________________
८९६
शब्दरत्नमहोदधिः।
जलमय-जलवास
जलमय त्रि. (जलात्मकः जल+मयट) पाएमय, पाए | जलरङ्की, जलरजी स्त्री. (जलरङ्क + ङीप् સ્વરૂપ.
जलर+डोष्) जत: पक्षिय, अगली. जलमसि पुं. (जलं स्वस्थितं तोयं मस्यति छिनत्ति | जलरण्ड पुं. (जलस्य रण्ड इव) म उता. य.४२,
सूक्ष्मांशतया भिनति मस+इन) मेघ, सातनं घूमरी, पान, पुं-४३८, सप. ४५२.
जलरण्डी, जलरुण्डी स्त्री. (जलरण्ड+जातित्वात् स्त्रियां जलमार्ग पुं. (जलस्य मागः) पानी २२ती-ual, डोष/जलरुण्ड+ ङीष) साप.... ५७०३५. २स्तो, uli. २८. भा. (पुं. जलस्य जलरस पुं. (जलप्रधानी रसाऽस्य जलजाता वा रसः, तद्वाहस्य मार्ग :) ४सने नीवानो भाग,
जलजस्य रसः) भाई, AL, एन. २स.. પ્રણાલિનીક.
जलराक्षसी स्त्री. (जलस्थिता राक्षसी) ४i २३वी जलमार्जार पुं. (जले मार्जार इव) पानी लिखा.. सिंलि नामनी राक्षसी.. जलनकुल श६ मो.
जलराशि पुं. (जलानां राशिरत्र) समुद्र, (पुं. जलानां जलमार्जारी स्त्री. (जलमार्जार+स्त्रियां ङीष्) ५एन.
राशि:) ४१राशि-४सनो समुह, लिया..
जलरुण्ड पुं. (जलस्य रुण्ड इव) जलरण्ड २०६ जलमातृका स्त्री. (जलस्थिता मातृका) मा २३८.
मो. भात - तद्यथा-मत्सी कूर्मी वराही च दर्दुरी मकरी
जलरुह न. (जले रोहति रुह+क्विप् रुह+क) ५५, तथा । जलूका जन्तुका चैव सप्तैता जलमातृकाः ।।
5 -जलं च शुशुभे छन्नं फुल्लैर्जलरुहैस्तथाजलमाला स्त्री. (जै. प्रा. को.) घj 40.
महा० १।१२८।४१ । (त्रि.) भांगना.
जलरूप पुं. (जलस्य रूपमिव रूपमस्य) भरभ२७. जलमुच् पुं. (जलानि मुञ्चति मुच्+क्विप्) मेघ
__ (न. जलस्य रूपम्) ५४ान ३५, ४५मय. शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै:
जलरूपी स्त्री. (जलरूप+ ङीष्) भ॥२४२४७-भ६. मेघ० ७१ । मे. हातन अपूर, नागरमोथ. (त्रि.)
जललता स्त्री. (जलस्य लतेव) ५४0नो योa, lai પાણી મૂકનાર, પાણી છોડનાર.
मो. जलमूर्ति पुं. (जलं मूर्तिरस्य) शिव, शंभु.
जलवत् त्रि. (जल+मतुप्) ५५uj. जलमूर्तिका स्त्री. (जलस्य मूर्तिः घनीभावो यत्र कप्)
जलवरण्ट पुं. (जलप्रधानो वरण्टः) 40. नासरतुं २३, पाना ४२१.
व्रा . जलमोद न. (जलेन जलयोगेन मोदयति सेवनम्) सुगन्धी
जलवल्कल पुं. (जलानां वल्कल इव) कुम्भिका नामे वागो, मस.
વનસ્પતિ, જળ ઉપર થતા પાંદડાના વેલા. जलयन्त्र न. (जलस्योत्क्षेपणाय यन्त्रम्) सुवा, धूप | जलवल्लिका, जलवल्ली स्त्री. (जलवल्ली+कन्/ વગેરેમાંથી પાણી ઊંચે ચઢાવવાનું યંત્ર.
जलजाता वल्ली) शासन वना. जलयन्त्रगृह, जलयन्त्रमन्दिर न. (जलयन्त्रं तन्मध्य जलवाद्य न. (जलं वाद्यमिव) 12 मारवाथीवाचतुल्य
इव स्थितं गृहम्) योत२६ ४. डोय. तवा प्रशम नोनि . थाय छ मेj, ०४८.. ४२५२, मुकारावाणु -क्वचिद्विचित्रं जलवानीर पुं. (जलजातो वानीरः) अम्बुवेतस ०६ जलयन्त्रमन्दिरम-कालिदासः ।
मो. जलयात्रा स्त्री. (जलं तदाहरणार्थं यात्रा) शुभ प्रभा | जलवायस पुं. (जले वायस इव कृष्णत्वात्) ४८.51132 કરવા માટે જલ લેવા જવું તે.
५क्षी, मशुपक्षी, ४॥४ी. जलयान न. (जले यायते गम्यतेऽनेन करणे ल्युट) | जलवायसी स्त्री. (जलवायस+ ङीप) ४.51030. Aslel, unमोट वगेरे.
जलवास न. (जलेन वास्यते सुरभीक्रियते वासि+अण) जलरङ्क, जलरज पुं. (जले रङ्क इव जले रञ्जति, सुगंधी वाणी, ५.स., 3२२. (पुं. जले वासः) uti र+अच्) मत: पक्षी, जगतो.
वस.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org