SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १७५६ शब्दरत्नमहोदधिः। [योगज-योग्यता योगज न. (योगाज्जायते, जन्+ड) मारयन्न. योगशास्त्र न. (योगप्रतिपादकं शास्त्रम्) ५४सिन, (पुं. योगेभ्यो जायते, जन्+ड) न्याय बो३ ४३८. मयंद्रायाई वोन योगशस्त्र.. प्रत्यक्ष , साधन. मे. सनि. (त्रि. योगाज्जायते, योगसमाधि पुं. (योगेन समाधिः) सामाना गूढभाव जन्+ड) संबंध-संयोग-ठोडावा वगेरेथा. थन२. तिनमान थj ते. -तमसः परमापदव्ययं पुरुषं योगतस् अव्य. (योगादिति, योग+तसिल) योगी.. योगसमाधिना-रघु० ८।२४। योगदान (योगेन छलेन उपाधिना वा दानम्) ७१.४५४थी. | योगसेवन न, योगसेवा स्त्री. (योगस्य सेवनम्। हान. २. त, सोपाधि हान.. __ योगस्य सेवा) योगाभ्यास... योगनिद्रा स्त्री. (योगरूपा निद्रा) हुहवी, ua समाधि, योगाचार (पु.) से मौद्धविशेष. ४ 34 विन (યોગરૂપ નિદ્રા, અડધું ચિંતન અને અડધી નિદ્રા અગર પ્રજ્ઞાના શાશ્વત અસ્તિત્વને જ માને છે. सवस्था, गृति मन निद्राना वयानी स्थिति | योगाधमन न. (योगेन छलेन अधमनम) 342थी. घरे। मेटर. सधुनिद्रा) -योगनिद्रां गतस्य मे-पञ्च० १। __ भूत. પ્રલયકાળે સર્વ જીવોના સંહારની ઈચ્છાથી પરમેશ્વરનો योगारूढ पुं. (योगमारूढः, आ+रुह+क्त) योuभ्यासमi યોગરૂપ વ્યાપાર. सूक्ष्म भावयितनम गूंथायेतो. योगी -"योगारूढस्य योगपट्ट, योगपदक न. (योगस्य पढें वसनविशेषः __ तस्यैव शमः कारणमुच्यते"-गीता० । योगाभ्यासार्थं पट्टमिति वा / योगस्य पदकम्) योगासन न. (योगस्य आसनम्) यो॥२॥स्त्रोत ५॥सन, યોગાભ્યાસ માટે યોગી લોકો કેડ ઉપર ધારણ કરે સ્વસ્તિક વગેરે આસન. છે તે વ્યાઘચર્મ-મૃગચર્મ કે કોઈ વસ્ત્ર. योगिन् त्रि. (योग+अस्त्यर्थे इनि) योगावाणु, संयोगवाणु, योगपीठ पुं. न. (योगस्य योगार्थं वा पीठमासनम्) ४५ डायो, भणे, (पुं. योग+ अस्त्यर्थे इनि) योगा - વગેરેનું એક આસન. योगमाया स्त्री. (योग एव माया) भगवान. ४॥ सेवाधर्मः परमगहनो योगिनामप्यगम्यः-पञ्च० १।२८५ । - बभूव योगी किल कार्तवीर्यः -रघु० ६।३८ । સર્જવાની શક્તિ, દુગદિવી. योगरङ्ग, योगसारक पं. (योगेन रङ्गो रागो यस्य/योग योगिनी स्त्री. (योगोऽस्त्यस्याः, योग+इनि+ङीप्) स+ण्वुल्) नारंगीनु उ. યોગયુક્ત કોઈ નારી, જાદુગરણી-માયાવિની ચોસઠ योगरूढि स्त्री. (योगेन सहिता रूढिः) शनी मेड જોગણીમાંની કોઈ એક દુગ. वृत्ति. योगीश्वर पुं. (योगिनामीश्वरः) याशयमुनि योगासोमा योगरोचना स्त्री. (योगस्य रोचना) मे. हतनी हुई લેપ લગાડવાથી મનુષ્ય અદશ્ય કે અભેદ્ય બની योगीश्वरी, योगेश्वरी स्त्री. (योगिनामीश्वरी/योगानायत - तेन च परितुष्टेन योगरोचना मे दत्ता मीश्वरी) हुवी , aimstlist.. मृच्छ० ३1 योगेश्वर प. (योगस्य ईश्वरः) श्री.इ. योगवर्तिका स्री. (योगस्य वर्तिका) सम्प योगेष्ट न. (योगे सन्धिच्छिद्रादिपूरणे इष्ठम्) सीसुं. सगरमत्त.. योग्य त्रि. (योगमर्हति यत्, युज्+ण्यत् वा) योगने योगवाहिन् पुं. (योगेन वहति, वह +णिनि) ५.२, योग्य, साय, डोशियार, शतिमान, समर्थ (पु.) સાજીખાર, ઓષધિઓના મિશ્રણથી થાય છે, જેમ पुष्य नक्षत्र. (न. योज्यते, युज्+णिच् + ण्यत्) द्धि भध - नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु- નામે ઔષધિ. सुश्रुते । योग्यता स्त्री., योग्यत्व न. (योगस्य भावः तल्+टाप्-त्व) योगविक्रय पुं. (योगेन छलेन विक्रयः) ४५22. वेय. समय -न युद्धयोग्यतामस्य पश्यामि सह राक्षसैःકરવું તે. रामा० । शमीसाधन योज्य५ - पदार्थे तत्र योगविद् त्रि. (योगं वेत्ति, विद्+क्विप्) योग तद्वत्ता योग्यता परिकीर्तिता'-भाषापरिच्छेदे । एक ना२योतिषी ३. (पुं.) योग, योगशन. पदार्थड-परदार्थ- संसर्गो योग्यता-त० को० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy