SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जयुस्-जरायुज शब्दरत्नमहोदधिः। ८९१ जयुस् त्रि. (जि+उसि) वि.०४५.२६, वि०४य, पामना२. | जरद्गव पुं. (जरंश्चासी गौश्च) वृद्ध पण, क्षी.यती जय्य त्रि. (जेतुं शक्यः जि+यत्) छतवाने. २४५ - धर्म३५ ५५६ -नैतस्येह तथास्माकं शश्वच्छास्त्रं सोऽयं मनुष्यलोकः पुत्रेणेव जय्यो नान्येन कर्मणा- जरद्गवः -महा० १३।९३।६८ । ५. ५क्षी. . शत-पथब्रा० १४।४।३।२४ ! अज्ञातकुलशीलस्य वासो देयो न कस्यचित् । जय्यता स्त्री., जय्यत्व न. (जय्यस्य भावः त मार्जारस्य हि दोषेण हतो गृद्धो जरद्गवः ।। . જીતવાની શક્તિ, જીતવાની સુલભતા. हितो० मित्र० । जर पुं. (ज+भावे अप्) °४२८, पृद्धावस्था, विना... जरद्गवी पुं. (जरद्गव+ङीप्) घ२८. २॥य, शनी जरठ त्रि. (जीर्यतेऽनेनेति ज+अठ) ५२, वृद्ध, 5681, भा. 5६श, परि५.-हिमरुचिररुणिम्ना राजते जरद्विष पुं. (जरतो वृक्षान् वेष्टि विष्+क) अग्नि. जरन्त पुं. (ज+झच्) पा32. (त्रि.) वृक्ष, घर . राज्यमानजरठकमलकन्दच्छेदगौरैमयूखैः-शिशु० जरन्ती स्त्री. (जरन्त+ङीष्) मेंस.. ११।१४। (पुं.) ५i/ २०%, ४२२-वृद्धावस्था -स जरमान पुं. ते नामनो में षि. बद्धहदयस्तस्मिन्नर्भकं कलभाषिणि । निरीक्षमाण जरसान पुं. (जीर्यति जराग्रस्तो भवतीति, ज+असानच्) स्तल्लीलां मुमुदे जरठो भृशम् ।। -भाग० ६।१।२५। पुरुष, मनुष्य. जरडी स्त्री. (ज+अड्+गोरा. ङोष्) मे तनु घास. जरा स्त्री. (जीयंत्यनया ज+अङ् गुणः) घ७५८, जरण त्रि. (ज+ल्युट) , वृद्ध. (पुं.) 9, j वृद्धावस्था, -कालकन्या जरा साक्षात् लोकस्तां ०, संयम, समई -सुंदरी नामे वृक्ष. (न.) नाभिनन्दति-भागवतम् । ५७५८नो उतु, वृद्धावस्थानी ____ा , 6-पुष्टौषधि. અધિષ્ઠાયિકા દેવી, તે નામની એક રાક્ષસી, સ્તુતિ, जरणद्रुम पुं. अश्वकर्ण नामर्नु वृक्ष.. વડ, ઉંબરો, પીપળો, પારસ પીપળો અને પીપળ તે जरणा स्त्री. (जरण+टाप्) uj.००, ५७५४८, स्तुति. પાંચ ક્ષિરી વૃક્ષ. जरणि त्रि. (ज+अनि) स्तुति. ७२ ना२. जरातर त्रि., जरातरा स्त्री. (जरया आतरः स्त्री टाप) जरण्ड त्रि. (ज+अण्डन्) ७५८. Rel, वृद्ध, ४२६२त -मदेकपुत्रा जननी जरातुरा - जरण्या स्त्री. (जरणमर्हति यत्) घ७५, वृद्धावस्था. नैषधे १।१३५। जरण्यु त्रि. (जरणं स्तुतिमिच्छति क्यच्+उन्) पोतानी जरापुष्ट पुं. ४२।सं. २%t. સ્તુતિ ઇચ્છનાર. जराबोध पुं. (जरया स्तुत्या बुध्यति बुध+ अच्) ते जरत् त्रि. (ज+शतृ) , टूर्नु, वृद्ध, ७७ यतुं, नामे मे मनि. ___घसाई ४]. जराभीरु पु. (जरातो भोरु:) महेव. (त्रि.) घ3था जरतिका स्री. (जरती+कन्) तु२७ २९वा योग्य वृद्ध ભય પામવાના સ્વભાવવાળું. स्त्री. जरायणि पुं. ४ासंघ २००1. जरतिन् त्रि. (जरत्+इनि) वृद्ध, घ२. जरायु पुं. (जरामेति इ+जुण) गमन. वlans २९ जरती स्त्री. (जरत्+ ङीप्) वृद्ध स्त्री, घ२. स्त्री. याम-मार, अमाशय -या तु चाकृतिः सूक्ष्मा जरायुः सा निगद्यत-भाग० भग० गोतायाम् । ०४ायु, जरत्कर्ण पुं. ते. नामना 2. सषि. પક્ષી, અગ્નિજાર વૃક્ષ, કાર્તિકસ્વામીની અનુચર जरत्कारु पुं. मुनि. -जरत्कारुर्मुनिः शान्ता न चकार | भात. गृहाश्रमम् । तेन दृष्ट्वा वने गर्ते च स्वभावाः जरायुज त्रि., जरायुस् पुं. (जराया जायते जन्+ड) स्वपूर्वजा -भा० २।१२।७-९ । (स्त्री.) मनसावी. ગર્ભને વીંટાઈ વળતી ઓરમાંથી નીકળનાર મનુષ્ય, -मुनिः प्राह जरत्कारुं तदस्तीति निराकुल: । - न्यवार प्राता -शक्रशाणितयायोगस्तास्मन सजायत देवीभा० २।१२।४७ ।। यतः । तत्र गर्भो भवेद् यस्मात् तेन प्रोक्ता जरायुजः ।। जरत्कारुप्रिया स्त्रो. मनसावी, मास्ति. पिनी मात.. भाग० -भग० गी० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy