SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १८८४ शब्दरत्नमहोदधिः। [विद्वत्तम-विधि विद्वत्तम, विद्वत्तर त्रि. (अतिशयेन विद्वान्, विद्वस्+ | विधवाविवाह पुं. (विधवायाः विवाहः) २२उनी __ तमप्/विद्वस्+तरप्) भतिशय विद्वान, महान उत. विवाह, पुनर्वसन, नात. विद्वत्ता स्त्री., विद्वत्त्व न. (विदुषः भावः, तल्+टाप्- विधवावेदन न. (विधवाया: वेदनम्) ARiउने, ५२५॥ त्व) विद्वानप. विद्वस् त्रि. (वेत्तीति, विद्+शत शतुर्वसुरादेशः) विद्वान, विधातव्य त्रि. (वि+धा+कर्मणि तव्यच्) ४२॥ योग्य. पंडित, मामधनी- आनन्दं ब्रह्मणो विद्वान् न बिभेति विधातृ त्रि. (वि+धा+तृच्) ४२॥२- स्वयं विधाताकदाचन । -तव विद्वानपि तापकारणम्-रघु० ८७६। तपसः फलानां केनापि कामेन तपश्चचारआह - "विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमाः" कुमा० १५७। विधाय3 विधान Bal. (पुं.) ब्रह्मा(पुं. विद्+क्वसु) 31- किं वस्तु विद्वन् ! गुरवे विधाता भद्रं नो वितरतु मनोज्ञाय विधये-मा० ६७। प्रदेयम् रघु० ५।१८। -ब्राह्मणेषु तु विद्वांसो विद्वत्सु महेव, प्रति , महिस, भृगु निनो मे पुत्र, कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिन: अधर्म, पी५२. मनु० १९७। विधातृभू पुं. (विधातुर्भवति, भू+क्विप्) ना२६ मुनि, विद्विष, विद्विषत् त्रि., विद्विष पुं. (विशेषेण द्वेष्टि, મરિચિ વગેરે ઋષિ. वि+द्विष+क्विप्/विशेषेण द्वेष्टि, वि+द्विष्+क) शत्रु, विधात्रायुस पुं. (विधातुरायुःप्रमाणं यस्मात्) सूर्य- देशदानो वैश- विद्विषोऽप्यनुनय-भर्तृ० २१७७। __विधात्रायुर्दिव्यवस्रो दिवाकरः - शब्दचन्द्रिका । विद्वेष पुं. (वि+द्विष+घञ्) वै२माव, शत्रुता, वैर -सा विधात्री स्त्री. (वि+धा+तृच्+डीप) महा८५. पीडयैव जीवति दधतो वैद्येषु विद्वेषम्-आर्यास० ६०२। विधान न. (वि+धा+ ल्युट) निम[९, ४२९.-विद्वेषोऽभिमतप्राप्तावपि गर्वादनादर:-भारत० । ___ कार्यान्वयनेपथ्यविधानम्-शाकुं० १। विधि, थार्नु विद्वेषण न. (वि+द्विष्+अनट) ialst मनियार ___ भक्ष्य. मन- विधानसंपादितदानशोभितैः-का० । भ, द्वेष. १२वी. -विद्वेषणं परमं जीवलोके कुर्यानः विधानक न. (विधान+संज्ञायां कन्) व्यथा, पी.31. विधायक पुं. त्रि. (विधानं जानाति, ज्ञा+क) उत, पार्थिवः याच्यमानः-महा० ३।१९५।३। वैरभाव, रावी, વિધિ જાણનાર. शत्रुता ४२वी.. विधायक, विधायिन् त्रि. (वि+धा+ण्वुल्/वि+ विद्वेषिन्, विद्वेष्ट्र त्रि. (विशेषेण द्वेष्टीति, वि+ धा+णिनि) 4. 3२नार. द्विष्+णिनि/वि+द्विष्+तृच्) द्वेष. ४२नार, शत्रु- अपरे विधायकता स्त्री., विधायकत्व न. (विधायकस्य भावः स्वल्पविज्ञाना धर्मविद्वषिणो नराः-महा० १३।१४५।५८। तल्+टाप्-त्व) १२॥२५. विध् (तुदा. पर. स. सेट-विधति) वlug, छ६, २॥ विधारण न. (वि+धृ+भावे ल्युट्) ५२, धा२५. ४२. २वी, तवी४ ४२व.. विधि पुं. (विधति-विदधाति विश्वमिति, विध्+इन्+कित्) विध पुं., विधा स्त्री. (विध+क+अच् वा/विध+अच् ४ासष्टा . (पुं. विधीयते सुखदुःखे अनेन +टाप्) At२- तस्मात् यया कया च विधया बन्नं वि+धा+कि) विष्य, मान्य, २यना- स चेत् स्वयं प्राप्नयात् • तैत्तिरीयोपनिषदि ३।१०।१। भ, म, कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिःભેદ, હાથીને ખાવાલાયક અન્ન, વિધાન, વિધવું તે, रघु० ३।४५। - ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां छेj, वृद्धि, वेतन, २०, ५०२. गतस्य भर्तृ० ३।४१। प्रवतन-नियोग-प्रे२४, विधन त्रि. (विगतं धनं यस्मात्) निधन, धन. वर . प्रवत नान वाय- श्रद्धावित्तं विधिश्चेति त्रितयं विधनता स्त्री., विधनत्व न. (विधनस्य भावः तल्+टाप् तत्समागतम्-शाकुं ७।२९। 5-51म, हाथीनु भक्ष्य त्व) निधन, हरिद्रता અન્ન, વૈદ્ય, નહિ પ્રાપ્તને પ્રાપ્ત કરી આપનાર એક विधवा स्त्री. (विगतो धवो यस्याः) 30. स्त्री, २२२i3, 4uय, व्या४२९५ प्रसिद्ध में सूत्र- "यः शास्त्रविधिઅનેક ધણીઓવાળી વેશ્યા કે વ્યભિચારીણી સ્ત્રી. मुत्सृज्य वर्तते कामचारतः" -गीतायाम् । -"संज्ञा च विधवागामिन् त्रि. (विधवा+गम्+णिनि) 13 साथे. परिभाषा च विधिनियम एव च अतिदेशोऽधिकारश्च વ્યભિચાર સેવનાર. षड्विधं सूत्रलक्षणम्" ते नामे .अथासं.२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy