SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १८८२ शब्दरत्नमहोदधिः। [विदूषण-विद्याधर स्वकर्मज्ञः-सा० द० ३।७९। -"शृङ्गारस्य सहाया | विद्ध त्रि. (विध्यते स्मेति, व्यध्+क्त) वाघायेसविटचेटविदूषकाद्याः स्युः । भक्ता नर्मसु निपुणाः | तरुगुल्मादिभिरिं न विद्धं यस्य वेश्मनःकुपितवधूमाभञ्जनाः शुद्धाः -सा० द० ३५७। - मार्कण्डेये ५०७०। छिद्र पाडे, सदृश, समान, अत्रान्तरे मुहुरकारि विदूषकेण । प्रातस्तनस्तरुण- ___aulod, भा२ भा२८.. कुक्कुटकण्ठनादः- रसमञ्जरी । (त्रि. विदूषयति, विद्धकर्ण पुं. (विद्धः कर्ण इव पत्रमस्य) 4.80 वनस्पति. वि+दूष+णिच्+ण्वुल) २४.निह २०२, ५२४३री. (त्रि. विद्धौ को यस्य) छान वाधेल. विदूषण न. (विशेषण दूषणम्) होष को, होप, 64.5ो, विद्धकर्णिका, विद्धकर्णी स्त्री. (विद्धकर्णी+ स्वार्थे दूषित ४२. कन्+टापि ह्रस्वः/विद्वानि कर्णानि पत्राण्यस्याः डीप्) विदूषित त्रि. (वि+दूष्+कर्मणि क्त) होष. , | ut still2 वनस्पति.. ઠપકો આપેલ. विद्यमान पुं. (विद्+शानच्) वर्तमान -वासायां विदेश पुं. (विभिन्नो देशः) हेयन्त२, ५२१२- कोऽतिभारः __विद्यमानायामाशायां जीवितस्य च- वैद्यके । समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः | (त्रि. विद्+कर्मणि शानच्) वतमान गर्नु, पततु, सविद्यानां कः परः प्रियवादिनाम्-चाणक्ये । -भजते यात. विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः-शिशु० विद्या स्त्री. (विद्यतेऽसौ, विद्+क्यप्+टाप्) तत्व९।४८। साक्षात्सर, शान- विद्याभ्यसनेनेव प्रसादयितुमर्हसिविदेशग, विदेशगन्तृ त्रि. (विदेशं गच्छतीति, गम्+ड/ रघु० १८८। दुहवी., ruRst- सियारी वृक्ष, _ विदेशं गच्छति, गम्+तृच्) ५२१२॥ ४॥२. તંત્રશાસ્ત્ર, પ્રસિદ્ધ દેવી મંત્ર, વિવાહેતુશાસ્ત્ર. वदेशगत त्रि. (विदेशं गतः) ५२१ गये.. विद्याचण, विद्याचन, विद्याचञ्चु त्रि. (विद्यया ख्यातः विदेशगमन न. (विदेशे गमनम्) ५२हेश ४ ते. __चणप/चनप/चञ्चु) विद्या प्रसिद्ध-विण्यात ये. विदेशज, विदेशजात त्रि. (विदेशे जायते, जन्+ड/ विद्यातस् अव्य. (विद्या+पञ्चम्यर्थे तसिल्) विद्याथी, વિત્યાથકી. वदेशे जातः) ५२हेशम उत्पन थनार, थये. विदेशस्थ त्रि. (विदेशे तिष्ठति, स्था+क) ५२देशमा विद्यादल पुं. (विद्यायै दल्यतेऽसौ, दल्+ अच्) भोपत्रनु 3. ना२. विदेशिन त्रि. (विदेश+अस्त्यर्थे इनि) ५२४२., विहे.. विद्यादान न. (विद्यायाः दानम्) विद्या भा५वी- न च विद्यासमो बन्धुर्नास्ति कश्चिद् गुरुः परः । विद्यादातुः विदेह पुं. (विगतो देहः देहसम्बन्धो यस्य) ४.४२%0. ___पुत्रदारौ तत्समौ नास्ति संशयः- ब्रह्मवैवर्ते ४४ -द्रष्टुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम् । कथ तिष्ठति __ अ० । Huaj, पुस्त3 वगेरेन हान. संसारे पद्मपत्रमिवाम्भसि-देवीभाग० १।१६।५२। ते विद्याधन न. (विद्यया लब्धं धनम्) विद्याथी भेगवेj નામે મિથિલા દેશ, મીમાંસાપ્રસિદ્ધ દેહસંબંધ શૂન્ય धन. (न. विद्यैव धनम्) विधा३पी धन- "विद्याधनं भयतन मंत्रात्म वि. (. ब.) मिथिला शिन सर्वधनप्रधानम्" -भर्तृहरिः । att, ४ा वंशना २%ओ, मिथिसाहेश. विद्याधर पुं. (विद्यां धरति, घृ+अच्) ते नामनी में (त्रि. विगतो देह: देहसम्बन्धो यस्य) हेडसमन्य દેવયોનિ, પ્રજ્ઞપ્તિ આદિ વિદ્યા ધારણ કરનારા મનુષ્યો२लित, हे शून्य- यस्मात् तस्मात् शपेयं त्वां वदेहस्त्वं अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्ताभविष्यसि -वह्निपु० । वस-मुस्तियुत. मुक्ता-रघु० २६०। -"ब्रजन्ति विद्याधरसुन्दरीणाविदेहकैवल्य न. (विदेहं च तत् कैवल्यं च) वन्मुस्तनो मनङ्गलेखक्रिययोपयोगम्-कुमा० (त्रि. विद्यां धरति, દેહ પતન પછી નિવણ-મોક્ષ. धृ+अच्) विधाने धा२४॥ ४२८२. (पुं.) सोण विदेहा स्त्री. (विदेह + स्त्रियां टाप्) मिथिला- बभौ तिमधोमछल्ला - नार्या ऊरुयुगं धृत्वा कराभ्यां तमनुगच्छन्तौ विदेहाधिपतेः सुता । प्रतिषिद्धामि ताडयेत् पुनः । कामयेन्निर्भरं कामी बन्धो विद्याधरो कैकेय्या लक्ष्मीरिव गुणोन्मुखी-रघु० १२।२६ । मतः-रतिमञ्जर्याम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy