SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १६६० मधुज, मधुज्झित, मधूत्थ, मधूच्छिष्ट न., मधुशेष, मधुसंभव, मधुस्नेह पुं. (मधुनो जायते, जन्+ड / मधुन उज्झितम् / मधुन उत्थं, उत् + स्था+क / मधुनः उच्छिष्टमवशिष्टम् / मधुनः शेषः उच्छिष्टम् / मधुन सम्भवति, सम् + भू+अच् / मधुनः स्नेहः) भीए . मधुजा स्त्री. ( मधोः मधुदैत्यमेदसो जाता, जन्+ड+टाप्) पृथ्वी.. मधुजम्बीर, मधुजम्भ पुं. (मधुमधुरो जम्बीरः / मधुः जम्भः) भीहु जी भेरु. मधुजित् पुं. (मधुं मधुनामानं दैत्यं जितवान्, जि+ क्विप् + तुक् ) विष्णु. मधुतृण न. ( मधु मधुरं तृणम् / पुं. मधुरश्चासौ तृणश्च ) शेखडी. शब्दरत्नमहोदधिः । मधुत्रय, मधुत्रिक न. ( मधूनाम् मधुराणाम् त्रयम्/ मधूनाम् त्रिकम् ) मध-सार-धी वगेरे त्रानो समूह. मधुदूत पुं. ( मधोर्वसन्तस्य दूत इवाग्रसरत्वात् ) जानुं 313. मधुदूती स्त्री. ( मधुदूत + स्त्रियां ङीप् ) वनस्पति राती पाउण मधुकारिन्, मधुकृत् मधुद्र, मधुनेतृ, मधुनोलेह, मधुप, मधुपायिन्, मधुप्रिय, मधुलिह, मधुलेह, मधुलेहिन, मधुलोलुप, मधुव्रत, मधुसूदन पुं. (मधूनि करोति संचित्य निष्पादयति, कृ + णिनि/ मधूनि करोति, कृ + क्विप् तुक् / मधुने द्राति पुष्पात् पुष्पं गच्छति, द्रा+क / मधु नयति पुष्पेभ्यः, नी+तृच् / मधुनो लेहः / मधु पिबति, पा+क / मधु पिबति, पा + णिनि / मधु प्रियं यस्यां / मधु लेढि आस्वादयति, लिह् + क्विप् / मधुनः लेहोऽस्य / मधु लेढि, लिह् + णिनि / मधुनि लोलुपः / मधु तत्संचयो व्रतं सततानुशीलनं यस्य / मधु पुष्परसं-सूदर्यात भक्षयति, सूद् + णिच् +ल्यु) लभर, लमरो- मधुलिहां मधुदानविशारदाःरघौ । - मार्मिकः को मरन्दानामन्तरेण मधुव्रतम्भामि० १ । ११७ । मधुद्रव पुं. (मधुर्मधुरो द्रवो निर्यासोऽस्य) रातो शरगवो. मधुद्रुम, मधुपुष्प पुं. (मध्वर्थं मद्यार्थं द्रुमः/ मधु प्रचुराणि पुष्पाण्यस्याः) भडुडानुं झाड. मधुधातु, मधुधातुक पुं. (मधुना तत्पर्यायनाम्ना प्रसिद्धः धातुः / मधुधातु + स्वार्थे क) सुवएर्शभाक्षिक, रौप्यमाक्षि Jain Education International [ मधु-मधुमक्षिका मधुधूलि पुं. (मधुः मधुरा धूलिरिव) tis. मधुधेनु स्त्री. ( मधुरचिता धेनुः) छान मारे जनावेसी મધ વગેરે પદાર્થોની ગાય. मधुनारिकेर, मधुनारिकेरक पुं. (मधुः नारिकेरः / मधुनारिकेर + स्वार्थे क) भीहु नाजिये२. मधुप, मधुपायिन् त्रि. मधुपान न. ( मधु पिबति पा+क मधु पिबति, पा + णिनि / मधोः पानम्) भध पीनार, ६३ पीनार. मधुपर्क पुं. (पृची+घञ् मधुना पकः सम्पर्को यस्य ) ६हीं-धी-पाणी-भध-सार से पांय मिश्र रेल द्रव्यदधि सर्पिर्जल क्षौद्रं सिता चैतैश्च पञ्चभिः । प्रोच्यते मधुपर्कः, समांसो मधुपर्क: - उत्तर० ४ । असिस्वदद् यन्मधुपर्कमर्पितं स तद् व्यधात् तर्कमुदर्कदशिनाम् । यदैष पास्यन्मधु भीमजाधरं मिषेण पुण्याहविधिं तदा कृतम्-नै० १६।१२ । मधुपर्णी स्त्री. (मधु इव हितकरं पर्णं यस्याः) गणो, ગભારી વનસ્પતિ, ગળીનું ઝાડ, વરાહક્રાન્તા વનસ્પતિ, મીઠું બીજોરું. मधुपाका स्त्री. (मधुः पाको यस्याः ) तरजूय. मधुपालिका स्त्री. (मधु पालयति, पालि+ ण्वुल्+टाप् अत इत्वम्) गांभारी वनस्पति. मधुपीलु पुं. ( मधुर्मधुरः पीलुः) मीठा पीसुनुं आउ. मधुपुष्प पुं. (मधुप्रचुराणि पुष्पाण्यस्याः भडुडानुं झाड, सरगवानुं आउ, आसोपासव, जोससरीनुं आउ. मधुपुष्पा स्त्री. ( मधुपुष्प + स्त्रियां टाप्) नागहन्ती वृक्ष, દન્તી વૃક્ષ. मधुपूपक पुं. (मधुः मधुरः पूपकः) भेड भतनुं पडवान मधुप्रिय पुं. (मधु प्रियं यस्य) जणहेव ( त्रि.) मध ने પ્રિય હોય તે, દારૂ જેને પ્રિય હોય તે. मधुप्रिया स्त्री. (मधु प्रियं यस्याः ) भेड भतनी भंजुडी. मधुफल पुं. ( मधु मधुरं फलमस्य यद्वा मधु मद्यं फले यस्य) मीठा नाणियेरनुं आउ, भडुडी. मधुफला स्त्री. (मधुफल + स्त्रियां टाप्) भीही जरी. मधुबहुला स्त्री. (मधु बहुलं यत्र) भाधवी बता-अ. मधुबीज पुं. (मधु मधुरं बीजं यस्य) हाउभनुं आउ मधुभिद् पुं. ( मधु तन्नामानं दैत्यं भिनत्ति - नाशयति, भिद् + क्विप् तुक्) विष्णु. मधुमक्षिका स्त्री. ( मलुसञ्चायिका मक्षिका) मधुमांज For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy