SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ भूतगुण-भूतवास शब्दरत्नमहोदधिः। १६२९ भूतगुण पुं. (भूतानां गुणः) Atul भडाभूतान | भूतपूर्व (त्रि.) ५उलेथा. विधमान, ५3j -भूतपूर्वखAuTYL, भूतीनो गुरा- 'शब्दस्पर्शरूपरसगन्धाः रालयम्-उत्तर० २।१७। । भूतगुणाः स्मृताः ।' भूतबलि पुं. (भूतार्थं बलिः) भूतन भाटे सहान, भूतग्रस्त त्रि. (भूतैः ग्रस्तः) ४. भूत. वणव्यु लोय ते. | પ્રાણીમાત્રને બલિદાન આપવું. भूतग्राम पुं. (भूतानां ग्रामः) पृथ्वी वगैरे पंय. महाभूतानो भूतबाधा स्त्री. (भूतस्य बाधा) भूतनी पी31. સમુદાય, પ્રાણીવર્ગ, સમગ્ર જીવસૃષ્ટિ. भूतब्रह्मन् पुं. (भूतात्मनो ब्रह्मा) मनुष्यभूतिनो ५%३. भूतघ्न पुं. (भूतं हन्ति, हन्+टक्) मोपत्र. (पुं. भूतं | -अघम प्राम, पोतार्नु पुरान. भूर्ति 6५२ प्रकृतं गन्धं हन्ति अधःकरोति हन्+ टक्) स, य30. वस्तुमाथी ४२ छ. Giz. (त्रि. भूतं हन्ति, हन्+टक्) भूतनो नाश | भूतभर्तृ त्रि. (भूतानां भर्ता) uk पोषः। 5२-०२. ४२॥२॥ -भूतघ्नस्तु विकीर्णैस्तैर्विद्रुताः क्रूरचेतसः ।। (पुं.) शिव, माहेत. भूतप्रेतपिशाचाश्च वेताला भैरवादयः-तन्त्रसारे । | भूतभावन, भूतभृत् पुं. (भूतानि पृथिव्यादीनि भावयति भूतघ्नी स्त्री. (भूतं हन्ति, हन्+टक्+डीप्) तुलसी.. | जनयति भू+णिच्+ ल्यु/भृतानि बिभर्ति, भृ+क्विप् भूतचतुर्दशी स्त्री. (भूतप्रिया भूतोद्देशे क्रिया कर्तव्या तुक्) विष्ण- भूतभृन्न च भूतस्थो ममात्मा भूतभावन: वा चतुर्दशी) जीयौ६२, आसो वह यौहश. - भग० ९।५। ५ भैरव. (त्रि.) मात्रनु पोषः। चतुर्दश्यां धर्मराजपूजा कार्या प्रयत्नतः-पा० । २२. भूतजटा स्त्री. (भूतस्य पिशाचस्य जटेव) ४८मांसी | भूतमण्डल न. (भूतानां मण्डलम्) पृथ्वी वगैरेनु अमुड वनस्पति- जटामांसी भूतजटा जटिला च तपस्विनी | भ31. - भावप्र० । गन्धमासी वनस्पति. भूतमय त्रि. (भूत+मयट) Mi प्रो . सभेत, 6त्पन्न भूतदया स्त्री. (भूते प्राणिनि दया) प्रा. मात्र 6५२ ६या. પ્રાણીઓના મૂળ તત્ત્વથી નિર્મિત. भूतद्राविन् पुं. (भूतान् द्रावयति, द्रु+णिच्+णिनि) । भूतमारिन् पुं. (भूतान् पिशाचान् मारयति अपसारयति, લાલ કરેણ, ભૂતાંકુશ વૃક્ષ. मृ+णिच्+णिनि) यि नामे सुगंधी द्रव्य. भूतद्रुम पुं. (भूतस्य आवासार्थं द्रुमः) भात वृक्ष, ! भूतयज्ञ पुं. (भूतानि प्राणिनो वायसादीन् उद्दिश्य यज्ञो "urlis वृक्ष. भूतार्थो यज्ञो वा) प्रामात्रने 6देश गमे ते प्राशन भूतधात्री, भूतमातृ स्त्री., भूतल न. (भूतानि जन्तून् બલિયા આહુતિ આપવા કરાતો યજ્ઞ, પંચમહાયજ્ઞ धारयति, धा+तृच+ङीप् / भूतानां मातेव/भूरेव पै.डी. से. लि.३५. यश. -ऋषियज्ञं देवयज्ञं भूतयज्ञं तलम) ५वी -संहृष्टलोकां कलिदोषमक्तां क्षत्रं तदा | च सर्वदा । नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् शास्ति च भूतधात्रीम्-बृहत्संहितायाम् ८।३०।। मनु० ४।२१। भूतनाथ पुं. (भूतानाम् नाथः) शिव, मडाव -तद्भूतना- भूतयोनि स्त्री. (भूतानां योनिः कारणम्) 40 ३ थानुग ! नार्हसि त्वम्-रघु० २।५८ । (भैरव. પંચમહાભૂતનું કારણ પરમેશ્વર, ઉત્પન્ન પ્રાણીઓનો भूतनायिका स्त्री. (भूतानां नायिका नियामिका) हुशहवा. भूगलीत. भूतनाशन पुं. (भूतान् नाशयति, नश्+णिच्+ल्यु) | भूतल न. (भुवस्तलम्) पाता, पृथ्वीनी सपाटीनो भीला , सरसव, Mi भरी. (न. भूतानि प्राणिजातानि | नीयलो मार नाश्यन्तेऽनेन, नश्+णिच्+ल्युट) रुद्राक्ष.. भूतलिका स्त्री. (भूतलं पातालं मूलत्वेनाऽस्त्यस्याः ठन् भूतपक्ष पुं. (भूतप्रियः पक्षः अन्धकारवत्त्वात्) पृष्पक्ष, ___टाप्) पृक्का- पूरीमधुरी नामनी वनस्पति. वहि. भूतलिपि स्री., भूतवर्ण पुं. (भूतानां लिपिः/भूतानां भूतपत्री, भूतप्रिया स्त्री. (भूत इव कृष्णं पत्रं यस्याः वर्णः) (भूत-पि॥योनी सिपि, पियानो १४-३२. ङीष्/भूतस्य प्रिया) 3जी तुससी.. भूतलोन्माथ (.) ते. नामे मे हानव.. भूतपुष्प पुं. (भूत इव पुष्पं कृष्णत्वात् यस्य) श्योu5 भूतवास, भूतावास पुं. (भूतानां वासो यस्मिन्/भूतानावृक्ष, सरसो. मावासः) मार्नु भ3- बिभीतकत्रिलिङ्गः स्यानास्कः भूतपूर्णिमा स्त्री. (भूतानां पूर्णिमा) भासो सुद्धि पूनम. कर्णफलस्तु सः-भावप्र० । वि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy