SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १७७२ शब्दरत्नमहोदधिः। [रसधातु-रसान्तर रसधातु, रसनाथ, रसपति, रसराज. रसलेह, | रसविक्रय पुं. (रसस्य विक्रयः) २. वयवो. ते, २सनु रसायनश्रेष्ठ, रसेन्द्र, रसेश, रसेश्वर पुं. (रसात्मको | क्या. धातुः/रसानां नाथःश्रेष्ठः/रसस्य पतिः/रसेषु रसस्य रसशोधन न. (रसं पारदं द्रवीभूतं द्रव्यं स्वर्णादि वा वा राजेव श्रेष्ठत्वात्/रस+लिह+ अच्/रसायनेषु शोधयति, शुध्+णिच्+ ल्यु) ४९५२. (रसस्य श्रेष्ठः/रस इन्द्र इव यद्वा रसानां धातुरसानामिन्द्रः शोधनम्) पाराने. वो त.. श्रेष्ठः/रसानामुपधातूनाम् ईशः/रसः पारदः ईश्वर रससिद्ध पुं. (रसं साध्नोति) २सन 1915t२, आव्यश, इव) ५२, ५।२६. २सवेत्ता- जयन्ति ते सुकृतिनः रससिद्धाः कवीश्वरा:रसधेनु स्त्री. (दानार्थं कल्पिता ईक्षुरसनिर्मिता धेनुः) भर्तृ० २।२४। દાન માટે કલ્પેલી શેલડીના રસની બનાવેલી ગાય. रससिन्दूर न. (रसजातं सिन्दूरम्) पारामाथी बनतुं रसन न. (रस+भावे ल्युट) स्वाह, याग, श६- એક સિજૂર. सवा४. (न. रस्यतेऽनेन, रस्+करणे ल्युट) - | रसस्थान न. (रसस्य पारदस्य स्थानम्) Snals. असाध्यो यो भवेद् रोगो यस्य नास्ति चिकित्सितम् । | रसा स्त्री. (रसो माधुर्यादिरूपोऽस्त्यस्याः अच्+टाप्) रसेन्द्रो हन्ति तं रोगं नरकुञ्जरवाजीनागनां - भावप्र० । पृथ्वी, भाटी- स्मरस्य युद्धरङ्गतां रसारसारसा रसा -इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति-तर्क० । नलो० २।१०। वनस्पति आउन, द्राक्ष, वनस्पति रसना स्त्री. (रस्यतेऽनया, रस्+करणे ल्युट्+टाप्) 5051दी- रसा दिशश्च प्रतिनेदिरे जनाः । पेतुः क्षितों म., २।२। वनस्पति, भेडा , हो२७. वज्रनिपात शङ्कया-भाग० १०।६।१२। 31, वनस्पति. रसनायक पुं. (रसानां नायकः नेता रसायनविद्या- 481, सक्सी , २सातस- "रसासाररसा सारसायविष्कारकत्वात्) शिव. ताक्षक्षताय सा-काव्य० । -राज्यं यातु रसातलं रसनालिह पुं. (रसनया लेढि, लिह-क्विप्) दूत२ौ.. पुनरिदं न प्राणितुं कामये-भामि० २।६३। रसनेत्रिका स्त्री. (रसो नेत्रमिव तदस्त्यस्याः ठन्+टाप्) रसाखन पुं. (रसां खनति खन्+अच्) ५७.. મણસીલ. रसाखनी स्त्री. (रसाखन+स्त्रियां जाति. ङीष्) .. रसपाक पुं. (रसस्य पाकः) २सनी 5. रसाजन न. (रसजातं अञ्जनम्) पित्तमांथा जनतुं रसपाकज पुं. (रसपाकाज्जायते, जन्+ड) , all. में. ४न- रीत्यां तु ध्यायमानायां तत् किट्टं तु रसफल पुं. (रसो जलं फले यस्य) नरियजनुं वृक्ष. रसाञ्जनम्-राजनिघण्टः । रसमञ्जर नां मञ्जरी) नाय-नायिहान रसाढ्य पुं. (रसेन मधुरसेन आढ्यः) मामात वृक्ष. मह ६ थ- विद्वज्जनमनोभृङ्गरसव्यासङ्गहेतवे । (त्रि.) २सवाणु, २सथी भरपू२. एषा प्रकाश्यते श्रीमद्भानुना रसमञ्जरी-रसमजरी २। रसातल न. (रसायाः तलम्) ते नामे मे. पाताणरसमाणिक्य न. (रसेक पारदेन माणिक्यमिव) ते. नामे | "जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु-" એક પદાર્થ. भर्तृ०. २।३९-जग्राह वेदनखिलान् रसातलगतो हरिःरसराज पुं., रसाग्रज न. (रसः द्रवः इव राजते, राज् | महा० १२।३४७१५६। +अच रसस्य पित्तलधातुद्रवस्याग्रात् जायते, जन्+ड) | रसादान न. (रसस्य आदानम्) २सर्नु अडस, २सर्नु २सान. शोष. रसवत् त्रि. (रस+अस्त्यर्थे मतुप मस्य वः) २सवाणु- रसाधिक पु. (रसाय द्रवाय स्वर्णादिद्रावणाय अधिकः) संसारसुखवृक्षस्य द्वे एव रसवत्फले । काव्यामृत- । ट४१५॥२. (त्रि. रसादधिकः) २सथा. पि.घu रसास्वादः संपर्कः सज्जनैः सह-सुभा० । । રસવાળું. रसवती स्त्री. (रस आस्वाद्यद्रव्यमन्नादि अस्त्यस्यां मतुप | रसाधिका स्त्री. (रसेन अधिका) हुम्लरि वनस्पति, मस्य वः ङीप्) २सोडे, स्थान, २सो - रोषोऽपि | द्राक्षu. रसवतीनां न कर्कशो वा चिरानुबन्धी वा- | रसान्तर न. (अन्यो रस इति मयु. निपा.) यासु २साथी आर्यास० ४९८। બીજો રસ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy