SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १७८६ शब्दरत्नमहोदधिः। [रिपुघातिनी-रीतिक नं . रिपुघातिनी स्री. (रिपुं हन्ति, हन्+णिनि+स्त्रियां ङीष् | रिष्टि स्त्री. (रिष्-रिश् वा+क्तिन्) सशुम, समय, घातादेशः) मे तनो वेदो -कुचिका बहुविस्तीर्णा | तनु शस्त्र. (पुं. रिश्-रिष् वा+क्तिच्) तरवार, कुञ्चिका रिपुघातिनी-शब्दचन्द्रिका । । रिपुञ्जय त्रि. (रिपुं जयति, जि+खच्) शत्रुने तना२. रिष्य पुं. (रिष्यते, रिष्+क्यप्) में तनो भृक्ष(पुं.) त नामनी में.5 %81.. २८. रिपुता स्त्री., रिपुत्व न. (रिपोर्भावः तल्+टाप्-त्व) | रिष्या स्त्री. (रिष्+क्यप्+स्त्रियां टाप्) मे तनी शत्रु५४, शत्रुवट, दुश्मन . मृगली.. रिप्र त्रि. (रीङ्-स्रवणे+उणा. रप्रत्ययः धातोईस्वः प्रत्ययस्य रिष्व त्रि. (रिष्-वधे+उणा. वन्प्रत्ययः) न.२, भारी ___पुट च) दूर, छाती, नीय. (avunj (अ.) નાંખનાર. रिफ् (तुदा. प. सेट-रिफति) हंसा ४२वी, नि:, रिह (वधे भ्वा. पर. स. सेट-रेहति) 81२ मा२, भारी <iहित २. स. । (सौत्र. प. स. सेट-रिफति) नाण. री (क्रया. प. अनिट-रिणाति) ४, ६२ भार, मारा रिभ् (भ्वा. प. स. सेट-रेभति) सवा४ ४२वी, २०६ ____ting. स. । श०६ ४२वो अ. । (दिवा. आत्म. २वो. ___ अक. अनिट्-रीयते) २j, 2५.७, वडे. रिम्प (तुदा. प. स. सेट-रिम्फति) १५ ७२वी, . रीज्या स्त्री. (रीज्+क्यप्+टाप्) ६4l, est. रिम्फ (पु.) नी. अपेक्षा पार , स्थान. रीठा स्त्री., राठाकरज पुं. (री+ठक् +टाप् ठस्य रिम्ब (भ्वा. प. स. सेट-रिम्बति) ४. रिरंसा स्त्री. (रन्तुमिच्छा, रम्+सन्+टाप्) २भवानी नेत्वम्/रीठाख्यो करञ्जः) 181 82°४वृक्ष. रीढक (पुं.) पृष्ठवंश-पासणी, भे२१3, 503२४. छ.. रिरंसु त्रि. (रन्तुमिच्छुः, रम्+सन्+उ) २भवाने ६५७४२. रीढा स्त्री. (रिह+क्त निपा. इडभावः+टाप्) अ५मान, रिरी (स्री.) पित्त. ___भवशा, ति२२४१२. रीण त्रि. (री+क्त) ५२९, ८५.४ो, अरे. रिश् (तुदा. प. स. अनिट-रिशति) &AL ७२वी, भारी रीति, रीरी स्त्री. (री+क्तिच्) पित्त -पित्तलं त्वारकूट ___ .. रिश्य पुं. (रिश्यते हिंस्यते. रिश्+क्यप्) मे तनो स्यादरो रीतिश्च कथ्यते- भावप्र० । सु. भृग-४२५।- ऋष्य ऋश्यो रिश्यो रिष्यः एणः (स्त्री. री+क्तिन्) ॐ२, ५२, 24.5g, सोढान, डी, स्यादेणकोऽपि च- शब्दरत्नावली । गति, स्वभाव.. -"पुत्रादपि धनभाजां भीतिः सर्वत्रैषा रिश्या स्त्री. (रिश्य+स्त्रियां योपधत्वात् टाप) मे तनी विहिता रीतिः"-मोहमुद्० । शैदी, ucl . भृगली. रीतिगिरिममृग्करी तदीयाम्-भामि० ३।१९। जाणे.दा रिष (भ्वा. प. स. सेट-रेषति) भारी नindi સોનાનો મેલ, સીમા-હદ, વૈદર્ભ-ગૌડી-પાંચાળી અને ४२को, 50. ४२वी. -"तेन यायात् सतां मार्ग तेन માગધી-એ ચાર અલંકાર શાસ્ત્રપ્રસિદ્ધ રચના - गच्छन्न रिष्यते"-मनु० ४।१७८ ।-तस्येहार्थो न रिष्यते- पदसंघटना रीतिरङ्ग संस्था विशेषवत् । - उपकी महा० । रसादीनां सा पुनः स्याच्चतुर्विधा । वैदर्भी चाथ रिष्ट न., रिष्टक त्रि. (रिष्+क्त/रिष्ट+स्वार्थे क) गौडी च पाञ्चाली लाटिका तथा-सा०द० ६२४-२५ । भंग, मशुम -गृहे तत्र हि रिष्टानामशेषाणां -घुणभेदेन तद्विभाग:-ओजः प्रसाद माधुर्यगुणत्रितसमाश्रयः- मार्कण्डेये० ५० १८९। ५।५. (न. रिषभावे यभेदतः । गौडवैदर्थ्यपाञ्चालरीतयः परिकीर्तिताः . +क्त) ना२. (पुं. रिष्+क्त) तरवार, रातो सरगतो. काव्या० । बुद्धि. (त्रि.) सारा नसीवाणु, अशुभभवाणु, पापी, रीतिक न., रीतिका स्री., रीतिकुसुम रीतिपुष्प न. नाशवन्त. (रीत्या पित्तलेन कायति, कै+क/रीतिक+स्त्रियां टाप्/ रिष्टताति (त्रि.) उख्या १२.४, रीतेःकुसुममिव/रीतेः पुष्पमिव) पुष्पां४-.. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy