SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ वर्महर-वर्षा] शब्दरत्नमहोदधिः। १८३९ वर्महर पुं. (वर्म हरति, ह+अच्) मन्त२ ५।२९॥ ७२ मेघदूते । -इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव योग्य अवस्थावाणो. त२५- सम्यग् विनीतमथ वर्महरं । व्रतमसिधारम्-रघु० १३।६७ । -न वर्ष वर्षाणि द्वादश कुमारम्-रघु० ८।९४। दक्षशताक्षः-दश० । (त्रि. वृष+कर्तरि अच्) ५२सना२. वर्मि पुं. (वृ+बा० मिन्) मे. तर्नु भ७९. | वर्षकर पुं. (वर्षं करोति कृ+अच्) मेघ. (त्रि. वर्ष वर्मित त्रि. (वर्म करोति, वर्म+णिच् ततः क्त) । करोति कृ+अच्) १२साह 3२।२. मन्त२ घा२४. यु. डोय. ते, तैया२- वाजिनां | वर्षकरी स्त्री. (वर्षं तत्सूचनं करोति रवेण, कृ+ ङीष्) वर्मिताङ्गानां क्रुद्धस्य मम सायकाः-रामा० २।९१।१५।। मे तनो डीट, तम. वर्य त्रि. (वृ+यत्) भुज्य, श्रेष्ठ- अन्वितः स कतिपयैः | वर्षकेतु पुं. (वर्षस्य वृष्टः केतुरिव) सती साटोs, किरातवर्यैः-किरा० १२१५४। -"माहेन्द्रं नगमभितः । १२साहनी , अ शय तुमाननी पुत्र-क्षेम्यस्य करेणुवर्याः" -किरा० १२।५४। (पुं.) महेव.. ___ केतुमान् पुत्रो वर्षकेतुस्ततोऽभवत्-हरिवंशे ३२१४०। वर्या स्री. (वृ+यत्+टाप्) अन्या, पति ने. ५२ना न्या. वर्षकोष पुं. (वर्षस्य कोष इव) रेशी, मलिनो. वर्वणा स्त्री. (वरित्यव्यक्तशब्देन वणति शब्दायते, वर्षज, वर्षेज त्रि. (वर्षाज्जायते, जन्+ड) 4२साथी __वणशब्दे+अच्+टाप्) . तनी भvl. પેદા થનાર, વર્ષથી પેદા થનાર, જમ્બુદ્વીપથી ઉત્પન્ન वर्वर न. (वृणते वरयति नानागणान. व+उणा० ष्वरच) थना२. હિંગળોક, પીળું ચન્દન, ગન્ધરસ નૃત્યની એક | वर्षणि स्त्री. (वृष्+अनि) इति, वतन, यक्ष, १२स, त. भावमुद्रा, दोलान. (त्रि. वृ+अरच् वुट च) नीय, वर्षत् त्रि. (वृष्+वर्तमाने शतृ) वरसतुं. अधम, पाम२. (पुं. वृणोति दोषान, व+वरच) | वर्षधर पुं. (वर्ष+धृ+अच्) लिमdd, शिमरी माहि, વાંકડિયા કેશ, એક દેશ, બાવળનું ઝાડ, એક જાતની | ક્ષેત્રની મર્યાદિા કરનાર પર્વત, નપુંસક, નાજર. भाजी. वर्षधराधङ्क (न.) वर्ष २०६ न. मी. वर्वरिका स्री. (वर्वरी+संज्ञायां कन् हुस्वः टाप्) में वर्षधर्ष, वर्षवर पुं. (वर्ष+धृष्+अच्/वर्षं रेतोवर्षणं જાતનું ચંદન, એક જાતનું ફૂલ. वृणोति आवृणोति, वृ+अच्) ४२, नपुंस.- "नष्टं वर्वरा, वर्वरी स्त्री. (वर्वरपष्पस्येव आकतिरस्त्यस्या वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपामन्तःकञ्चुकीकइति वर्वर+अच्+टाप/वर्वर+स्त्रियां जाति० ङीष्) ञ्चुकस्य विशति त्रासादयं वामनः" - रत्नावल्याम् । | वर्षपर्वत पुं. वर्षाणां चिह्नभूतः सीमाभूतो वा पर्वतः) એક જાતની માખી, બાવળનું ઝાડ. वर्वरीक पुं. (वृणुते इति. वृञ्-वरणे+ईकन्) शिव, હિમવંત, શિખરી આદિ છ પર્વત, વર્ષના આંતરા पाउना२ ५४3- हिमवान् हेमकूटश्च निषधो मेरुरेव च ब्राह्मणयष्टि वृक्ष, disया ३२, मन्,ि । चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः-हारावली। • वनस्पति. वर्वरोत्थ न. (वर्वर+उत्+स्था+क) घाणु यन्न.. | वर्षपाकिन् पुं. (वर्षे वर्षाकाले पाकोऽस्त्यस्य, वर्षपाक+इनि) वर्वा स्री. (वृ+व तस्य नेत्वम्) में तनी तुलसी.. मात वृक्ष.. वर्षपुष्पा स्त्री. (वर्ष वर्षाकाले पुष्पं यस्याः) सदानी वर्वि त्रि. (वृ+उणा० विन्) 164, Hiतियो. वेतो. वर्तुर पुं. (वृ+उरच् वुट च) पावणर्नु आ3. | वर्षप्रिय पुं. (वर्षो वर्षणं प्रियं यस्य) अयो. वर्ष (भ्वा. प. अ. सेट-वर्षति) भानु थj, १२स. | वर्षप्रिया स्त्री. (वर्षप्रिय+स्त्रियां टाप्) अपैया-भाहा. वर्ष पं.. वर्षण न. (वृष-भावे घञ्) ५२सह, वृष्विवटि सी (वर्षस्य वद्धिराधिक्यं यत्र) मतिथि. (पुं. वृष्यते इति, वृषु-सेचने+अच्) बूद्वीप, भेघ. જન્મદિવસે કરવાની પૂજા વગેરે કર્મ. प्रम. वगेरे वर्षोभानु 05 वर्ष. (पुं. न. वर्षशत न. (वर्षाणां शतम्) सौ. वर्ष, शै.t, Auct. वृष्+कर्त्तरि अच्) भरत, भैरवत मासित क्षेत्रमानुवर्षसहस्र न. (वर्षाणां सहस्रम्) .वर्ष. 815 ५९. क्षत्र-भारत, भारतवर- एतद्गूढगुरुभारभारत | वर्षा स्त्री. ब. व. (वर्षन्ति मेघाः अत्र, वृष्+अच्+टाप) वर्षमद्य मम वर्तते वशे शिशु० १४।५। साल, ___ 4.-६२वो मे. भास.नी. तु- ग्रीष्मे ५२स- “शापेनास्तगमितमहिमा वर्षभोग्येण भर्तुः" - पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः-याज्ञ० ३१५२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy