SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १८५४ शब्दरत्नमहोदधिः। [वातगुल्म-वातापिद्विष् वातगुल्म पुं. (वातेन जातो गुल्म/वातो गुल्म इव) | वातरङ्ग पुं. (वातस्येव सततं रङ्गश्चलनमस्य) पी५.४ान વાયુનો ઝપાટો, આંધી, ગોળો, એક જાતનો વાતજન્ય 53. ગુલ્મરોગ. वातरथ पुं. (वातस्य रथा इव) वा६५, भे. वातग्रस्त त्रि. (वातरोगेण वायुना वा ग्रस्तः) वायुथी वातरायण त्रि. (वा-क्विप् ततस्तरप् वातरमयनं यस्य ઘેરાયેલ, વાયુના દરદથી વ્યાપ્ત. णत्वम्) 6न्मत्त, हु, मासु. (पुं. वातरमयनं यस्य वातघ्न त्रि. (वातं रोगभेदं हन्ति, हन्+टक्) वायुनो णत्वम्) प्रयो४नशून्य पुरुष, मास, Guenk वेगथी. ४, નાશ કરનાર, કરવત, પર્વતનો અગ્રભાગ, સરલવૃક્ષ-દેવદાર. वातघ्नी स्त्री. (वातं हन्ति, हन्+टक्+ङीप्) सरपान. वातरूष पुं. (वातेन रूष्यते रूष्+घञ्) वायो पुरुष, વનસ્પતિ, આસંધ વનસ્પતિ, એક જાતનો છોડ. __ पवननी. १९२, सांय, छन्द्रनु धनुष. वातचक्र न. (वातानां चक्रम्) वंगियो, पूनहि वायुनु वातरोग पुं. (वातजनितो रोगः) वायुनो रो. શુભાશુભ સૂચવનાર અમુક પ્રકારે વાવું તે. वातरोगिन् त्रि. (वातरोगोऽस्त्यस्य, वातरोग+इनि) वायुन। वातज्वर पुं. (वातोत्थितो ज्वरः) विषात वायुनो ताव. रोगवाj वाततूल न. (वातेन उड्डीयमानं तूलम्) वायुथी शमi वातद्धि पुं. (वातस्य ऋद्धिर्यतः) 34. 453ार्नु तथा उतुं-सुत२-३. લોઢાનું બનાવેલ, લોઢાની મેખવાળી લાકડી. वातद्धिं स्त्री. (वातस्य ऋद्धिः) वायुना वृद्धि. वातध्वज पुं. (वातो ध्वज इव यस्य) मेघ, वा६५, वातल पुं. (वातं रोगभेदं लाति, ला+क) पाथी धूण. दुआयेयह वो पवन-ॐवात. (त्रि. वातं वातपुत्र, वातसुत पुं. (वातस्य पुत्रः-सुतः) हनुमान, रोगभेदं लाति ला+क) वायु.१२.४ द्रव्य, वायडुं. भीमसेन, 801. वातव्याधि पुं. (वातेन देहस्थदातुभेदेन जनितो व्याधिः) वातपोथ पुं. (वातं रोगभेदं पुण्यति हिनस्ति, पुथ्+अण्) वायुनी शे. ખાખરાનું ઝાડ. वातवस्ति (स्त्री.) भूत्रनो 2514. वातप्रमी, वातमृग पुं., वातमृगी स्त्री. (वातं प्रमिणोति, वातवैरिन् पुं. (वातस्य वैरी) मेनु, उ. प्र+मा+ई-किच्च/वातानुगो मृगः शाक./वातमृग+ वातशीर्ष न. (वातस्य शीर्षमिव) पेटनी. नीयन माग स्त्रियां जाति. ङीष्) वेगथी. यालाई सतर्नु द, मस्ति . २९, ३nuो मे तनो भृ. (स्त्री.) वेगवाजी वातशूल न. (वातेन जनितं शूलम्) वायुनु शूज. એક જાતની હરણી. वातसह त्रि. (वात+सह+अच्) वायुना अत्यन्त वातफुल्ल त्रि. (वातेन फुल्लम्) पाथी. मुखेडं. ६२६वाणु, वायुने. सहन ७२नार. वातमज पुं. (वातमनुलक्ष्य अजति, अज्+अच् व्यभावः) वातसारथि पुं. (वातः सारथिरस्य) भनि, भार એક જાતનો મૃગ. ચિત્રાનું ઝાડ. वातमजी स्त्री. (वातमज+स्त्रियां जाति. डीए) में वाताट पुं. (वात इवाटति, अट+अच्) सूर्यो. धो., જાતની મૃગલી. એક જાતનો મૃગ. वातमण्डली न. (वातस्य मण्डली) टोणियो पवन. वाताण्ड पुं. (वातदूषितौ अण्डौ यस्मात्) मे तन] वातर (वात+रा+क) तोनी पवन, ॐावात. વૃષણનો રોગ. वातरक्त न. (वातजं दुष्टं रक्तम् रुधिरं यत्र) में वाताद पुं. (वाताय वातनिवृत्तयेऽद्यतेऽसौ, अद्+घञ्) तनो रोग બદામનું ઝાડ. वातरक्तघ्न पुं. (वातरक्तं रोगभेदं हन्ति, हन्+टक्) वातापि (पुं.) ते. नामनी 2.5 असु२. એક જાતનું ઝાડ, વાતરક્તનો નાશ કરનાર, वातापिद्विष्, वातापिसूदन, वातापिहन् पुं. (वातापिं वातरक्तारि पं. (वातरक्तस्य अरिः तन्नाशकत्वात) द्वेष्टि, द्विष्+क्विप्/वातापिं सूदयति हिनस्ति, એક જાતનો વેલો. सूद्+ल्यु/वातापिं हन्ति, हन्+क्विप्) मस्त्य मुनि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy