदिति मे मतिः -वहिप० । वद्धविभीतक पं. (वद्धः बिभीतक इव) साप्रात:-वृथा वृष्टिः समुद्रस्य तृप्तस्य भोजनं वृथा । वृथा | भोवृक्ष. दानं समृद्धस्य नीचस्य सुकृतं वृथा-गारुडे ११५ अ० । वृद्धश्रवस् पुं. (वृद्धेभ्यः शृणोति, श्रु+असुन् वृद्धेषु वृथाकथा स्री. (वृथा कथा) मोटी. वात, ही था. श्रवो यशो यस्येति वा) ॥२७॥२. पासे थी. Aituj ते. वृथाघात पुं. (वृथा आघातः) व्यर्थ-माटुं भार. वृद्धसंघ पुं. (वृद्धानां संघः) ५२७tk, टोj. वृथादान न. (वृथा निरर्थकं दानम्) निष्क्षण-2012 वृद्धसूत्रक न. (वृद्धस्य सूत्रम्, संज्ञायां कन्) . मां. उतुंमत ३. वृथापशुघ्न त्रि. (वृथा पशुं हन्ति, हन्+टक्) Aug | वृद्धा स्त्री. (वृध्+क्त+टाप्) ५२४ी स्त्री, उ.सी., નિમિત્ત વિના વ્યર્થ પશુ મારનાર. મહાશ્રાવણિકા વનસ્પતિ. वृथामांस न. (वृथा निरर्थकं मांसम्) हेवन नमित्त वृद्धि स्त्री. (वृध्+क्तिन्) ५ ते. -पुपोष वृद्धि हरि વિના હણેલ પશુનું માંસ. दश्वदीधितेरनुप्रवेशादिव बालचन्द्रमा -रघु० ३।२२। वृथालम्भ न. (वृथा+अभि+घञ्) पोर्ट भारत, वा, समृद्धि मालाही - पर्यायपीतस्य सुरैर्हिमांशोः मिथ्या आप त. कलाश्रयः श्लाघ्यतरो हि वृद्धः-रघु० ५।१६। समयुध्य, वृद्ध न. (वृध्+क्त) में गन्ध द्रव्य. (त्रि.) घ२९, समूड, संपत्ति, ते नामे मे औषध -ऋद्धिवृद्धिश्च वृद्धावस्थावाj- हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान्- मधुरा सुस्निग्धा तिक्तशीतला रुचिमेधाकरी श्लेष्मकुष्ठं रघु० १।४५। .j, मोटु. (पुं.) वृद्ध८२४ वृक्ष, . कृमिहरा परा-राजनिघण्टः । ॐ. तनो रोग, उत. व्या. (पुं. वृद्ध+कर्तरि क्तिच्) मे गन्धद्रव्य, धन.. हान. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy