SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ जाति(ती)कोश(ष)-जातिहीन] - शब्दरत्नमहोदधिः । ९०३ व्याप्ति. अने. निरपेक्षा 43 वाहिवाश्य दूषहान | जातिवैर न. (जात्या स्वभावेन वैरम्) स्वाभावि वै२, तत् ३५. वाय. -परभिन्ना तु या जातिः सैवापरतयोच्यते । पञ्चविधम् -१ स्वीकृतम् व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च ।। -- शिशपालयोः । २. वास्तु जम् -यथा कौरवद्रव्यत्वादिकजातिस्तु परापरतयोच्यते ।। -भाषापरिच्छेदे - पाण्डवानाम् । ३. वाग्जम्-यथा द्रोण-द्रुपदयोः । ४. ८९ । षड़४ वगैरे सात स्वरमांथा प्रत्ये, ते नामनो सापत्नम्-यथा मूषिक- नकुलयोः । ५. अपराधजम्भे. सं.२, यूस, यूटो, मनि, २३वानी ४या, यथा पूजनी-ब्रह्मदत्तयोः -महाभारते । ४न्मसिद्ध वै२. આંબલીનું ઝાડ, ચમેલીનું ઝાડ, જાયફળનું ઝાડ, जतिवैलक्षण्य न. (जातौ वैलक्षण्यम्) तिनी पिल्स, ५२, ति, naal, गोत्र, વિલક્ષણતા, ભિન્ન જાતિપણું. न्यायप्रसिद्ध गोत्पति - आकृतिग्रहणा जातिशक्तिवाद पुं. (जातौ शक्तेर्वादः) तिमi शस्तिनो जातिलिङ्गानां च न सर्वभाक्-मुग्धबोधे । ६. जाति(ती)कोश(ष) पुं. (जातेः जात्या जाति(ती)फलस्य जातिशब्द पु. (जातिवाचकः शब्दः) स-मृ बो३ कोश(ष)मिव) य. -जातिकोष-जातिफलयोरेकस्मिन्नौषधे समुल्लेखादत्रैव-जयत्रीति लोकप्रसिद्धम् । तिवाय.3 श६. (पुंलिङ्गे-) जातीकोशोऽथ कर्पूरं जातीकटुकयोः फलम्। जातिशस्य न. (जातेः शस्यम्) 14. कक्कोलकं लवङ्गं च तिक्तं कटुकफापहम् -सुश्रुते । जातिसङ्कर पुं. (जात्योर्विरुद्धयोः सङ्करः) हाही. जाति(ती)कोशा स्री. वी. વિરુદ્ધ જાતિઓનો એકમાં સમાવેશ-વર્ણસંકર. जाति(ती)कोषी स्त्री., न. जातिज्ञ (जाति+कुष्+ जातिसार न. (जातेः सारम्) 14. ___ अण्+ ङीष्/न. जाति+ज्ञा+क) 14 . जातिस्फोट पुं. व्या४२५॥२२प्रसिद्ध स. २३12- तथाहिजातिता स्त्री., जातित्व न. (जातेर्भावः तल्-त्व) वैयाकरणभूषणसारे- वर्णस्फोटः, पदस्फोटः, वाक्यજાતિપણું. स्फोटः, अखण्डपद-वाक्यस्फोटौ इति व्यक्तिस्फोटाः जातिधर्म पुं. (जातेधर्मः) नाम वगैरेनो तिनो पञ्च, वर्ण-पदवाक्यभेदेन जातिस्फोटात्रय इत्यष्टौ स्फोटाः उक्ता । जाति(ती)पत्री स्त्री. (जातेः जातिफलस्य पत्री) त्री. जातिस्मर पुं., जातिस्मरण न. (जातिः स्मर्य्यतेऽत्र जाति(ती)फल न. (जातेः फलम्) 34. हुमो- स्नानादिना स्मृ आधारे अप्) ते. नमन . ता. ___ जातिकोश श६. -ततो देवहूदेऽरण्ये कृष्णबेनाजलोद्भवे । जातिस्मरहूदे जातिबाधक त्रि. प्राचीन नैयायिही मानेल तिवाs स्नात्वा भवेज्जातिस्मरो नरः-भागवतम् । (त्रि. जाति व्यस्तिनी समेह - व्यक्तेरभेदतुल्यत्वं संकरोऽथान पूर्वजन्मवृत्तान्तं स्मरति स्मृ+अच्/न. जातेः स्मरणम्) वस्थितिः । रूपहानिरसम्बन्धो जातिबाधकसंग्रहः ।। પૂર્વ જન્મના વૃત્તાન્તનું સ્મરણ કરનાર, जातिब्राह्मण पुं. (जात्या ब्राह्मणः) मात्र न्मथ. ए, जातिस्मरणज्ञान न. (जै. द.) पूर्व जन्मना वृत्तान्तने तप-स्वाध्याय वग२२पडत नस-न जायत जन्मना સ્મરણ કરી આપનારું જ્ઞાન. (મતિજ્ઞાનનો પ્રકાર). विप्रः । -जातिस्मरता स्त्री., जातिस्मरणत्व न. (जातिस्मरस्य जातिभ्रंश न. (जात्या भ्रंशः यस्मात्) तिथी. अष्ट थवा ३५. ५८५ -ब्राह्मणस्य रुजः कृत्याघ्रातिर यमद्ययोः । भावः तल्-त्व) पूर्व ४न्मनी. तिनु स्म२५॥ ४२५j. जैह्न पुंसि च मैथुन्यं जातिभ्रंशकरं स्मृतम् ।। -मनु० जातिस्मरणावरणीय न. (जै. द.) घा२७॥ भति. ११।६७। -ब्राह्मणस्य दण्डहस्तादिना पीडाक्रिया अप्रेयं જ્ઞાનાવરણીય કર્મ, જાતિસ્મરણને આવરણ કરનાર लशुनपुरिषादि जैह्र कुटिलत्वं वक्रता-कुल्लूकभट्टः । भ. जातिमत् त्रि. (जाति+मतुप्) तिवाj. जातिस्वभाव पुं. (जातेः स्वभावः) पोताना. तिनो जातिमात्र न. (जातिरेव मात्रच्) 34. लि., स्वाध्यायाह સ્વભાવ, પોતાની જાત ઉપર જવું તે. हान ४न्म मात्र. जातिहीन त्रि. (जात्या हीनः) ४८. तन, ति जातिमाला स्त्री. ह. ति. ४॥वन॥२ मे. अंथ. । भ्रष्ट, ति. डा२. थयेल. धर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy