SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ AP १६३४ शब्दरत्नमहोदधिः। [भूरिदुग्धा-भूष भूरिदुग्धा स्त्री. (भूरीणि दुग्धानि निर्यासा यस्याः) वृश्चिकालु | भूरिश्रृङ्ग त्रि. (भूरीणि श्रृङ्गाणि यस्य) Uri niauj, નામે વનસ્પતિ. ઘણાં શિખરોવાળું. भूरिधन त्रि. (भूरि धनं यस्य सः) धनाढय, श्रीमंत... भूरिश्रेष्ठिक पुं. (भूरयः श्रेष्टिनो यत्र कप्) . नामे भूरिद्युम्न, भूरिधामन् पुं. (भूरि द्युम्नं यस्य/भूरि धाम એક શહેર, यस्य) नवमा भनुन ते नामनो पुत्र. भूरिहन् त्रि. (भूरीन् हन्ति, हन्+क्विप्) मानो भूरिधामन् त्रि. (भूरि धाम यस्य) पुणते.gauj, नाश. ४२८२. (पुं.) ते. नामनो मे. मसु२. श्रीमान्त. भूरुण्डी स्त्री. (भुवं पृथिवीं रुद्धि भुवि रोहति वा, भू+रुध् भूरिपत्र पुं. (भूरीणि पत्राण्यस्य) मे. तनु घास.. वा रुह+क पृषो. नकारडकारां गारा. डोष्) .5 तर्नु (त्रि.) पुष्ठ ५i६iauj. भूरिपलितदा स्त्री. (रि पलिमिव दाति, दै+क+टाप्) भूरुह पुं. (भुवि रोहति, रुह+क) 3 -इमिमिति એક જાતની કેળ. भूरुहां प्रसून:-शिशु० ७.५०। भूरिपुष्पा स्त्री. (भूरीणि पुष्पाण्यस्याः) शतपुष्पी नामे भूर्ज पुं. (ऊ+घञ् भूः ऊजों वलं यस्य भुवि ऊर्जयते, वनस्पति. भू+ऊ+अच् वा) मो.४५त्रन आउ -भूर्जगतोऽक्षरभूरिप्रेमन् पुं. (भूरिः प्रचुरः प्रेमास्य) 43413 ५६.. विन्यासः-विक्रमो० २। - भूर्जेषु ममरीभृताः कीचकध्व___ (त्रि. भूरिः प्रचुरः प्रेम यस्य) Yण प्रेमवाj. निहेतवः-रघु० ४।७३। राणि फेनानि यस्य) ५७naj. भूर्जकण्टक (पु.) मे सही मनुष्याति-५२५ भूरिफेना स्त्री. (भृरीणि फेनान्यस्याः) महान जार, 'व्रात्यात्तु जायते विप्रात् पापात्मा भूर्जकण्टक:'વનસ્પતિ શિકાકાઈ. मनु० १०।२। भूरिबल त्रि. (भूरि बलं यस्य) पुष्ठ५mauj. (पुं.) | भूर्जकण्टकी स्त्री. (भूर्जकण्टक+स्त्रियां जाति, डोष्) धृतराष्ट्रनो मे पुत्र. सी. मनुष्य ति-स्त्री.... भूरिबला स्त्री. (भूरोणि बलानि यस्याः) मतिमा भूणि स्त्री. (भृ+नि नि. ऊश्च रपरः) पृथ्वी.. वनस्पति. भूलोक पुं. (भूः लोकः) पृथ्वी ३५.८:- पादगम्यं च यत् भूरिमञ्जरी स्त्री. (भूरयः मञ्जयः यस्याः) तुबस.. किञ्चिद् वस्त्वस्ति पृथिवीमयम् । स भूलों कः भूरिमल्ली स्त्री. (भूरि बहु यथा स्यात्तथा मलति मल् । समाख्यातो विस्तारोऽस्य मयादितः- विष्णु पु० २. अंश, __लच्-गौरा. डीए) नट-मासी नामे वनस्पति. ५. अ. । भूरिमाय . (भूरयः माया यस्य) शिया. (त्रि.) भूलग्न त्रि. (भुवि लग्नः) पृथ्वी. ५.२. वाजगेस. पुष्ण, भायावाणु, घj ४५टी.. भूलग्ना स्त्री. (भुवि लग्ना) शंपुष्पी-पावजी वनस्पति. भूमिमाया स्त्री. (भूरिमाय+स्त्रियां टाप्) शिया-स्त्री भूलता स्त्री. (भुवि लतेव) मे तनो सा५. ____onld, घj ४५2. भूलिङ्गशकुनि पुं. (भूलिङ्गः शकुनिः) ६२म५.२४ना भूरिमूल वि. (भूरोणि मृलानि यस्य) पु. भूणियांवाj. मे पक्षी. भूरिमूलिका स्त्री. (भूरीणि मूलानि यस्याः कप् टापि भूवलय न. (भूवलयमिव) पृथ्वीमंडल.. अत इत्वम) सबष्टा वनस्पति, मानाभछ. भशमी स्त्री. (भलग्ना शमी) स तनी नानाजी.. भूरिशस् अव्य. (भृरि+शस) पावर, मने ४५८२ - भूशय त्रि. (भुवि शेते, शी+अच्) ६२मां. २२८२ बद्धपद्मासनादीनि दितान्यपि भारश:- महानिर्वाणतन्त्रे नोजियो वगेरे, पृथ्वी ७५२ सुना२. (पुं.) विष्११५२। __ भृशयो भूषणो भृतिविंशोकः शोकनाशनः-महाभारते । भूरिश्रवस त्रि. (भूरि श्रवां यशः यस्य) घin यशवायु - भूशर्करा स्त्री. (भुवि ख्याता शर्करा) . तनी उन्६. समर्वतास्रायः शूराः भूरिभूरिश्रवाः शल:- महा० भूशेलु पुं. (भुवि ख्याता शेलुः) मे. सतर्नु उ. ११८७।१४ । (पुं. भूरि श्रवा यज्ञादिर्जानतं यशो यस्य) भष (च. उभ. स. सेट-भूषर्यात-ते/भ्वा. पर. स. ચંદ્રવંશી સોમદત્તની પુત્ર એક રાજા, કૌરવોના પક્ષે सेट-भूर्षात) माभूष.५५ ५९२०, २, १.3॥२ मे योद्धो ने सात्यसि भारी नज्यो रतो. शोभाव- शुचि भूषर्यात श्रुतं वपुः-भट्टि २०११५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy