SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ शत्रु. वारक-वारांनिधि] शब्दरत्नमहोदधिः। १८५९ वारक त्रि. (वारयति, वृ+णिच्+ण्वुल) 4.२८२, विलासिनी यद्वा वारान् विलासयति, वि+लस्+ 23140२. (पुं. बृ+णिच्+ण्वुल) घोडानी में णिच्+णिनि+ङीप्/वारस्य जनसमूहस्य सुन्दरी/वारस्य गति, में तनो घो32- शिव, दुश्मन-शत्रु, ५iesi जनसमूहस्य स्त्री/वारस्य जनसमूहस्य अङ्गना) वेश्या15 २३ ना२ यो वगेरे. (न.) स्थान, अस्तीह मथुरा नाम पुरी कंसारिजन्मभूः । तस्यां सुगन्धीवाजो-स.... रूपनिकेत्यासीत् ख्याता वारविलासिनी-कथावारकिन् पुं. (वारकः अस्त्यस्य इनि) समुद्र, उत्तम सरित्० १२।७८। જાતિનો ઘોડો-ચિત્રાશ્વ, પાંદડાં ખાઈ રહેનાર યોગી, वारवाण पुं. न. (वार्य्यते, वृ+घञ् वारो वाण्यो बाणो यस्य) वय. वारकीर पुं. (वारे कीर इव) सो, वाग्नि, दू, वारमुख्या स्त्री. (वारेषु वेश्यासमूहेषु मुख्या श्रेष्ठा) शिवेधिनी, भारति. तरेर घोडी, नानी inst. घu भासे. सा२ ४३८ वेश्या, प्रधान- वारमुख्याश्च वारङ्क पं. (वारि अकः यस्य) ५क्षा. शतशो यानैस्तदर्शनोत्सुकाः-भाग० १।११।२०। वारङ्ग पुं. (वारयतीति वियते या, वृ+उणा० अङ्च् वारंवारम् अव्य. (वृ+णमुल द्वित्वम्) वेश्या, वारेवारे, धातोर्वृद्धिश्च) तरवार वगैरे शस्त्रनी भू6. इशरी- वारंवारं तिरयति दशोरुद्गमं बाष्पपूरःवारट न. (वारं जलमटति प्राप्नोति, अट्+अच्) क्षेत्र, मा० ११३५। ક્ષેત્રનો સમૂહ. वारयितृ पुं. (वारयति दुर्नीतेरिति, वृ+णिच्+तृच्) वारटा, वारला स्त्री. (वारि जले अटति, अट्+अच्+ पति, घ0. (त्रि. वारयति, वृ+णिच्+तृ) वारनार, ___टाप्/वारं लाति, ला+क+टाप्) सी.. 21251वनार, 0.5२. वारण न. (वृ+णिच+ल्युट) वार, २२.242314 वारलीक पुं. (वार्जलम् अलीकं यत्र) मे तनी -न भवति बिसतन्तुर्वारणं वारणानाम्-भर्तृ० २।१७। निषेध, मन, 2 4३थी. वार. (पुं. वारयति, | वरवाण पुं. न. (वार्य्यते वृ+घञ् वारो वार्यो वाणो परबलमिति, वृ+ल्यु) थी- न भवति विसमन्तुर्वारणं । यस्य) २ -पीनकुचतटनिपीडदलद्वारवारवारणानाम्-भर्तृ० २।१७। -इयं च तेऽन्या पुरतो | वाणमुरसा लिलिङ्गिरे-शिशु० १५।८४ । विडम्बना यदूढया वारणराजहार्यया-कुमा० ६।७०। | वारवाणि पुं. (वारं शब्दसमूहं वणते इति, वण्+इण्) पुं. न. (वृ+ल्युट) मन्त२.. diसनी 41वना२, उत्तम. यन. ४२४२, वर्ष, वारणपुष्पा, वारणवल्लभा स्त्री. (वारणान् पुष्णाति, ન્યાયાધીશ. पुष्+क पृषो० पस्य ब: टाप/वारणानां वल्लभा) वारवृषा स्त्री. (वारं जलसंघं वर्षत्यत्र, वृष्+क+टाप्) ११, धान्य. वारणी स्त्री. (वारण+स्त्रियां जाति० ङीष) हाथी. वारवेला स्त्री. (वारस्य वेला) २विवा२ वजे३ हिवसोमi वारणीय त्रि. (वृ+णिच्+अनीयर) वारा-14taas ધર્મ સંબન્ધી કામ ત્યાગ કરવા લાયક અમુક સમય. - अवारणीयं रिपुभिर्वा रणीयं करं नुमः -कृतनियमशरमङ्गलरामभर्तृषु भास्कारादियामाद्धे । कथासरित्० ५७।१। 24231वका योग्य, निषेध ४२वा प्रभवति हि वारवेला न शुभाशुभकरणाय साय.. भाग० १०।३३।२२। वारनारी, वारयोषा, वारयोषित्, वारवधू, वारवनिता, वारांनिधि, वारिधि, वारिनाथ, वारिनिधि, वारिराशि, वारवाणि, वारवाणी, वारविलासिनी, वारसुन्दरी, वारीश, वारीश्वर पुं. (वारां जलानां निधिः वारस्त्री, वाराङ्गना स्त्री. (वारानां जनसमूहानां नारी/ अलुक्समा./वारीणि धीयन्तेऽस्मिन्, धा+आधारे कि/ वारस्य जनसमूहस्य योषा साधारणत्वात्/वारस्य वारीणां नाथः/वारीणि निधीयन्तेऽत्रेति, नि+धा+कि/ योषित्/वाराणां जनसमूहानां वधूः/वाराणां जनसमूहानां वारीणां राशयोऽत्र/वारीणामीशः/वारीणामीश्वरः) वनिता/वारे अर्थदानावसरे वाणिः प्रियालापो यस्याः। समुद्र- "पाथोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः" वारवाणि+स्त्रियां पक्षे ङीप्/वाराणां जनसमूहानां ___-उद्भटे । तुलसी.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy