________________
१८४४
शब्दरत्नमहोदधिः।
[वशीकरण-वसन
वशीकरण न. (अवशः वशः क्रियतेऽनेन, वश+च्चि+ | वस् (चु. उभ. सेट-वासयति-ते) स्नेहाथ, माया
कृ+ल्युट) 40. ५२.४३ तेवो. मंत्र. योग ४२वो. थ -अक. । छ, वध ४२वी. सक. । (दिवा. ते. -चतुःषष्टिकलाः प्रोक्ताः कामशास्त्रे वशीकराः । पर. सक. सेट-वस्यति) थम, थं.मी. ४. (भ्वा. आलिङ्गनाद्याः नृतीणां कौमार्यादेर्वशीकरा:- प. अ. अनिट-वसति) २३, वस- धीरसमीरे बृहन्नीलतन्त्रम् ।
यमुनातीरे वसति वने वनमाली-गीत० ५. । विद्यमान वशीकृत त्रि. (अवशः वशः क्रियते, वश+च्चि+कृ+क्त)
डा. . वसन्ति हि प्रेम्णि गुणा न वस्तुनि4४३८, ता. ४३८.
किरा० ८।३७। - यत्राकृतिस्तत्र गुणा वसन्ति भूतिः वशीभवन न. (वश+वि+भू+ल्युट) १२५ थj, aud.
श्रीहीधृतिः कीर्तिर्दक्षे वसति नालसे-सुभा० । २ung. ___थ.
(अधि+वस्=अधिवसति) २. प्रियासहचरश्चिरवशीभूत त्रि. (अवशो वशो भूतः, वश+च्चि+भू+क्त)
मवात्सम्-उत्तर० ३।८। - बाल्यात् परामिव दशामध्युवश थयेर, ता. थयेव, स्वाधीन ये.
वास-रघु० ५।६३। स्वाधीन. २, सेवो. वशीर पुं. (वश्+ईरन्) ५२. (पुं.) वशिर २०६
(आ+वस्=आवसति) २३j- रविमावसते सतां हुमो. वश्य न. (वशाय वशीकरणाय साधु, वश्+यत्) सवि.
क्रियायै-विक्रम० ३।७। समय वगेरे unit, (त्रि. वशमधीनत्वं गत इति, वश्+यत्) , स्वाधीन
विस्तu२, (नि+वस्-निवसति) २२, 348. देवी, -"मनो नवद्वारानिषिद्धवृत्ति हदि व्यवस्थाप्य
4.स. ४२व- निवत्स्यति समं हरिणाङ्गनाभिःसमाधिवश्यम" -कमारे । -आत्मवश्यैविधेयात्मा शकुं० १।२७। (परि+वस्=परिवसति) २3. प्रसादमधिगच्छति-भग० २।६४1 -तस्य पुत्रो भवेद्
पर्युषितम् । प्रवास. १२वो. (अदा. आ. स. सेटवश्यः समृद्धो धार्मिकः सुधी:-हितो० १८।। वस्ते) isg, ५२j -वसने परिधूसरे वसानावश्यका, वश्या स्री. (वश्या+स्वार्थे कन् हस्वः टाप्/ शकुं० ७।२१। (चुरा. उभ. स. सेट-वासयति-ते)
वश्य+स्त्रियां टाप्) स्वाधीन. स्त्री- यं ब्रह्माणमियं सुवासित ४२, सुधित. २j प्र+वस्-प्रवसति - देवी वाग्वश्येवानुवर्तते-उत्तर० १।२।
प्रवास. ४२वी- विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान् वर्ष (भ्वा. प. स. सेट्-वषति) १५. १२वी, भारी. नरः-मनु० ९७। उप+वस्=उपवसति -64वास ना .
5२वी, अनशन ७२- उपोषिताभ्यामिव नेत्राभ्यां वषट् अव्य. (बह-डषटि) हेवीन. 6देशी डोमवाने योग्य
पिबन्ति -दश० । वस्तुना त्या- अग्नौ हुतं तु यद् हव्यं स्यात् त्रिषु
वसत् (वस्+वर्तमाने शतृ) वसतुं, २३तुं.. वषट्कृतम्-यथा इन्द्राय वषट्, पूष्णे वषट्, अग्नये
वसति, वसती स्त्री. (वस्+अति/वस्+अति वा डीप्) वषट् ।
२361९1, वास- आश्रमेषु वसतिं चक्रे-मेघ० १। वषट्कार पुं. (वषट् इत्यस्य कारः करणं यत्र) हेवाने
रात्रि, स्थापना, ५२- हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु ઉદ્દેશીને હવિષનો ત્યાગ, જેમાં વષર્ નું ઉચ્ચારણ
बाणः- प्रसन्न० १।२२। छाव.. કરાય તે શબ્દ,
वसतिवरी (स्त्री. ब. व.) सोम. अ॥ भाटे ४५. वषट्कृत त्रि. (वषडिति मन्त्रेण कृतम्) डोमेद.
वसथ पुं. (वस्+अथच्) म., म. वष्क् (भ्वा. आ. स. सेट-वष्कते) ४, उप-भग.. वष्कय पुं. (वष्कते, वष्क्-गतो+बाहु. अयन्) 2.5
वसन (वस् आच्छादने+कर्मणि ल्युट) वस्त्र- वसने वर्षनु वा७२ .
परिधूसरे वसाना-शकुं० ७।२१। -उत्सङ्गे वा वष्कयणी, वष्कायणी स्त्री. (वष्कयमेकहायनवत्सं नयति
मलिनवसने सौम्य ! निक्षिप्य वीणाम्-मेघ० ८६। स्थानान्तरं, नी+ड गौरा. ङीष् णत्वम्/वष्कः
स्त्रीन, 521. भूष.४५-510- “सीतेऽतीते वसनमशनं एकहायनो वत्सोऽस्त्यस्याः इनि+ङीष्) वि.२ प्रसूता
वासरान्ते निशान्ते उद्भटे । (न. वस्+भावे ल्युट) ઘણા કાળથી વિયાયેલી ગાય, જેનાં વાછરડાં મોટાં aise1, वसत. (न. वस् निवासे+आधारे ल्युट) થઈ ગયાં હોય તેવી ગાય.
वास, २३४३८. For Private & Personal Use Only
Jain Education International
www.jainelibrary.org