SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ विघ्न-विचि] विघ्न पुं. (विहन्यतेऽनेन, वि+हन् + क्त) अंतराय, विघ्न, -" प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारभ्य तूत्तमजना न परित्यजन्ति". भर्तृ० । उय कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि - शाकुं० ५ १४ । २डत, खेड झाड. विघ्नकर, विघ्नकारिन्, विघ्नकृत् त्रि. (विघ्नं करोति कृ + अच् / विघ्नं कर्तुं शीलमस्येति, कृ + णिनि / विघ्नं करोति कृ + क्विप तुक् च ) अंतराय - विघ्न खडयाडरत ४२नार, विधात, घोर हेजावनुं. विघ्ननायक, विघ्ननाशक, विघ्ननाशन, विघ्नराज, विघ्नविनायक, विघ्नहरिन्, विघ्नेश, विघ्नेशान, विघ्नेश्वर पुं. (विघ्नानामुत्पत्त्यानुत्पत्त्योः नायकः/ विघ्नानां नाशकः / विघ्नस्य नाशनः / विघ्ने राजते, राज + अच् / विघ्नानां विनायकः / विघ्नं हरति, हृ + णिनि / विघ्नानाम् ईशः / विघ्नानाम् उत्पत्त्यनुत्पत्त्योः ईशानः / विघ्नस्य ईश्वरः ) गणेश, गारापति. विघ्ननाशक, विघ्नाशन त्रि. (विघ्नस्य नाशकः, विघ्न + नश्+ण्वुल्/विघ्नं नाशयति, नश+ णिच् + ल्यु) વિઘ્નોનો નાશ કરનાર. विघ्नवत् त्रि. ( विघ्न + अस्त्यर्थे मतुप् मस्य वः) शब्दरत्नमहोदधिः । વિઘ્નવાળું. विघ्नहारिन् त्रि. (विघ्नं हरति ह + णिनि) विघ्नोने दूर डरनार. विघ्नित त्रि. (विघ्नोऽस्य जातः इतच् ) भेने विघ्न थयुं होय ते, जधायुक्त, अयशोथी भरेसुं. विघ्नेशानकान्ता स्त्री. (विघ्नेशानस्य कान्ता) धोणी दूर्वा-प्रोज. किम (पुं.) घोडानी जरी. विच् (जुहो उभ० अनिट् वेवेक्ति-वेविक्ते-रुधा० उभ० अनिट्- विनक्ति-विङ्क्ते) भुद्दु डवु, अलग थी, दूर डवु, लेह ४२वो. विकिल पुं. (विच् +क, किल्+क, विचश्चासौ किलश्च) મીંઢળનું ઝાડ, એક જાતનો મોગરો. विचक्षण पुं. (वि + चक्ष् + ल्यु, न ख्यादेशः ) विद्वान, पंडित, यतुर, बुद्धिमान - न दद्यात् कस्यचित् कन्यां पुनर्दद्याद् विचक्षणः - मनु० ९ । ७१ । विचक्षणा स्त्री. (वि + चक्ष् + ल्यु+टाप्) नागहन्ती वनस्पति विचक्षस् (पुं.) शिभावनारी, अध्याप. Jain Education International १८७३ विचक्षुस् त्रि. (वि + चक्ष् + उसि न ख्यादेशः / विगतं चक्षुर्यस्य) उधार मनवाणुं, चिंता वगेरेथी व्याडुन मनवाणुं, आज वगरनुं, खांधणुं. विचण्डिका स्त्री. (विशिष्टा चण्डिका) साल रेएानुं 313. विचय पुं. (वि + चि+अप्) शोध, जो४, तपास विचयन न. (वि + चि+ ल्युट् ) शोध, जोजवु, पुष्पाहिनुं वीएस खेहां वां. विचरत् त्रि. (वि + चर्+शतृ) वियरतुं, इश्तु, लटतुं. विचर्चिका स्त्री. (वि + चर्च् + ण्वुल्+टाप्, अत इत्त्वम्) जसनी रोग, सूजस.. विचर्चित त्रि. (वि + चर्च् + क्त) भाविश पुरेल, सेय उरेस, घसेस. विचर्षणि (स्त्री.) यपण, अंगण. विचल त्रि. (वि + चल्+अच्) अत्यन्त संयम, अभिमानी.. विचलत् त्रि. (वि + चल्+शतृ) हासतुं, यासतुं, संयन धतुं. विचलन न. ( वि + छल् + भावे ल्युट् ) हालवु, यासवु, यंयणता, अस्थिरता, गर्व. विचार पुं., विचारण न. (वि + चर्+घञ् / वि + चर् + णिच् + ल्युट् ) वियार, चिंतन - विचारमार्गप्रहितेन चेतसा-कुमा० ५।४२। तत्त्वनिर्णय, संधिग्ध वस्तुभां प्रभासापूर्व तत्त्वपरीक्षा - विचारमूढः प्रतिभासि मेत्वम् - रघु० २।४७ । विचारणा स्त्री. (वि + चर् + णिच् +युच्+टाप्) भीमांसाशास्त्र विचार शब्द दुख. विचारणीय त्रि. (वि+चर् + णिच् + अनीयर्) वियार रवा योग्य. (न. वि + चर् + शनीयर् ) शास्त्र. विचारभू श्री., विचारस्थल न. ( विचारार्थं भूः / विचारार्थं स्थलम् ) वियार ४२वानुं स्थान. विचारित त्रि. ( विचारो जातोऽस्य इतच् ) वियार रेस, विचारेल. विचारिन् त्रि. (वि + चर् + णिनि ) वियरनार, इ२नार. विचाल पुं. (वि + चल् + कर्त्तरि ण) अंधरनुं वय्येनुं, જુદા પ્રકારમાં રહેલી વસ્તુને કંઈક વિશેષરૂપે જુદા પ્રકારમાં કરવી. विचि पुं., विची स्त्री. (विच् + इक् / विचि + स्त्रियां ङीप् ) तरंग, पाशीनुं भोभुं. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy