SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ रन्धन-रमणीयता शब्दरत्नमहोदधिः। १७६९ रन्धन न., रन्धि स्त्री. (रध्+भावे अनट् नुमागमश्च।। रभसेन वलन्ती-गीत ०६ । (त्रि. रभस+अर्श आद्यच्) इन् वा) गंध - रन्धनाय स्थाली-सिद्धान्तकौ० । 6duatmy, dilj, , त्सु -मनसि (त्रि. रध्+ कर्बर्थे ल्यु) नाश ४२वी, अ५४२ ४२., रभसविभवे हरिरुदयतु सुकृतेन-गीत ०५। मागण नाश. ४२॥२ -"यदनु स्मर्यते काले स्वबुद्ध्याऽभद्र पानी विया२ न. ४२नार, मोटु. (पुं. रभ+उणा. रन्धन !" श्रीमद्भा० । असच्) ते. नामे . अश२. रन्धित स्त्रि. (रन्ध+कर्मणि क्त) राधेल. रम् (भ्वा. आ. अ. अनिट्-रमते) 8.30 ४२वी, २म रन्ध्र न (रम्+क्विप्, धृ-मूलविभुजादि० क, कर्म०) | -रहसि रमते-मा० ३।२। मानह मानवी, स्ने शाद 2 रन्धेष्विवालक्ष्यनभःप्रदेशाः-रघु० १३१५६।- मन -लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसिनासारन्ध्रम्-मा० १।१।-कौञ्चरन्ध्रम्-मेघ०५७ । ९५४५, मेघ० २७।-व्यजेष्ट षड्वर्गमरंस्त नीतौ भट्टि० १।२। જ્યોતિષપ્રસિદ્ધ લગ્નથી આઠમું સ્થાન, યોનિ, નિબળ रम पुं. (रमते रम्+अच्) आन्त, घी, प्रिय, पति, સ્થળ, જ્યાંથી આક્રમણ કરી શકાય એવું સ્થાન - समय, मासोपाल. (त्रि. रम्+ अच्) वायु, रन्ध्रान्वेषणदक्षाणां द्विषमामिषतां ययौ-रघु० १२।११। या . - रन्ध्रोपनिपातिनोऽनर्थाः - शकुं० ६। रमक पुं. (रमते, रम्+उणा. कन्) आशा, या२, रन्ध्रकण्ट पुं. (रन्धे कण्टको यस्य) मे तनो aslel. लावण. रमठ न., रमठध्वनि पुं. (रम्+अठन्/रमठ इति शब्देन रन्ध्रबभु पुं. (रन्ध्रे गर्ते बभ्रुर्नकुल इव) २ ध्वन्यते कथ्यते-ध्वन् +इन्) , वधा२०. रन्ध्रवंश पुं. (रन्ध्रविशिष्टिो वंशः) . तनो वiस. रमण पुं. (रमयति, रम्+णिच्+ल्यु) महेव, पति - જે પોલો હોય. "गच्छन्तीनां रमणवसतीम्" -मेघदूते । • पप्रच्छ रप् (भ्वा. प. स. सेट-रपति) स्पष्ट मोबg, 12 रामां रमणोऽभिलाषम्-रघु० १४ ।२७ । ५९., गधे, વૃષણ-પોળિયો, લીંબડો, જંબુદ્વીપમાં આવેલો એક रम्फ (भ्वा. प. स. सेट-रम्फति) वंगति ७२वी.. 15., 4६. (न. रम्+भावे ल्युट) सुरत-मैथुन, रम्ब (भ्वा. आ. सेट-रम्बते) श६६२वी -अक० । ४. २म, मेला . "वचनीयमिदं व्यवस्थितं, रमण ! रब पुं. (रबि+अच्) सवा४, श६. त्वामनुयामि यद्यपि". कुमारे० । (न. रम्+करणे रब्ध त्रि. (रभ्+कर्मणि क्त) मारलु, २३ ४२९.. ल्युट) पटोलभूत, धन-ध. रब्धृ त्रि. (रभ्+तृच्) सामना२, २३ ४२४२. रम्भ (भ्वा. आ. स. सेट्-रम्भते) श६ ४२वी. रमणक न. (रमन्ते लोकाऽत्र, रम्-ल्युट संज्ञायां कन्) ५टोस . रभ् (भ्वा. आ. अ. अनिट-रभते) त्सु थ आ+रभ् भारंभ २वो, २३ ४२j. -प्रारभ्यते न खलु विघ्नभयेन रमणा, रमणी स्त्री. (रम्+ल्यु+टाप्/रमतेऽस्यां, रम्। नीचैः भर्त० २।२७। - आरम्भन्तेऽल्पमेवाज्ञाः- सभा० । डोष्) त. ना. पा.हस्थ में शति, 6त्तम. स्त्री - परि+रभते पाय मी.3वी, मासिंगन ४२j -इत्युक्तवन्तं लता रम्या सेयं भ्रमरकुलरम्या न रमणी-भामि० परिरभ्य दोर्ध्याम्-किरा० ११८०। सम्+रभते - क्षुल्य | २।९०। - भोगः को रमणीं विना- सुभा० । ७२६ थ, माश्यति थj, प्रभावित थ. स्त्री, तनु, उ, गडी.. रभस पं. (रभणमिति, रभ+उणा. असच) । . रमणीय त्रि. (रम्यतेऽत्र, रम्+आधारे अनीयर) सुं६२, रभसया नु दिगन्तदिदृक्षया-किरा० ५।१। हर्ष, | २४ मापना२ -दशमुखमौलिबलिं रमणीयम्'-गीत० । ઉત્સુકપણું, આગળ પાછળનો વિચાર ન કરવો, | . स्मितं नैतत् किन्तु प्रकृतिरमणीयं विकसतिGdian. २वी. -“अति रभसकृतानां कर्मणामाविपत्तेः । । भामि० २।९०। भवति हृदयदाही शल्यतुल्यो विपाकः" -भर्तृहरिः । | रमणीयता स्त्री., रमणीयत्व न. (रमणीयस्य भावः मनो. As -आलीषु केली रभसेन बाला तल्+टाप् त्व) सुंदरता, सौन्ह - "क्षणे क्षणे मुहुर्ममालापमालपन्ती-भामि० २।१२। - त्वदभिसरण- । यनवतामुपैति तदेव रूपं रमणीयतायाः" शिशु० । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy