SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ लाङ्गलिकी-लालामेह शब्दरत्नमहोदधिः। १८०७ लाङ्गलिकी स्त्री. (लाङ्गलमिवाकारोऽस्त्यस्याः ठन् गौरा. | लाटिका, लाटी स्त्री. (लट्+ण्वुल+टाप, इत्वम्/ ङीष्) मे तनुं 3. लाट+अच्+ङीष्) शैसी, मे. विशेष श्यनालाङ्गलिन पं. (लाङ्गलं प्रहरणसाधत्वेनास्त्यस्य इनि) सा०६० ६२९। .5 प्राकृति बोटीन नाम राम- बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे- काव्या० १।३५। मेघ० ४९। (पुं. लाङ्गलदण्ड इव दीर्ध: | लाड् (चु. उभ. स. सेट-लाडयति-ते) 3 ४२६i, आकारोऽस्त्यस्य इनि) नाणियेरनु आ3, स... पुर, निं ४२वी, ३४. लाङ्गली स्त्री. (लाङ्गलाकारोऽस्त्यस्याः, लाङ्गल+ लाप पुं. (लप्+घञ्) बोल, jवात. १२वी. अच्+ङीप्) ४५पी५२ औषधि-२तवेलियो. | लाप्य त्रि. (लप्+ण्यत्) कोदवा योग्य, 34 साय.. लाङ्गल, लागूल न. (लाङ्गल+पृषो./लाग+ऊलच् लाभ पुं., लाभ्यम् न. (लभ्यते लभ+कर्मणि घञ्/न. पृषो.) पूंछ- लागूलचालनमधश्चरणावपातम् लभ्+ण्युत्) वाम-" यल्लाभात् नापरो लाभः" वेदान्तग्रन्थे ।-सुखदुःखे भयक्रोधौ लाभालाभौ भर्तृ० ३।३१।- लागूलविक्षेपविसर्पिशोभैः भवाभवौ । यच्च किञ्चित् तथाभूतं ननु दैवस्य कुमा० १।१३। सेना भवानी मार, शेफ हुमी, कर्म तत्-रामा० २।२२।२२। नई, प्राप्ति. कुशूल (मो. लाभकारक, लाभकृत् त्रि. (लाभ++ण्वल/लाभं लागूलिका सी. (लाङ् गूलाकृतिरस्त्यस्याः, करोति, कृ+क्विप् तुक् च) शयही-न ४२८२, लाङ्ग्ल+ठन् टाप्) श्रिय वनस्पति. પ્રાપ્ત કરનાર. लाडगूलिन् पुं. (प्रशस्तं लागूलमस्त्यस्य लागूल +इनि) लामज्जक न. (लायते ला-क्विप् लाः आदीयमानः वानर, अषम नामनी औषवि. (त्रि. लाङ्गल+ मज्जा सारो यस्य कप्) सुगन्धीवाजो-स.. अस्त्यर्थे इनि) पूंछावा. लालन न. (लल्+णिच्+ ल्युट्) 03 Alaai - लाञ्छ् (भ्वा पर. सक. सेट इदित्-लाञ्छति) यिह "लालने बहवो दोषास्ताडने बहवो गुणाः". ४२, निशानी ४२वी.. चाणक्यशतके । लालयेत् पञ्च वर्षाणि दश वर्षाणि लाज् (भ्वा. प. सक. सेट-लाजति/भ्वा. प. स. सेट ताडयेत्-चाण० । स्नेहपूर्व सन.. इदित्-लाञ्जति) ति२२७२ ४२वी, २, ४५ो | लालप्यमान त्रि. (लप् यङ्+शानच्) अत्यन्त विदा हेवा. ४२- मम लालप्यमानस्य सुतार्यं नास्ति वै सुखम्'लाज न. (लाज+कच्) सुगंधावाणी-स.. (पुं. लाज+ रामायणे । अच्) मीन। योपा, तणेदु धान्य- अवाकिरन् लालस त्रि. (लालसा+अस्त्यर्थे अच्) al, २७tuj, बाललताः प्रसूनैराचारलाजैरिव पौरकन्या:- रघु० २।१०। तृष्यवाणु, सुल्म. (पुं. ब. व.) शे.सी. उiग२-२५. लालसा स्त्री. (लस्-स्पृहायां+यङलुक्-भावे अ+टाप्) लाजा स्त्री. (लाज+अच्+टाप्) धा.. अत्यंत ६२७, गम न होड:- दोहदं दौर्हदं श्रद्धा लाञ्छन न. (लाञ्छ+कर्मणि ल्यूट) यि, नि.नी लालसा सूतिमासि तु-हेमचन्द्रः । -छायां निजस्त्री "बलादनाविष्कृतलाञ्छनेन"-कुमारसं० । - | चटुलालसानां मदेन किञ्चित् चटुलालसानाम्नवाम्बुदानीकमुहूर्तलाञ्छने-रघु० ३५३। -जातेऽथ शिशु० ४।६। यायना, 6661. लाला स्त्री. (लल्+णिच्+टाप) un. देवस्य तया विवाहमहोत्सवे साहसलाञ्छनस्य लालाटिक त्रि. (ललाटं प्रभोर्भाग्यं पश्यति, ललाट+ठक्) विक्रमाङ्क० । સ્વામી-શેઠના ભાગ્ય ઉપર જીવનાર. કાર્ય કરવામાં लाट पुं. (लट्+घञ्) . नमनो मे देश, वस्त्र, असमर्थ, मायने माधान- लालाटिकः सदालस्ये અલંકાર, ચતુર પુરુષ. प्रभुभावनिदर्शिनि । लाटानुप्रास (पु.) २२॥स्त्र प्रसिद्ध शEList२- | लालामेह पुं. (लालावत् मेहतीति, मिह+अच्) प्रभेड "लाटजनवल्लभत्वाच्च लाटानुप्रासः"-काव्यप्रकाशे ।- विशेष- लालातन्तुयुतं सूत्रं लालामेहेन पिच्छिलम्शब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः-काव्य० ९।। भावप्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy