SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः । वक्ष्—वच्] वक्ष् (भ्वा. प. स. सेट्-वक्षति) श्रेधरवो वृद्धि थवी, શક્તિશાળી બનવું. वक्षःस्थल, वक्षण, वक्षस्, वक्षस्थल, वक्षस्स्थल न. ( वक्ष स्थलमिव वा विसर्गलोपः / वक्षत्यनेन, वक्ष + ल्युट् / वक्ष् + असुन् सुट् च / वक्षः स्थलमिव विसर्गलोपः/वक्षः स्थलमिव सत्वम्) छाती -" रघुभंशं वक्षसि तेन ताडितः "- रघौ० । कपाटवक्षः परिणद्धकन्धरः-रघु० ३।३५। अथ वक्षश्च वत्सं स्यादुरो वक्षस्थले त्रयम् - शब्दरत्नावली । श्रेष्ठ छाती, हृदय. वक्षः संमर्दिनी स्त्री. ( वक्षः संमृद्नाति, सम् + मृद् + णिनि) प्रिय पत्नी. वक्षोज, वक्षोरुह्, वक्षोरुह पुं. (वक्षसि जायते, जन्+ड / वक्षसि रोहति, रुह् + क्विप् / वक्षसि रोहति, रुह् + क ) स्तनविशेष - मध्यस्य प्रथिमानमेति जधनं वक्षोजयोर्मन्दतां, दूरं यात्युदरं च लोमलतिका नेत्रार्जवं धावति - सा०द० ३. परि० । मा शबरतरुणि । पीवरवक्षोरुहयोर्भरेण भज गर्वम् आर्यास० ४४६ । वक्ष्यमाण त्रि. ( वच् + यक् + शानच् ) हेवाशे, जोसरी ते. वङ्ख (भ्वा. प. स. सेट् + वङ्खति) धुं, गमन २. वङ्ग् (भ्वा. प. अ. सेट् वङ्गति) संगडावसुं जोडावं. वगाह पुं. (अव+गाह+घञ् अवातो अल्लोपः) अवगाहन शब्द दुख. १८२१ वङ्ग न. (वगि+अच्) ऽसाई, सीसुं. (पुं. ब. वगि + अच्) બંગાલ દેશ "रत्नाकर समारभ्य ब्रह्मपुत्रान्तगं प्रिये ! वङ्गदेश इति प्रोक्तः ।" बङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् - रघु० ४ । ३६ । (पुं.) चंद्रवंशभां પેદા થયેલો એક રાજા, કપાસ, રીંગણીનો વેલો. वङ्गज न. ( वङ्गात् धातोर्जायते, जन्+ड) सिन्दूर. (त्रि. वङ्गाज्जायते, जन्+ड) जंगालदेशमां उत्पन्न धनार. - सक० । वङ्क पुं. (वकि+घञ्) नहीनो वजांड. वङ्का स्त्री (वङ्क + स्त्रियां टाप्) घोडानुं न पलाश. वङ्किल पुं. (वङक् + इलच्) खेड भतनो अंटो. वड्ङ्क्य त्रि. ( वञ्च् + ण्यत्) वांडु वङ्कय काष्ठम्मुग्धबोध० । aकि स्त्री. ( वकि+रि, इदित्वाद् धातोर्नुम् ) पडजानुं हाउडु. (पुं. न. वकि+रि) खेड भतनुं वाहित्र, ઘરનું લાકડું, ઘરની છત. वङ्क्षण न. ( वङ्क्ष+ल्यु) अंधनी सांधी - चतुर्दशास्थ्नां संघाताः तेषा यो गुल्फजानुवक्षणेषु सुश्रुते । वक्षु स्त्री. ( वह् + बाहु. कुन् नुम् च ) गंगानी खेड शाखा, तेनो प्रवाह -तस्याः स्त्रोतसि सीता च वङ्क्षुर्भद्रा कीर्तिता । Jain Education International वङ्गन पुं. (वगि+ल्यु) वेंगानो छोड. वङ्गशुल्वज न. ( वङ्गशुल्वाभ्यां रङ्गताम्राभ्यां जायते जन्+ड) सुं वङ्गसेन पुं. ( वङ्गमिव शुभ्रा सेना पुष्पमस्य) जे.ड જાતનું ઝાડ. वङ्गारि पुं. ( वङ्गस्य अरिः ) हरतात. वङ्गाल (पुं.) भैरवरागनो पुत्र -वङ्गालः पञ्चमः षष्ठो मधुरो हर्षस्तथा । देशाख्यो माधवः सिन्धुभैरवपुत्राः प्रकीर्तिताः सङ्गीतदामोदरे । वङ्गाली (स्त्री.) भैरवरागनी रागणी भैरवी कौशिकी चैव भाषा वेलावली तथा । वङ्गाली चेति रागिण्यो भैरवस्यैव वल्लभाः - सङ्गीतदामोदरे । वय् (भ्वा. आ. सेट् वङ्गते) निंधा ४२वी, आरंभ seal. I do szal - 37050 1 वच् (चु. उभ. सेट् वाचयति - ते) संदेशो हेवो, जजर पूछवी अ. । हेवुं द्विक. । अनिट् वक्ति) हेवु, जोसवु -तामूचतुस्ते प्रियमयमिथ्या - रघु० १४ ।६ । भाषा - उवाच धात्र्या प्रथमोदितं वचः - रघु० ३।५० । वएर्शन २ - रघूणामन्वयं वक्ष्ये - रघु० ११९ । घोषणा ४२वी, अथन ४२. -उच्यतां मद्वचनात् सारथिः शकुं० २. । - वैराग्यादिव वक्षि-काव्य० १० । अनु + वच् = अनुवक्ति उहेतुं इरी हे अनुवाद ९२वो नाममुद्राक्षराण्यनुवाच्य- शकुं १ । निर् + वच् + निर्वक्ति= अवयवार्थ ऽथन अर्थ उरवो, टीडा-व्याच्या दुरवी - वेदा निर्वक्तुमक्षमाः । प्र+वच् प्रवक्ति = अवयन 5, विस्तारथी डेवु. प्रति + वच् प्रतिवक्ति ४वाज आपवो, प्रतिवाह ४२वो न चेद् रहस्यं प्रतिवक्तुमर्हसि कुमा० ५।४२। वि + वच् - विवक्तिव्याप्या ४२वी. सम्+अच् + संवक्ति है. वच पुं. (वच्+अच्) पोपट, सूर्य. वङ्क् (भ्वा. आ सेट्-वङ्कते) वist धधुं अक । ४वुं वच् (अदा. द्विक. प. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy