SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १७५४ शब्दरत्नमहोदधिः। [युतवेध-यूथ युतवेध (पुं.) विaus वगेरे वय में. ५५ | युवगण्ड पुं. (यूनां गण्डः आश्रयत्वेनास्त्यस्य अच्) यो. युवानने अस्थमा यतुं में ए-जील- 'युवगण्डो युति स्त्री. (यु+क्तिन्) , . हे, सौ . यवगण्डः स्यात् वयस्फोटाह्वये द्वयम्' -शब्दरत्नावली । युद्ध न. (युध्यते, युध्-भावे क्त) युद्ध, स- वत्स ! | युवजरत् त्रि. (जरंश्चासौ युवा च) युवान डोवा छतi ___ केयं वार्ता युद्धं युद्धमिति-उत्तर० ६। युद्धरङ्ग पुं. (युद्धे रङ्गो रागोऽस्य) ति स्वामी, युद्धक्षेत्र, | युवजानि पुं. (युवतिर्जाया यस्य निङ्) भुवान. स्त्रीवायो. युवति, युवती, यूनी स्त्री. (युवन्+ति/युवन्+ति+ङीप्) युद्धसार पुं. (युद्धस्य सारः) घाउ.. वानस्त्री- सुरयुवतिसंभवं किल मुनेरपत्यम्युद्धाऽनिवर्तिन् (पुं. ब.) महाभारत प्रसिद्ध संशप्त शकुं० २८। ४२ स्त्री, जी२. योद्धाम.. (त्रि. युद्धादनिवर्ती) युद्धमाथी. ५नलि युवतीष्टा स्त्री. (युवतीनामिष्टा) पाणी दूध. ३२ना२. युवन् त्रि. (यौतीति युवा, यु+कानिन्) हुवान- सा यूनि युद्धोन्मत्त त्रि. (युद्धे उन्मत्तः) युद्ध- सभ6न्मत्त. तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम्युध् (दिवा. आ. सक. अनिट्-युध्यते) सj, युद्ध रघु० ६८१। -जीवति तु वंश्ये युवा-पाणि० ४।१।११३ । ७२. श्रेष्ठ, स्वाभावि, मणवान, पौत्राहि- संतान. युध, युधा स्त्री. (युध् + सम्प० क्विप्/युध् + सम्प० युवनाश्व (पुं.) Hindiनो पिता सूर्यवंशी. २०%81. क्विप्+टाप्) १७, युद्ध, १3- निघातयिष्यन् युधि युवनाश्वज पुं. (युवनाश्वात् जातः, जन्+ड) मiता यातुधानान्-भट्टि० २।२१। । २०%. युधाजित् (पुं.) डोटु नो पुत्र. २८%81.. युवपलित त्रि. (पलितश्चासौ युवा च पूर्वनि.) वान युधान पुं., युधिक त्रि. (युध्यतेऽसौ, युध+उणा. आनन् અવસ્થામાં જેને પળિયાં આવેલ હોય તે. - स च कित्/युध्+ ष्णिक) क्षत्रिय, शत्रु. युवराज पुं. (युवैव राजा टच् समा.) पाटवी दुव२युधिष्ठिर पुं. (युधि संग्रामे स्थिरः षत्त्वं सप्त. अलु.) પાંડવોમાં સૌથી મોટો ભાઈ. _ 'निसर्गसंस्कारविनीत इत्यसौ, नडपेण चक्रे युवराजयुधीय त्रि. (युध+ईय) 43नार, युद्ध ४२॥२. शब्दभाक्' -रघु० ३।३५ । थेट मुद्ध. युवराज्य न. (युवराजस्य भावः यत्) ५12वीव२५४. युध्म पुं. (युध्यते येन, युध्+मक्) 435, युद्ध, धनुष, युष् (सौत्र. पर. स. सेट्-योषयति) म४. मा, योद्धा, २२मपशु. युप् (दिवा. प. अ. सेट-युप्यति) मोड पामवो, आमराई युष्मद् त्रि. (योषति भजति, युष+ उणा० मदिक्) तुं, त. ४. युयु पुं. (या+य+डु) घोट. युष्माद्दश्, युष्माद्दश त्रि. (युष्मद्+ दृश्+क्विन्, आत्वम्) युयुक्खुर पुं. (युर्निन्दितः युक् योजनास्य तादृशः खुरः तभारी भा३४. | यू स्त्री. (यु+क्विप् दीर्घश्च) di st0. 40३ ५वाणे यस्य) नानोवा. युयुधान पुं. (युध्यतेऽसौ, युध् + उणा आनच् कित्कार्य- होय ते पाए. सन्वत्कार्यं च) छन्द्र, सात्या नामे यह 5 यूक पुं., यूका स्री. (यौति, यु+उणा. कन् दीर्घश्च। क्षत्रिय, उवैयो.. यूक+स्त्रियां टाप्) , भi.४५. युयुत्सा स्त्री. (युध+सन +अ+टाप) उदानी ४२७1, | यूकाण्ड न. (युकायाः अण्डम्) दीप, हून . विरोधी विया२. यति, यूनि स्री. (यु+क्तिन् नि. दीर्घः) हे, युयुत्सु त्रि. (युध्+ सन्+उ) उदानी ६२७ावो . मिश्रित ४२, मेगा५- करोमि वो वहियूतीन् पिबध्वं युवक पुं. (युवन्+संज्ञायां कन्) हुवान. पाणिभिर्दुशम्-भट्टि० ७।६९। युवखलति त्रि. (यूनि खलतिरिव) वानीमi °४ सवा. | यूथ न. (यु-मिश्रणे+उणा थक् निपा. दीर्घः) टोj(स्री. युवखलतिः, युवखलती) युवा अवस्थाम. ४ स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेवं दशाમાથે ટાલવાળી સ્ત્રી. _ विक्रम० ४।२५ । सातीय समुहाय. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy