SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ [मञ्जरित - मञ्जुहासिनी निवपे: सहकारमञ्जरी:- कुमा० ४।३८ । सदृशकान्तिरलक्ष्यत मञ्जरी - रघु० ९।४४ । स्फुरतु कुचकुम्भयोरुपरिमणिमञ्जरी - गीत० १० । भोती, वेलो, तिसहसता, तुलसी. शब्दरत्नमहोदधिः । मञ्जरित त्रि. (मञ्जर+तारका. इतच् ) भां४२वाणुं थयेस, महोरवाणुं. मञ्जरीनम्र पुं. (मञ्जर्यां तदवस्थायामपि नम्रः) नेतर. मञ्जरीपिञ्जरित त्रि. (मञ्जर्याः पिञ्जरितः) भां४२थी પીંગળું થયેલ મોતીથી સુશોભિત કરેલ. मञ्जा स्त्री. ( मजि + अच्+टाप्) भां४२, भडोर, जरी मञ्जि, मञ्जी स्त्री. (मजि+इन्) मञ्जयति- दीप्यते, मञ्जि+इन् + ङीप् ) भांभर, महोर. मञ्जिका स्त्री. (मञ्जयति, मज् + ण्वुल्+टाप् त इत्वम्) वेश्या. मजिफला स्त्री. (मञ्जिः मञ्जरी फले यस्याः) डेज. मञ्जिमन् पुं. (मञ्जु + इमनिच्) मनोज्ञता, सौंध्र्य. मञ्जिष्ठा, मण्डीपर्णा, मण्डूकपर्णी स्त्री. (अतिशयेन मज्जीमती / इष्ठन् मतुपो लोपः टाप् / मण्डपर्ण स्त्रियां टाप् मण्डपर्णी स्त्रियां टाप् । मण्डूक इव पर्णं यस्याः मण्डूकपर्णी ङीप् ) भ०४. मञ्जिष्ठामेह पुं. ( मञ्जिष्ठवर्णो मेहः) खेड भतनी प्रमेह मञ्जिष्ठराग पुं. ( मञ्जिष्ठेव मञ्जिष्ठाया वा रागः ) અચલ પ્રેમ, મજીઠનો રંગ. मञ्जीर न. (मञ्ज्-ध्वनौ+ईरन्) आं२, पगमां पडेरवानी छागीनी- सिञ्जानमञ्जुमञ्जीरं प्रविवेश निकेतनम्गीत० ११। -मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषु लोलम् - गीत० ५।११। (पुं. मञ्ज् + ईरन्) દહીં વલોવતી વખતે રવૈયો બાંધવાનો થાંભલો. मञ्जीरकपुं. (मञ्जीर इव कार्याति शब्दायते, कै+क) પગના દાગીનાના જેવા શબ્દવાળું. मञ्जील (पुं.) प्रेमां धोजीखो रहेता होय खेदुं गाम. मञ्जु त्रि. (मञ्ज्+उन्) मनोहर, सुंदर, खूबसूरत, आर्ष- स्खलदसमञ्जसमञ्जुञ्जल्पितं ते ( स्मरामि ।) - अयि दलदरविन्द ! स्यन्दमानं मरन्दं तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृङ्गः- भामि० १।५ । तन्मञ्जुमन्दहसितं श्वसितानि तानि भामि० २।५ । मञ्जुकेशिन्, मथुरानाथ, मथुरेश, मथुरेश्वर, मदनगोपाल, मदनमोहन, मधुसूदन पुं. (मञ्जवो मनोहराः केशाः सन्त्यस्य इनि, त्रि. मञ्जवः मनोहरा Jain Education International १६४९ केशा यस्य प्राशस्त्ये इनि ) / मथुरायाः नाथः / मथुराया : ईशः / मथुरायाः ईश्वरः / मदन इव गोपालः / मदनमपि मोहयति सौन्दर्येण, मुह् + णिच् + ल्यु/मधोः सूदनः) श्रीकृष्ण, सुंदर देशवार्जु मञ्जुगमन त्रि. (मञ्जु मनोहरं गमनं यस्य) सुंदर गतिवाणुं. मञ्जुगमना स्त्री. (मञ्जु मनोहरं गमनं यस्याः ) हंसली. मञ्जुगिर् त्रि. (मञ्जुगिर् यस्य) मधुर स्वरवाणुं- एते मञ्जुगिरः शुकाः - कात्या० २।९। मञ्जुघोष पुं. (मञ्जु मनोहरो घोषो यस्य) पूर्वाणमां થઈ ગયેલા એક જૈન તીર્થંકર, તંત્રશાસ્ત્ર પ્રસિદ્ધ उपासना उरवायोग्य खेड हेव (त्रि मञ्जु मनोहरो घोषो यस्य) सुंदर वानवा. (पुं. मञ्जुश्चासौ घोषश्च) मनोहर अवार. मञ्जुनाशी (स्त्री.) पार्वती, दुर्गा, द्राएगी, सुंदर स्त्री. मञ्जुपाठक पुं. (मञ्जु पठति, पठ् + ण्वुल् ) पोपट पक्षी (त्रि.) सुंदर रीते लानार, मनोहर पाठ २नार. मञ्जुपाठकी स्त्री. (मञ्जुपाठक + स्त्रियां जाति ङीष् ) पोपट पक्षिशी, भेना. मञ्जुप्राण पुं. (मञ्जु प्राणो यस्य) ब्रह्मदेव. मञ्जुभद्र पुं. (मञ्जु भद्रं अस्मात्) खेड मैन तीर्थ २. मञ्जुभाषिन् त्रि. (मञ्जु भाषते, भाष्+ णिनि) प्रिय मञ्जुभाषिणी स्त्री. (मञ्जुभाषिन् + डीप्) ते२ अक्षरना जोसनार, सुंदर जोसनार. ચરણવાળો એક છન્દ मञ्जुल त्रि. (मञ्जु + सिध्मा. लच् मजि+उलच् वा) मनोहर, सुंदर- संप्रति मञ्जुलवञ्जुल ! सीमनि केलिशयनमनुयातम् - गीत० ११ । - कूजितं राजहंसानां वर्धते मदमञ्जुलम् - काव्या० २।३३४ । (न. मञ्जु मञ्जुत्वमस्त्यस्य सिध्मा. लच्) बतागृह, मुं४, शेवाण. (पुं.) खेड भतनुं ४णयर पक्षी. मञ्जुली स्त्री. (मञ्जुल + स्त्रियां जाति, ङीष्) खेड भतनी જળચર પક્ષિણી. मञ्जुश्री पुं. (मञ्जुर्मनोहरा श्री : शोभाऽस्य) पूर्वभाजना खेड छैन तीर्थड२. (स्त्री. मञ्जुर्मनोहरा श्रीः) सुंहर शोला (त्रि मञ्जुर्मनोहरा श्रीः शोभा यस्य) सुंहर, शोलावा. मञ्जुहासिनी (स्त्री.) तेर अक्षरना यरशवाजी खेड छन्द. www.jainelibrary.org For Private & Personal Use Only
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy