SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ भैदिक-भोगपाल शब्दरत्नमहोदधिः। १६३९ भैदिक त्रि. (भेदं नित्यमर्हति, छेदा. ठञ्) उमेश भोक्तव्य त्रि. (भुज+कणि तव्यच्) मो.न. ४२वा ભેદવા લાયક. साय. भैम त्रि. (भीमस्य नृपस्येदं, भीम+अण्) भीम.२% भोक्तुकाम त्रि. (भोक्तुं कामयते, कम्+णिच् + अच्) સંબન્ધી ભીમની પુત્રી, નલ રાજાની પત્ની દમયંતીના ભોગવવાને ઇચ્છનાર, ખાવાને ઇચ્છનાર. પિતાનું નામ, ભીમરાજાનું, શિવનું, શિવ સમ્બન્ધી, भोक्तृ त्रि. (भुज-भोजने अवने च तृच्) भावना२, માઘ શુક્લ એકાદશી અગર તે દિવસે કરાતો ઉત્સવ. मी०४न. ४२८२, २६.९॥ २॥२ (पुं. भुज्+तृच्) विष्ण, भैमगव (पुं.) ते. नामर्नु मे गोत्र. ___पति, २%, शास.3, प्रेम. भैमरथ पुं. (भीमरथमधिकृत्य कृतो ग्रन्थः अण्) भोक्तृता स्त्री., भोक्तृत्व न. (भोक्तुर्भावः तल्+टाप्ભીમરથના અધિકારે કરેલ ગ્રન્થ. त्व) भोगवना२५j, भो४न ४२वा५j. भैमसेनि, भैमसेन्य भैमायन पुं. (भीमसेनस्याऽपत्यं भोग पुं. (भुज+भावकर्मादौ घञ्) सुम-दुः, सुम पुमान् इञ्/भीमसेनस्याऽपत्यं ज्य/भीमस्यापत्यं દુઃખનો અનુભવ, ભાડું, વેશ્યા વગેરે ઉપભોગ બદલ इञन्तात् फक्) भीमसेननो पुत्र.. तेने सा५वाम मावतुं माई, सपन शरी२- बनतेयभैमी स्री. (भीमेनोपासिता भीमस्येयं वा, भीम+ शामतस्य भोगिनः भोगवेष्टित इव च्यतो माणः __ अण+ङीप्) भीम. अगिया२१., मयन्त.. रघु० ११।५९। सपनी ३७- श्वसदसितभुजभैरव पुं. (भीरोरिदं, भीरु+अण्) मय, ७0.s. (पुं. गभोगाग० -मा० ५।२३। धन, ५.njते., २६, भीर्भयङ्करो रवो यस्य स्वार्थे अण) नवप्रसिद्ध ભોજન, દેહ, સર્પ, માપ, રવિ વગેરે ગ્રહનો દરેક भयान २स., भैरव. २०, २२४२, भैरव ४५- सव्येन રાશિમાં રહેવાનો કાળ, પૃથ્વી વગેરેનો ફલભોગ, च कटीदशे गृह्यवासि पाण्डवः । तद्रक्षो द्विगुणं એક પ્રકારનો વૈભવ, વહીવટ, ભોગવટો. ભોગવવું चक्रे रुवन्तं भैरवं रवम्-महा० ११६४।२७ । ते.- ‘भोगा मर्घावतानमध्यविलसत्सौदामिनीचञ्चलाःन६, शिवनो मे २. ते नामे मे ना. (त्रि. वैराग्यशतके । -भोगे भयम्-भर्तृ० ३।३५ । भोगक त्रि. (भोग+संज्ञायां कन्) भोगना गर्नु, भैरव+अस्त्यर्थे अच्) भयवाणु, जीवाणु, मयनु ભોગના સમયનું. સાધન. भैरवी ना. (भीरु+अण+ङीप्) दुगाहवी, भैरववनी भोगकर त्रि. (भागं करोति, कृ+अच्) भोगवनार, पत्नी. 4l42 5२८२, पान२. भैरवीचक्र न. (भैरव्याः पूजनार्थं चक्रम्) भैरववीनी भोगगुच्छ न. (भोगाय गुच्छम्) वेश्याने, भोगव्या બદલ તેને આપવામાં આવતું ભાડું. પૂજા માટેનું એક ચક્ર. भोगगृह, भोगसद्मन्, भोगस्थान न., भोगावास पुं. भैषज न. (भेषजमेव संज्ञायां स्वार्थे वा अण्) औषध, (भोगार्थं गृहम्/भोगार्थ सद्म/भोगस्य स्थानम्/भोगार्थं सवा क्षिविशेष. (पुं. ब. भिषजो गोत्रापत्यं यञ् आवासः) भोगन, ५२. स्त्री-पुरुषर्नु तिगृह, मंत:पु२. भैषज्यं तस्य छात्राः कण्ड्वा . अण् यलोपः) वैधना भोगतृष्णा स्त्री. (भोगस्य तृष्णा) HiसPि3 64.मीगोनी ગોત્રજ પુત્રના વિદ્યાર્થીઓ. ७२७।- तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णयाभैषज्य न. (भिषजः कर्म भेषज+स्वार्थे वा ष्यञ्) रघु० ८।२। ६वा- य॥२४, नीति - भैषज्यं भेषजं भोगदेह पुं., भोगायतन न. (भुज्यते सुखदुःखादिकमत्र, चायुर्द्रव्यमगदमौषधम् वैद्यकरत्नमालायाम् । (पुं. भुज+आधारे घञ् भोगार्थ देहः/भोगस्यायतनम्) सूपभिषजोऽपत्यं गई. यञ्) वैधनो पुत्र. દુખ વગેરે ભોગવવાનું સાધન શરીર, પૂલ શરીર. भैष्णज पुं. ब. (भिणजो गोत्रापत्यं गर्गा. यञ् तस्य भोगपति पुं. (भोगार्थं पतिः) नो प्रतिनिधि, भोग छात्रा. कण्ड्वा अण् यलोपः) मिना पुत्रना કરવાવાળો ધણી. छात्री. भोगपाल, भोगिक पुं. (भोग भोगसाधनमश्वं पालयति भैष्मकी स्त्री. (भीष्मकस्य स्त्रयपत्यं इञ्+डीप्) विह२४ पालि+अण्/भोगः अश्वभोगः अस्त्यस्य कर्मत्वेन ભીખકની પુત્રી રુક્મિણી. ठन्) घोसनो २सेवाण, पास६८२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy