SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ भाष्यकर - भास्करेष्ट ] घोषणा ४२वी, सभायार खापवा. अप + भाष् -सारंनरसुंडे, निंधावी. - अहमणुमात्रं न किञ्चिदपभाषेभामि० ४।२७ । - न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् कुमा० ५।८३ । - आभाषि रामेण वयः कनीयान् भट्टि० ३।५१ । परि + भाष्खोपयारिऽ रीते बोलवु, उभ स्थापवा. प्र+भाष् हेवु, जोस - स्थितधीः किं प्रभाषेत भग० २।५४ प्रति+भाष् -४वाज खापवो, वर्शन कुं, नाम बेयुं, पोडा -कामिनि ! तामुपगीतिं प्रतिभाषन्ते महाकवयःश्रुत० ६ । वि + भाषछि नियम३ये नी ४२. सम् + भाष् -खेडीसाथै जोस, वातयीत रवी, संस्कृत કે પ્રાકૃતમાં સૂત્રની વ્યાખ્યા કરનાર ગ્રંથ-જેમકે शांडरभाष्य, रामानुभूभाष्य, पातं सभाष्य वगेरे'सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुसारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ।' संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः सुविस्तरतरा वाचो भाष्यभूता भवन्तु मे शिशु० २।२४ । (त्रि. भाष् + ण्यत्) કહેવા લાયક, બોલવા લાયક. भाष्यकर, भाष्यकृत् पुं. (भाष्यं करोति, कृ + अण् / पुं. भाष्यं करोति, कृ + क्विप् तुक् ) सूत्र (५२ વ્યાખ્યા કરનાર પતંજલિ રામાનુજ, શંકર વગે૨ે. भास् (भ्वा. आ. भासते, भासित) यमवु, अगभग ४२ - तावत् कामनृपातपत्रसुषमं बिम्बं बभासे विधो:भामि० २ । ७४ । स्पष्ट थयुं, मनमां होतुं त्वदङ्गमार्दवे । दृष्टे कस्य चित्तेन भासते । मालती शशभृल्लेखाकदलीनां कठोरता - चन्द्रा० ५।४२। यभाववु, हेहीप्यमान - प्राशित ४२ - अधिव- संस्तनुमध्वर दीक्षितामसमभासयदीश्वरः - रघु० ९ । २१ । गवु, भडे२ ४२वु, अव+भास् यभवु, प्रगट धनुं, स्पष्ट थ - आहोस्विन्मुखमवभासते युवत्याः- शिशु० ८ २९ । आ+भास् प्रगट थवु, प्रत्यक्षनी प्रेम हेजावु स्थानान्तरस्वर्ग इवावभासे - कुमा० ७।३। उद् + भास-यमडवु, नी प्रेम हेजावुं प्रति + भास् -यमद्रुवु, वि+भास् शुभऽवं. भास् स्त्री. ( भासते, भास्+ क्विप्) हीप्ति, अंति- दृशा निशेन्दीवरचारुभासा - नै० २२।४३। प्रभाते४, २ ४२७८ (पुं. भास्+भावे घञ) हीप्ति, अन्ति (पुं. भासन्ते गानोऽत्र भास् + आधारे घञ्) गायो वगेरेने राजवानी वाडी. (पुं. भासते, भास्+कर्त्तरि अच्) ईतरो, शुरु, पक्षी, गीध पक्षी, ते नामे खेड शब्दरत्नमहोदधिः । Jain Education International १६१९ अवि- भासो हासः कविकुलगुरुः कालिदासो विलासः - प्रसन्न० १।२२ । नाट्यडार. भासक त्रि. ( भास् + ण्वुल् ) शोभावनार, दीपावनार, પ્રગટ કરનાર, બોધગમ્ય બનાવનાર. भासद्, भासद न. ( भास् + बा. अदि / भसदः कटिदेशस्येदं अण्) नितंज, टिपश्चाहू लाग, डुलो. भासन न. (भास् + ल्युट्) यभडवु, लगभग, धुतिमान. भासन्त पुं. ( भास् + झच्) सूर्य, यन्द्र, नक्षत्र, लास पक्षी, खडडानुं झाड, डयू२. (त्रि. भासते, भास्+झच्) सुंदर गारवा, मनोहर. भासन्ती स्त्री. ( भासन्त+गौरा ङीष्) तारा. भासमान त्रि. ( भासते, भास्+आनच्) छीयतुं, प्रकाशतुं, शोभतुं. भासयत् त्रि. (भास् + णिच्+शतृ) शोभावतुं हीयावतुं. भासस् न. ( भास् + भावे असिच्) हीप्ति, अन्ति, ते. भासा स्त्री. (भास्+अच्+टाप्) डुंवारी उन्या. भासाकेतु पुं. (भास्+भावे अ+टाप्, भासा दीप्तिः केतुर्यस्य) अग्नि. भासापुर (न.) ते नाभे खेड शहर. भासु पुं. (भास्+उण्) सूर्य, खडडानुं आउ. भासुर त्रि. ( भासते, भास् + कर्त्तरि घुरच्) हेहीप्यमान, प्राशमान, तेrस्वी, भयं४२ (पुं. भास् + घुरच्) २इटि४ भषि, वीर, योद्धो. (न.) झुष्ठ औषधि.. भासुरक पुं. ( भासुर + संज्ञायां कन् ) ध विशेष नाम. भासुरता स्त्री. भासुरत्व न. ( भासुरस्य भावः तल्+टाप् त्व) अन्ति, ते४, ते स्वीय. भास्कर पुं. ( भासं करोति, भास्+कृ+टच्) सूर्य, अग्नि वीर, खडानुं आउ, चित्रानुं आउ, ते नाभे खेड पंडित, महादेव. (न.) सोनुं. भास्करद्युति पुं. (भास्करे द्युतिरस्य) विष्णु (स्त्री.) भास्करस्य द्युतिः) सूर्यनी अन्ति भास्करप्रिय पुं. ( भास्करस्य प्रियः) पद्मराग भशि. भास्करलवण न. ( भास्करेण निर्मितं लवणम्) लास्रे બનાવેલું મીઠું, વૈદ્યક પ્રસિદ્ધ તે નામે એક ચૂર્ણ. भास्कराचार्य पुं. (भास्कराभिधेयो आचार्यः) भ्योतिषनो ‘સિદ્ધાન્તશિરોમણિ’ગ્રન્થ રચનાર પંડિત. भास्करावर्त्त (पुं.) खेड भतनो मस्त रोग. भास्कर पुं. (भास्करापत्यं पुमान् इञ् ) वैवस्वत मनु, दुर्ग, यम, शनि, ते नामे खेड भुनि. भास्करेष्ट त्रि. (भास्करस्य इष्टः) सूर्यने प्रिय. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy