SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १८१० लिपि, लिपिका, लिपी लिवि, लिवी स्त्री. (लिप्+उणा इन् स च कित्/पेरेव, लिपि स्वार्थे क+टाप् / लिप्+इन्+स्त्रियां ङीप्/लिप + ईक् पृषो. पस्य बः/ लिवि + कृदिकाराति ङीष् ) अक्षर - अयं दरिद्रो भवितेति वैधर्स लिपि ललाटेऽर्थिजनस्य जाग्रतीम्नैष० १११५ । भूजाक्षर, जत, हस्तावे४, सजवुलिपेर्यथावद् ग्रहणेन वाङ्मयं नदीमुखेनैव समुद्रमाविशत्- रघु० ३।२८ | लिपिकर, लिपिकार, लिविकर, लिविकार त्रि. ( लिपि करोति, कृ + अच्/लिपिं करोति, कृ + अण् / लिबि करोति, कृ+अच्/लिबिं करोति, कृ + अण्) नार सडियो-सेज. लिपिसज्जा, लिविसज्जा स्त्री. (लिप्यर्थं सज्जते, सज्ज्+अच्+टाप् / लिप्यर्थं सज्जते, सज्ज् + अच्+ टाप् पृषो. पस्य बः) तेजा, उसम शाही, अगण વગેરે લખવાની સામગ્રી. शब्दरत्नमहोदधिः । लिप्त, लिप्तवत् त्रि. (लिप् कर्मणि क्त / लिप्त + अस्त्यर्थे वतु) सींपेस- “उपाधिस्थोऽपि तद्धर्मेनं लिप्तो व्योमवन्मुनिः ।" - तल्लिप्ताश्चेलखण्डाश्च चत्वारो विहितास्तया - कथासरित्० ४।४८ । जरस थोपरेस, भोगवेस, भेजेस, २ थोपडेल. लिप्तक पुं. (लिप्त + संज्ञायां कन् ) २ थोपस जाए. लिप्ता, लिप्तिका स्त्री. (लिप् +कर्मणि क्त+टाप्/ लिप्तैव, स्वार्थे कन्+टाप् अत इत्वम्) भ्योतिषभां કહેલ રાશિના સાઠ ભાગમય કલારૂપ ભાગ-દંડાત્મ डाज लिप्सा स्त्री. (लभ्+सन् + भावे अ+टाप्) भेजववानी ४२छा- “लिप्सां चक्रे प्रसेनात्तु मणिरत्ने स्यमन्तके"हरिवंशे । सालनी ईच्छा, सालय लिप्सावत्, लिप्सु त्रि. ( लिप्सा + अस्त्यर्थे मतुप् मस्य वः/लब्धुमिच्छुः, लभ्+सन्+उ) भेजववानी ६२छाणुं, सासयु. - उपप्रदानं लिप्सूनामेकं ह्याकर्षणौषधम्कथासरित्०२४।११९ । लिप्सित त्रि. ( लिप्सा + तारका. इतच् ) भेजववा रछेस, याहेत. लिम्पाक पुं. (लिप् + आकन् पृषो) खेड भतनुं जीभेरुं, गधेडी.. लिम्पाकी स्त्री. (लिम्पाक + स्त्रियां जाति ङीष्) गधे डी. Jain Education International [लिपि-लीलावती लिश् (तुदा. प. स. अनिट् लिशति) धुं (दिवा. आ. अनिट-लिश्यते) भेटवु, मजवु-सक । खोछु 29-30h. 1 लिष्व पुं. ( लिष् +कर्त्तरि वन् निपा. उपधाया इत्वम्) नट, नटवो. लिह (अदा. उभ. स. अनिट् लेढि लीढे) स्वाह सेवी, व्याज- "लेढि जिघ्रति संक्षिप्य करोत्युन्नतमानसम्"भामिनीविलासे । ली (दिवा. आ. स. अनिट् लीयते) (क्रया. प. स. लिह त्रि. ( लिह् + क्विप्) याटनार, याजनार अनिट् लिनाति) ( चुरा. उभ. स. सेट् लीनयतिते, लावयति-ते) (भ्वा. प. स. अनिट् लयति) खोगाज, भीगणाव, भेजववु, भेडवु, सीन थवु, तन्मय थपुं, खेडा थ. लीढ त्रि. ( लिह - आस्वादे + क्त) स्वाह सीधेस, याजेस" सा शुद्धयेऽस्तु शिवपादनखावनियों भक्ता यदीयरुचिलीढललाटपट्टा : " - श्रीकण्ठचरिते ११५३ । स्पर्श रेख लीन त्रि. ( ली+क्त) वजगेस, भेडअयेस, सीन थयेल दिवाकराद् रक्षति यो गुहासु लीनं दीवाभीतमिवान्धकारम्-कुमा० १।१२ । योगजेस, भेडा थयेस. लीनता स्त्री. लीनत्व न. ( लीनस्य भावः तल्+टाप् त्व) तीनपशु, भेडाश्रय लीला स्त्री. (ली + क्विप्, लियं लाति, ला+क+टाप्) शृंगार वगेरेथी उत्पन्न थयेली येष्टा, विवास- "बाले लीलामुकुलितममी मन्थरा दृष्टिपाताः " - भर्तृ० । गमन, પ્રિયાનુકરણ. लीलाखेल त्रि. ( लीलया खेलो यस्य) रमतियाज, जेसाडी, विसासी. लागृह न. (लीलार्थं गृहम् ) विलासगृह, रमतनुं घर. लीलायित त्रि. (लीलाय् नामधा० + क्त) सीसाथी આચરેલ, વિલાસથી કરેલ. लीलावतार पुं. (लीलार्थं अवतारः) श्री विष्णु वगेरे ભગવાનનું ક્રીડાને માટે પૃથ્વી ઉપર અવતરવું તે. लीलावती स्त्री. (लीलास्त्यस्याः मतुप् मस्य वः ङीष् च) विलासवाणी स्त्री, लास्डरायार्यनी पुत्री, ते નામે એક ગણિત ગ્રન્થ, મંડનમિશ્રાચાર્યની પત્ની, તે नामे से न्याय ग्रन्थ- सम्बन्धः सहजो गुणादिभिरयं यत्रास्तु सत्प्रीतये, सान्वीक्षा नववेश्मकर्मकुशला श्री न्यायलीलावतीमण्डनमिश्रः । ते नाभे भेड वेश्या. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy